You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(253) 14. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Mahāpajāpatī Gotamī navaṃ dussayugaṃ ādāya yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnā kho Mahāpajāpatī Gotamī Bhagavantaṃ etad avoca:-- Idaṃ me, bhante, navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ; tam me, bhante, Bhagavā paṭiggaṇhātu anukampaṃ upādāyāti. 
Evaṃ vutte Bhagavā Mahāpajāpatiṃ Gotamiṃ etad avoca:-- Saṃghe, Gotami, dehi; saṃghe te dinne ahañ c’ eva pūjito bhavissāmi saṃgho cāti. 
Dutiyam pi kho Mahāpajāpatī Gotamī Bhagavantaṃ etad avoca:-- Idam me . . . upādāyāti. 
Dutiyam pi kho Bhagavā Mahāpajāpatiṃ Gotamiṃ etad avoca:-- Saṃghe . . . saṃgho cāti. 
Tatiyam pi kho Mahāpajāpatī . . . saṃgho cāti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
-- Paṭiggaṇhātu, bhante, Bhagavā Mahāpajāpatiyā Gotamiyā navaṃ dussayugaṃ; bahūpakārā, bhante, Mahāpajāpatī Gotamī Bhagavato mātucchā āpādikā posikā khīrassa dāyikā Bhagavantaṃ janettiyā kālakatāya thaññaṃ pāyesi. 
Bhagavā pi, bhante, bahūpakāro Mahāpajāpatiyā Gotamiyā; 
Bhagavantaṃ, bhante, āgamma Mahāpajapatī Gotamī Buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṃghaṃ saraṇaṃ gatā. 
Bhagavantaṃ, bhante, āgamma Mahāpajāpatī Gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. 
Bhagavantaṃ, bhante, āgamma Mahāpajāpatī Gotamī Buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannagatā, saṃghe aveccappasādena samannāgatā, ariya-(254)kantehi sīlehi samannāgatā. 
Bhagavantaṃ, bhante, āgamma Mahāpajāpatī Gotamī dukkhe nikkaṅkhā dukkhasamudaye nikkaṅkhā dukkhanirodhe nikkaṅkhā dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. 
Bhagavā pi, bhante, bahūpakāro Mahāpajāpatiyā Gotamiyā ti. 
Evam etaṃ, Ānanda; evam etaṃ, Ānanda. 
Yaṃ h', Ānanda, puggalo puggalaṃ āgamma Buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṃghaṃ saraṇaṃ gato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ abhivādanapaccupaṭṭhānañjalikammaṃ sāmīcikammaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānena. 
Yaṃ h', Ānanda, puggalo puggalaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ . . . -- uppadānena. 
Yaṃ h', Ānanda, puggalo puggalaṃ āgamma Buddhe aveccappasādena samannāgato hoti, dhamme . . . sīlehi samannāgato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ . . . -- uppadānena. 
{Yaṃ} h', Ānanda, puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti dukkhasamudaye nikkaṅkho hoti dukkhanirodhe nikkaṅkho hoti dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ . . . -- uppadānena. 
Cuddasa kho pan’ im', Ānanda, pāṭipuggalikā dakkhiṇā. 
Tathāgate arahante Sammāsambuddhe dānaṃ deti;-- ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā. 
Paccekabuddhe dānaṃ deti;-- ayaṃ dutiyā pāṭipuggalikā dakkhiṇā. 
Tathāgatasāvake arahante dānaṃ deti;-- ayaṃ tatiyā pāṭipuggalikā dakkhiṇā. 
Arahattaphalasacchikiriyāya paṭipanne dānaṃ deti;-- ayaṃ catutthī pātipuggalikā dakkhiṇā. 
Anāgāmissa dānaṃ deti;-- ayaṃ pañcamī pāṭipuggalikā dakkhiṇā. 
(255) Anagāmiphalasacchikiriyāya paṭipanne dānaṃ deti;-- ayaṃ chaṭṭhā paṭipuggalikā dakkhiṇā. 
Sakadāgāmissa dānaṃ deti;-- ayaṃ sattamī pāṭipuggalikā dakkhiṇā. 
Sakadāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti;-- ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā. 
Sotāpanne dānaṃ deti;-- ayaṃ navamī pāṭipuggalikā dakkhiṇā. 
Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ deti;-- ayaṃ dasamī pāṭipuggalikā dakkhiṇā. 
Bāhirake kāmesu vītarāge dānaṃ deti;-- ayaṃ ekādasamī pātipuggalikā dakkhiṇā. 
Puthujjanasīlavante dānaṃ deti;-- ayaṃ dvādasamī pātipuggalikā dakkhiṇā. 
Puthujjanadussīle dānaṃ deti;-- ayaṃ terasamī pāṭipuggalikā dakkhiṇa. 
Tiracchānagate dānaṃ deti;-- ayaṃ cuddasamī pāṭipuggalikā dakkhiṇā. 
Tatr', Ānanda, tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā; puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; puthujjanasīlavante dānaṃ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; 
bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkheyyā. 
Ko panā vādo sotāpanne? 
Ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne? 
Ko pana vādo sakadāgāmissa? 
Ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne? 
Ko pana vādo anāgāmissa? 
Ko pana vādo arahattaphalasacchikiriyāya paṭipanne? 
Ko pana vādo Tathāgatasāvake arahante? 
Ko pana vādo Paccekabuddhe? 
Ko pana vādo Tathāgate arahante Sammāsambuddhe? 
Satta kho pan’ im', Ānanda, saṃghagatā dakkhiṇā. 
Buddhapamukhe ubhatosaṃghe dānaṃ deti;-- ayaṃ paṭhamā saṃghagatā dakkhiṇā. 
Tathāgate parinnibbute udhatosaṃghe dānaṃ deti;-- ayaṃ dutiyā saṃghagatā dakkhiṇā. 
Bhikkhusaṃghe dānaṃ deti;-- ayaṃ tatiyā saṃghagatā dakkhiṇā. 
Bhikkhunīsaṃghe dānaṃ deti;-- ayaṃ catutthī saṃghagatā dakkhiṇā. 
Ettakā me bhikkhū ca bhikkhuniyo (256) ca saṃghato uddissathāti dānaṃ deti;-- ayaṃ pañcamī saṃghagatā dakkhiṇā. 
Ettakā me bhikkhū saṃghato uddissathāti dānaṃ deti;-- chaṭṭhā saṃghagatā dakkhiṇā. 
Ettakā me bhikkhuniyo saṃghato uddissathāti dānaṃ deti; 
-- ayaṃ sattamī saṃghagatā dakkhiṇā. 
Bhavissanti kho pan', Ānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā tesu dussīlesu saṃghaṃ uddissa dānaṃ dassanti. 
Tadā p’ ahaṃ. 
Ānanda, saṃghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi, na tvevāhaṃ, Ānanda, kenaci pariyāyena saṃghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ mahapphalataraṃ vadāmi. 
Catasso kho imā, Ānanda, dakkhiṇāvisuddhiyo. 
Katamā catasso? 
Atth', Ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. 
Atth', Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. 
Atth', Ānanda, dakkhiṇā n’ eva dāyakato visujjhati no paṭiggāhakato. 
Atth', Ānanda, dakkhiṇā dāyakato c’ eva visujjhati paṭiggāhakato ca. 
Kathañ c', Ānanda, dakkhiṇa dāyakato visujjhati no paṭiggāhakato? 
Idh', Ānanda, dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā;-- evaṃ kho, Ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. 
Kathañ c', Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato? 
Idh', Ānanda, dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā -- evaṃ kho, Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. 
Kathañ c', Ānanda, dakkhiṇā n’ eva dāyakato visujjhati no paṭiggāhakato? 
Idh', Ānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā; 
-- evaṃ kho, Ānanda, dakkhiṇā n’ eva dāyakato visujjhati no paṭiggāhakato. 
Kathañ c', Ānanda, dakkhiṇā dāyakato c’ eva visujjhati paṭiggāhakato ca? 
Idh', Ānanda, dāyako ca hoti sīlavā kalyāṇadhammo, paṭiggāhakā ca honti sīlavanto kalyāṇa-(257)dhammā;-- evaṃ kho, Ānanda, dakkhiṇā dāyakato c’ eva visujjhati paṭiggāhakato ca. 
Imā kho, Ānanda, catasso dakkhiṇāvisuddhiyo ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparam etad avoca satthā:-- Yo sīlavā dussīlesu dadāti Dānaṃ dhammena laddhā supasannacitto Abhisadd ahaṃ kammaphalaṃ uḷāram, Sā dakkhiṇā dāyakato visujjhati. 
Yo dussīlo sīlavantesu dadāti Dānaṃ adhammena laddhā apasannacitto Anabhisadd ahaṃ kammaphalaṃ uḷāraṃ, Sā dakkhiṇā paṭiggāhakato visujjhati. 
Yo dussīlo dussīlesu dadāti Dānaṃ adhammena laddhā apasannacitto Anabhisadd ahaṃ kammaphalaṃ uḷāraṃ, Sā dakkhiṇā n’ ev’ ubhato visujjhati. 
Yo sīlavā sīlavantesu dadāti Dānaṃ dhammena laddhā supasannacitto Abhisadd ahaṃ kammaphalaṃ uḷāraṃ, Taṃ ve dānaṃ vipullaphalan ti brūmi. 
Yo vītarāgo vītarāgesu dadāti Dānaṃ dhammena laddhā supasannacitto Abhisadd ahaṃ kammaphalaṃ uḷāraṃ, Taṃ ve dānaṃ āmisadānaṃ vipulan ti brūmi. 
DAKKHIṆĀVIBHAṄGASUTTAṂ DVĀDASAMAṂ. 
VIBHAṄGAVAGGO CATUTTHO.