You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
sa mūlapārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  sa etat prakaraṇaṃ bhikṣūṇām ārocayati |  aham asmy āyuṣmanta udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyāḥ ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā (297r1 = GBM 906) udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattiṃ antarāpattipratirūpāṃ praticchannāṃ | kiṃ mayā karaṇīyam ity |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | dadata yūyaṃ bhikṣava udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
(3) de gźi nas spo ba byed bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba yaṅ bzlas te  byuṅ ba’i skabs de des dge sloṅ rnams la smras pa |  tshe daṅ ldan pa dag bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag (4) ma’i ltaṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du bsams (5) te khu ba phyuṅ ba las gyur ba’i dge ’dun ltag ma’i ltuṅ ba byuṅ bzla ba phyed bcabs pa la zla ba phyed kyi spo bstsal te |  bdag sbo ba bgyid bźin pa las dge ’dun ltag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ ’char ka la dge (6) ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma dag ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal (7) te |  bdag gźi nas spo ba bgyid bźin ba las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs na bdag gis ci dag bgyi  źes pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol ba daṅ | bcom ldan ’das kyis bka’ stsal pa |  (156b1) dge sloṅ dag khyed kyis dge sloṅ ’char ka dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ la la gźi nas bslaṅ ba byin cig daṅ | 
Udayin: mūlāpakaṛṣaparivāsa, probation starting a second time from the beginning because the original offence was repeated while the mūlaparivāsa was in force. 
evaṃ ca punar dātavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyam* | 
sbyin pa ni ’di ltar bya ste | gnas mal bśams (2) la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgol | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ ’char kas rgan pa’i mtha’ nas tsog tsog bor ’dug ste thal mo sbyar ba btud nas tshig ’di skad ces | 
śṛṇotu bhadantāḥ saṃghaḥ | aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  so ’ham asyāḥ saṃghāvaśeṣāyā pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣaṃ yāce |  dadātu bhadantāḥ saṃgho mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam anukaṃpaka anukampām upādāya | evaṃ dvir api trir api | 
dge ’dun btsun (3) ba rnams gsan du gsol | bdag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ (4) ba zla ba phyed bcabs pas dge dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’achaRa ka la ched du bsams phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo bstsal te |  bdag spo ba bgyid bźin pa las (5) dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sta ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun la gźi nas spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char (6) ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  bdag la dge ’dun lhag (7) ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la dge ’dun las gźi nas bslaṅ ba gsol na |  dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzug ste | bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma dag ’dra ba (157a1) yaṅ bzlas te byuṅ ba bcabs pa las gźi nas bslaṅ ba stsal du gsol | de bźin du lan gñis lan gsum du brjod bar bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī (297v1 = GBM 907) bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghenāsyodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  so ’yam asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaṃ dadyād ity eṣā jñaptiḥ || 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun ba rnams gsan du gsol |  dge sloṅ ’char (2) ka ’di ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol (3) te |  dge ’dun gyis dge sloṅ ’char ka ’di la ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge dun lhag ma’i ltuśa ba ltug ba bar ma ltuṅ ba sṅa mdaṅ ’dra ba (4) byuṅ ba bcabs te |  dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gzi nas spo ba gsol te  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba (5) bcabs pa la gźi nas spo ba stsal te |  de spo ba gźi nas bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ pa bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge (6) ’dun las gźi nas bslaṅ ba gsol na |  gal te dge ’dun gyi dus la bab cig bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char ka ’di la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa gźi nas (7) bslaṅ ba stsol bar mdzad do || ’di ni gsol ba’o || 
karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghenāsya udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānenodāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghenāsya udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva saṃ saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  so ’yam asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter (298r1 = GBM 908) antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣaṃ yācate |  tat saṃgha udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam dadāti |  yeṣām āyuṣmatāṃ kṣamate udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣam dātuṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā ·  dattaḥ saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || || 
las bya ba ni dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’dis ched du (157b1) bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyis spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed (2) bcabs pa la zla ba phyed kyi spo ba stsal te ||  ’di spo ba bgyid bzin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa mdaṅ ’dra ba byuṅ ba bcabs pa dge (3) ’dun las gźi nas spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  de gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma (4) daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba (5) yaṅ bzlas te byuṅ ba bcabs pa gźi nas spo ba stsol bar mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsol bar mdzad par bzod pa de dag ni caṅ ma gsuṅ (6) śig gaṅ dag mi bzod ba de dag ni gsuṅ śig |  ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | gsum gyi bar du brjod par bya’o ||  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ ’char ka ladage ’dun lhag ma’i ltuṅ ba (7) ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal lags te |  ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login