You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
112. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Idha, bhikkhave, bhikkhu aññaṃ byākaroti: Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti. 
Tassa, bhikkhave, bhikkhuno bhāsitaṃ n' eva abhinanditabbaṃ nappaṭikkositabbaṃ; anabhinanditvā appaṭikkositvā pañho pucchitabbo: Cattāro 'me, āvuso, vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Katame cattāro. 
Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte (030) viññātavāditā. 
Ime kho, āvuso, cattāro vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Kathaṃ jānato pan’ āyasmato kathaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Diṭṭhe kho ahaṃ, āvuso anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharāmi; sute kho ahaṃ avuso --pe-- mute kho ahaṃ āvuso --pe-- viññāte kho ahaṃ, āvuso, anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Pañca kho ime, āvuso, upādānakkhandhā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhāta. 
Katame pañca? 
Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhando; ime kho, āvuso, pañc’ upādānakkhandā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Kathaṃ jānato pan’ āyasmato kathaṃ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassas ayam anudhammo hoti veyyākaraṇāya:-- Rūpaṃ kho ahaṃ, āvuso, abalaṃ virāgaṃ anassāsikaṃ viditvā ye rūpe upāyupādānā (031) cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi; 
vedanaṃ kho ahaṃ āvuso --pe-- saññaṃ kho ahaṃ, āvuso -- pe -- saṃkhāre kho ahaṃ, avuso --pe-- viññāṇaṃ kho ahaṃ, āvuso, abalaṃ virāgaṃ anassāsikaṃ viditvā ye viññāṇe upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ: Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Cha -- y -- imā, āvuso, dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Katamā cha? 
Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu: imā kho, āvuso, cha dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Kathaṃ jānato pan’ āyasmato kathaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Paṭhavīdhātuṃ kho ahaṃ, āvuso, anattato upagacchiṃ, na ca paṭhavīdhātunissitaṃ attānaṃ; ye ca paṭhavīdhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi. 
Āpodhātuṃ kho ahaṃ, āvuso --pe-- tejodhātuṃ kho ahaṃ, āvuso --pe-- vāyodhātuṃ kho ahaṃ, āvuso --pe-- ākāsadhātuṃ kho ahaṃ, āvuso --pe-- viññāṇadhātuṃ kho ahaṃ, āvuso, anattato upagacchiṃ, na ca viññāṇadhātunissitaṃ attānaṃ; ye ca viññāṇadhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhā-(032)sitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Cha kho pan’ imāni, āvuso, ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. 
Katamāni cha? 
-- Cakkhu c' eva rūpā ca, sotaṃ ca saddā ca, ghānaṃ ca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca;-- imāni kho, āvuso, cha ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. 
Kathaṃ jānato pan' āyasmato kathaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Cakkhusmiṃ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. 
Sotasmiṃ, āvuso, sadde sotaviññāṇe; ghānasmiṃ, āvuso, gandhe ghānaviññāṇe; 
jivhāya, āvuso, rase jivhāviññāṇe; kāyasmiṃ, āvuso, phoṭṭhabbe kāyaviññāṇe; manasmiṃ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Kathaṃ jānato pan’ āyasmato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānānusayā susamūhatā ti? 
(033) Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya:-- Pubbe kho ahaṃ, āvuso, agāriyabhūto samāno aviddasu ahosiṃ; tassa me Tathāgato vā Tathāgatasāvako vā dhammaṃ desesi; tāhaṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhiṃ; so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhim:-- Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ; yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So kho ahaṃ, āvuso, aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosiṃ, nihitadaṇḍo ninitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī vihāsim. {Adinnādānaṃ} pahāya adinnādānā paṭivirato ahosiṃ dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā vihāsiṃ. 
Abrahmacariyaṃ pahāya brahmacārī ahosiṃ ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato ahosiṃ saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato ahosiṃ, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya; 
iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ, yā sā vācā nelā kaṇṇasukhā (034) pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosiṃ. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosiṃ, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamārambhā paṭivirato ahosiṃ. 
Ekabhattiko ahosiṃ rattūparato, paṭivirato vikālabhojanā. 
Naccagītavāditavisūkadassanā paṭivirato ahosim. 
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato ahosiṃ. 
Uccāsayanamahāsayanā paṭivirato ahosiṃ. 
Jātarūparajatapaṭiggahaṇā paṭivirato ahosiṃ. 
Āmakadhaññapaṭiggahaṇā paṭivirato ahosiṃ. 
Āmakamaṃsapaṭiggahaṇā paṭivirato ahosiṃ. 
Itthikumārikapaṭiggahaṇā paṭivirato ahosiṃ. 
Dāsidāsapaṭiggahaṇā paṭivirato ahosiṃ. 
Ajeḷakapaṭiggahaṇā paṭivirato ahosiṃ. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṃ. 
Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato ahosiṃ. 
Khettavatthupaṭiggahaṇā paṭivirato ahosiṃ. 
Dūteyyapahiṇagamanānuyogā paṭivirato ahosiṃ. 
Kayavikkayā paṭivirato ahosiṃ. 
Tulākūṭakaṃsakūṭamānakūṭā paṭivirato ahosiṃ. 
Ukkoṭanavañcananikatisāciyogā paṭivirato ahosiṃ. 
Chedanavadhabandhanaviparāmosa -- ālopasahasākārā paṭivirato ahosiṃ. 
So santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamiṃ samādāy’ eva pakkamiṃ. 
Seyyathāpi nāma pakkhī sakuṇo yena yen’ eva ḍeti sapattabhāro va ḍeti, evam eva kho ahaṃ, āvuso, santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamiṃ, samādāy’ eva pakkamiṃ. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedesiṃ. 
So cakkhunā rūpaṃ disvā na nimittaggāhī ahosiṃ nānubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya (035) paṭipajjiṃ, rakkhiṃ cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjiṃ. 
Sotena saddaṃ sutvā -- pe1 -- ghānena gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya na nimittaggāhī ahosiṃ nānubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ manindriyam, manindriye saṃvaraṃ āpajjiṃ. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedesiṃ. 
So abhikkante paṭikkante sampajānakārī ahosiṃ, ālokite vilokite sampajānakārī ahosiṃ, sammiñjite pasārite sampajānakārī ahosiṃ, saṃghāṭipattacīvaradhāraṇe sampajānakārī ahosiṃ, asite pīte khāyite sāyite sampajānakārī ahosiṃ, uccārapassāvakamme sampajānakārī ahosiṃ, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṃ. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajiṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdiṃ pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā vihāsiṃ, abhijjhāya cittaṃ parisodhesiṃ, byāpādapadosaṃ pahāya abyāpannacitto vihāsiṃ sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodhesiṃ; thīnamiddhaṃ pahāya vigatathīnamiddho vihāsiṃ ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodhesiṃ; uddhaccakukkuccaṃ pahāya anuddhato vihāsiṃ ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodhesiṃ; vicikiccham pahāya tiṇṇavicikiccho vihāsiṃ akathaṃkathī, kusalesu dhammesu vicikicchāya cittaṃ parisodhesiṃ. 
(036) Ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja vihāsiṃ. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ, avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihāsiṃ. 
Pītiyā ca virāgā ca upekhako ca vihāsiṃ, sato ca sampajāno sukkañ ca kāyena paṭisaṃvedesiṃ, yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja vihāsiṃ. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihāsiṃ. 
Evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āṇañjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. 
So: Idaṃ dukkhan ti yathābhūtaṃ abbhaññāsiṃ; 
Ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ dukkhanirodho ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; 
Ime āsavā ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ āsavasamudayo ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. 
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam iti ñāṇaṃ ahosi: khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. 
Evaṃ kho me, āvuso, jānato evaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānānusayā susamūhatā ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā evam assa vacanīyo: Lābhā no, āvuso, sulad-(037)dhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāmāti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
CHABBISODHANASUTTAṂ DUTIYAṂ.