You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(080) (Aggañña-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde. 
Tena kho pana samayena Vāseṭṭha-Bhāradvājā bhikkhūsu parivasanti bhikkhubhāvaṃ ākaṅkhamānā. 
Atha kho Bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati. 
2. Addasā kho Vāseṭṭho Bhagavantaṃ sāyaṇha-samayaṃ patisallānā vuṭṭhitaṃ pāsādā orohitvā pāsāda-{pacchāyāyaṃ} abbhokāse caṅkamantaṃ. 
Disvā Bhāradvājaṃ āmantesi: ‘Ayaṃ āvuso Bhāradvāja Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito pāsādā orohitvā pāsāda-pacchāyāyaṃ abbhokāse caṅkamati. 
Āyām’ āvuso Bhāradvāja yena Bhagavā ten’ upasaṃkamissāma. 
App eva nāma labheyyāma Bhagavato santikā dhammiṃ kathaṃ savanāyāti.’ 
‘Evam āvuso ti’ kho Bhāradvājo Vāseṭṭhassa paccassosi. 
Atha kho Vāseṭṭha-Bhāradvājā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā Bhagavantaṃ caṅkamantaṃ anucaṅkamiṃsu. 
3. Atha kho Bhagavā Vāseṭṭhaṃ āmantesi: (081) ‘Tumhe khv attha Vāseṭṭha brāhmaṇa-jaccā brāhmaṇakulīnā brāhmaṇa-kulā agārasmā anagāriyaṃ pabbajitā. 
Kacci vo Vāseṭṭha brāhmaṇā na akkosanti na paribhāsantīti?' ‘Taggha no bhante brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.’ 
‘Yathā-kathaṃ pana vo Vāseṭṭha brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti?' ‘Brāhmaṇā bhante evam āhaṃsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahma-nimmitā Brahma-dāyādā. 
Te tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnam attha vaṇṇaṃ {ajjhūpagatā}, yadidaṃ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce. 
Tayidaṃ na sādhu, tayidaṃ nappatirūpaṃ, yaṃ tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnam attha vaṇṇaṃ ajjhūpagatā, yadidaṃ muṇḍake samaṇake ibbhe kaṇhe bandhu-pādāpacce ti." 
Evaṃ kho no bhante brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.’ 
4. ‘Taggha vo Vāseṭṭha brāhmaṇā porāṇaṃ assarantā evam āhaṃsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahmanimmitā Brahma-dāyādā" ti. 
Dissanti kho pana Vāseṭṭha brāhmaṇānaṃ brāhmaṇiyo utuniyo pi gabbhiniyo pi (082) vijāyamānā pi pāyamānā pi, te ca brāhmaṇā yonijā va samānā evam āhaṃsu: "Brāhmaṇo va seṭṭho vaṇṇo ... pe ... Brahma-dāyādā ti." 
Te Brahmānañ c’ eva abbhācikkhanti musā ca bhāsanti bahuñ ca apuññaṃ pasavanti.’ 
5. ‘Cattāro 'me Vāseṭṭha vaṇṇā, Khattiyā Brāhmaṇā Vessā Suddā. 
Khattiyo pi kho Vāseṭṭha idh’ ekacco pāṇātipāti hoti, adinnādāyi hoti, kāmesu micchā-cāri hoti, musā-vādi hoti, pisuṇā-vāco hoti, pharusā-vāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpanna-citto hoti, micchā-diṭṭhi hoti. 
Iti kho Vāseṭṭha ye 'me dhammā akusalā akusala-saṃkhātā, sāvajjā sāvajja-saṃkhātā, asevitabbā asevitabba-saṃkhātā, nālam-ariyā nālam-ariyasaṅkhātā, kaṇhā kaṇha-vipākā viññū-garahitā, Khattiye pi te idh’ ekacce sandissanti. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha idh’ ekacco pāṇātipāti ... pe ... micchādiṭṭhi hoti. 
Iti kho Vāseṭṭha ye 'me dhammā akusalā akusala-saṃkhāta ... pe ... kaṇhā kaṇha-vipākā viññūgarahitā, Sudde pi te idh’ ekacce sandissanti. 
6. ‘Khattiyo pi kho Vāseṭṭha idh’ ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musā-vādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā-diṭṭhi hoti. 
Iti kho Vāseṭṭha ye 'me dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alam-ariya-saṅkhātā sukkā sukka-vipākā viññuppasatthā, khattiye pi te idh’ ekacce sandissanti. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha, ... pe ... Suddo pi kho Vāseṭṭha idh’ ekacco pāṇātipātā paṭivirato hoti ... pe (083) ... anabhijjhālū hoti, avyāpanna-citto hoti, sammā-diṭṭhi hoti. 
Iti kho Vāseṭṭha ye 'me dhammā kusalā kusalasaṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabbasaṃkhātā alam-ariyā alam-ariya-saṃkhātā sukkā sukkavipākā viññuppasatthā, Sudde pi te idh’ ekacce sandissanti. 
7. ‘Imesu kho Vāseṭṭha catūsu vaṇṇesu evam ubhayavokiṇṇesu vattamānesu kaṇha-sukkesu dhammesu viññūgarahitesu c’ eva viññū-pasatthesu ca yad ettha brāhmaṇā evam āhaṃsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā, brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahmanimmitā Brahma-dāyādā ti" -- taṃ tesaṃ viññū nānujānanti. 
Taṃ kissa hetu? 
Imesaṃ hi Vāseṭṭha catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇabhava-saṃyojano sammad-aññā vimutto, so tesaṃ aggam akkhāyati dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
8. ‘Tadaminā p’ etaṃ Vāseṭṭha pariyāyena veditabbaṃ yathā dhammo seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
‘Jānāti kho Vāseṭṭha rājā PasenadiKosalo: "Samaṇo Gotamo anuttaro Sakya-kulā pabbajito" ti. 
Sakyā kho pana Vāseṭṭha rañño PasenadiKosalassa anuyuttā bhavanti. 
Karonti kho Vāseṭṭha Sakyā raññe Pasenadimhi Kosale nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīci-kammaṃ. 
Iti kho Vāseṭṭha yaṃ karonti Sakyā raññe Pasenadimhi Kosale nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjali-kammaṃ sāmīci-kammaṃ, (084) karoti taṃ rājā Pasenadi-Kosalo Tathāgate nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjali-kammaṃ sāmīcikammaṃ -- "Nanu sujāto Samaṇo Gotamo? 
Dujjāto 'ham asmi; balavā Samaṇo Gotamo, dubbalo 'ham asmi; pāsādiko Samaṇo Gotamo, dubbaṇṇo 'ham asmi; mahesakkho Samaṇo Gotamo, appesakkho 'ham asmīti." 
Atha kho taṃ dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, evaṃ rājā Pasenadi-Kosalo Tathāgate nipaccakāraṃ karoti abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīci-kammaṃ. 
Iminā kho etaṃ Vāseṭṭha pariyāyena veditabbaṃ yathā dhammo seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
9. ‘Tumhe khv attha Vāseṭṭha nānā-jaccā nānā-nāmā nānā-gottā nānā-kulā agārasmā anagāriyaṃ pabbajitā. 
"Ke tumhe ti?" puṭṭhā samānā, "Samaṇā Sakya-puttiy' {amhāti}" paṭijānātha. 
Yassa kho pan’ assa Vāseṭṭha Tathāgate saddhā niviṭṭhā mūla-jātā patiṭṭhitā daḷhā asaṃhārikā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ, tass’ etaṃ kallaṃ vacanāya: "Bhagavato 'mhi putto oraso mukhato jāto dhamma-jo dhamma-nimmito dhamma-dāyādo" ti. 
Taṃ kissa hetu? 
Tathāgatassa h’ etaṃ Vāseṭṭha adhivacanaṃ -- "Dhamma-kāyo iti pi Brahma-kāyo iti pi, Dhamma-bhūto iti pi Brahma-bhūto iti pīti." 
10. ‘Hoti kho so Vāseṭṭha {samayo} yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. 
Saṃvaṭṭamāne loke yebhuyyena sattā Ābhassara-saṃvaṭṭanikā honti. 
Te tattha honti manomayā pīti-bhakkhā sayampabhā antalikkha-carā subhaṭṭhāyino ciram {dīgham} addhānaṃ tiṭṭhanti. 
Hoti kho so Vāseṭṭha samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. 
Vivaṭṭamāne loke yebhuyyena sattā Ābhassara (085) kāyā cavitvā itthattaṃ āgacchanti. 
Te ca honti manomayā pīti-bhakkhā sayam-pabhā antalikkha-carā subhaṭṭhāyino, ciraṃ dīgham addhānaṃ tiṭṭhanti. 
11. ‘Ekodakī-bhūtaṃ kho pana Vāseṭṭha tena samayena hoti andha-kāro andhakāra-timisā. 
Na candima-suriyā paññāyanti, na nakkhattāni tāraka-rūpāni paññāyanti, na rattin-divā paññāyanti, na māsaddha-māsā paññāyanti, na utu-saṃvaccharā paññāyanti, na itthi-pumā paññāyanti. 
Sattā sattā tv eva saṅkhyaṃ gacchanti. 
Atha kho tesaṃ Vāseṭṭha sattānaṃ kadāci karahaci dīghassa addhuno accayena rasapaṭhavī udakasmiṃ samatāni. 
Seyyathā pi nāma {payaso} tattassa nibbāyamānassa upari santānakaṃ hoti, evam evaṃ pātur ahosi. 
Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā, seyyathā pi nāma sampannaṃ vā sappi, sampannaṃ vā navanītaṃ, evaṃ vaṇṇā ahosi; seyyathā pi nāma khuddamadhu anelakaṃ evam assādā ahosi. 
12. ‘Atha kho Vāseṭṭha aññataro satto lola-jātiko, "Ambho kim ev’ idaṃ bhavissatīti?" rasa-paṭhaviṃ aṅguliyā sāyi. 
Tassa rasa-paṭhaviṃ aṅguliyā sāyato acchādesi, taṇhā c’ assa okkami. 
Aññatare pi kho Vāseṭṭha sattā tassa sattassa diṭṭhānugatiṃ āpajjamānā rasa-paṭhaviṃ aṅguliyā sāyiṃsu. 
Tesaṃ rasa-paṭhaviṃ aṅguliyā sāyataṃ acchādesi, taṇhā ca tesaṃ {okkami}. 
Atha kho te Vāseṭṭha sattā rasa-paṭhaviṃ hatthehi ālumpakārakaṃ upakkamiṃsu paribhuñjituṃ. 
Yato (086) kho Vāseṭṭha sattā rasa-paṭhaviṃ hatthehi ālumpakārakaṃ upakkamiṃsu paribhuñjituṃ, atha tesaṃ sattānaṃ sayam-pabhā antaradhāyi. 
Sayam-pabhāya antarahitāya candima-suriyā pātur ahaṃsu. 
Candimasuriyesu pātu-bhūtesu, nakkhattāni tāraka-rūpāni pātur ahaṃsu. 
Nakkhattesu tāraka-rūpesu pātu bhūtesu, rattindivā paññāyiṃsu. 
Rattin-divesu paññāyamānesu, māsaddha-māsā paññāyiṃsu. 
Māsaddha-māsesu paññāyamānesu, utu-saṃvaccharā paññāyiṃsu. 
Ettāvatā kho Vāseṭṭha ayaṃ loko puna vivaṭṭo hoti. 
13. ‘Atha kho te Vāseṭṭha sattā rasa-pathaviṃ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraṃ dīgham addhānaṃ aṭṭhaṃsu. 
Yathā yathā kho te Vāseṭṭha sattā rasapaṭhaviṃ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraṃ dīgham addhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ sattānaṃ kharattañ c’ eva kāyasmiṃ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha. 
Ek’ idaṃ sattā vaṇṇavanto honti, ek’ idaṃ dubbaṇṇā. 
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh' ete dubbaṇṇatarā ti." 
Tesaṃ vaṇṇātimāna-paccayā mānātimāna-jātikānaṃ rasa-paṭhavī antaradhāyi. 
Rasāya paṭhaviyā antarahitāya sannipatiṃsu, sannipatitvā anutthuniṃsu, -- "Aho rasaṃ, aho rasan ti." 
Tad etarahi pi manussā kiñcid eva sādhu rasaṃ labhitvā evam āhaṃsu, "Aho rasaṃ, aho rasan ti." 
Tad eva porāṇaṃ aggaññaṃ akkharaṃ anupatanti, na tv ev’ assa atthaṃ ājānanti. 
14. ‘Atha kho tesaṃ Vāseṭṭha sattānaṃ rasāya paṭha (087) viyā antarahitāya bhūmi-pappaṭako pātur ahosi. 
Seyyathā pi nāma ahicchattako, evam evaṃ pātur ahosi. 
So ahosi vaṇṇa-sampanno gandha-sampanno rasa-sampanno. 
Seyyathā pi nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ, evaṃ-vaṇṇo ahosi. 
Seyyathā pi nāma khuddaṃ madhuṃ aneḷakaṃ, evam assādo ahosi. 
Atha kho te Vāseṭṭha sattā bhūmi-pappaṭakaṃ upakkamiṃsu paribhuñjituṃ. 
Te taṃ paribhuñjantā tam-bhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu. 
Yathā yathā kho te Vāseṭṭha sattā bhūmi-pappaṭakaṃ paribhuñjantā tam-bhakkhā tad-āhārā ciraṃ {dīgham} addhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ sattānaṃ bhiyyoso-mattāya kharattañ c’ eva kāyasmiṃ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha. 
Ek’ idaṃ sattā vaṇṇavanto honti, ek’ idaṃ sattā dubbaṇṇā. 
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh’ ete dubbaṇṇatarā ti." 
Tesaṃ vaṇṇātimāna-paccayā mānātimānajātikānaṃ bhūmi-pappaṭako antaradhāyi. 
Bhūmi-pappaṭake antarahite badālatā pātur ahosi. 
Seyyathā pi nāma kalambukā, evam evaṃ pātur ahosi. 
Sā ahosi vaṇṇasampannā gandha-sampannā rasa-sampannā. 
Seyyathā pi nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ, evaṃ-vaṇṇā ahosi. 
Seyyathā pi nāma khudda-madhuaneḷakaṃ, evam assādā ahosi. 
15. ‘Atha kho te Vāseṭṭha sattā badālataṃ upakkamiṃsu paribhuñjituṃ. 
Te tam paribhuñjantā tam-bhakkhā tad-āhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu. 
Yathā yathā kho te Vāseṭṭha sattā badālataṃ paribhuñjantā tambhakkhā tad-āhārā ciraṃ dīgham addhānaṃ {aṭṭhaṃsu}, tathā-tathā tesaṃ sattānaṃ bhiyyoso-mattāya kharattañ c’ eva kāyasmiṃ okkami vaṇṇa-vevaṇṇatā ca paññāyittha. 
(088) Ek’ idaṃ sattā vaṇṇavanto honti, ek’ idaṃ sattā dubbaṇṇā. 
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh’ ete dubbaṇṇatarā ti." 
Tesaṃ vaṇṇātimāna-paccayā mānātimāna-jātikānaṃ badālatā antaradhāyi. 
Badālatāya antarahitāya sannipatiṃsu, sannipatitvā {anutthuniṃsu}, -- "Ahu vata no, ahāyi vata no badālatā ti." 
Tad etarahi pi manussā kenacid eva dukkha-dhammena puṭṭhā evam āhaṃsu: "Ahu vata no, ahāyi vata no ti." 
Tad eva porāṇaṃ aggaññaṃ akkharaṃ anupatanti, na tv ev’ assa atthaṃ ājānanti. 
16. ‘Atha kho tesaṃ Vāseṭṭha sattānaṃ badālatāya antarahitāya akaṭṭha-pāko sāli pātur ahosi, akaṇo athuso sugandho taṇḍula-pphalo. 
Yan taṃ sāyaṃ sāyam-āsāya āharanti, pāto taṃ hoti pakkaṃ paṭivirūḷhaṃ. 
Yan taṃ pāto pātar-āsāya āharanti sāyaṃ taṃ hoti pakkaṃ paṭivirūḷhaṃ, nāpadānaṃ paññāyati. 
Atha kho te Vāseṭṭha sattā akaṭṭha-pākaṃ sāliṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu. 
Yathā yathā kho te Vāseṭṭha sattā akaṭṭha-pākaṃ sāliṃ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraṃ dīgham addhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ sattānaṃ bhiyyoso-mattāya kharattañ c’ eva kāyasmiṃ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha. 
Itthiyā ca itthi-liṅgaṃ pātur ahosi, purisassa purisa-liṅgaṃ. 
Itthī ca sudaṃ ativelaṃ purisaṃ upanijjhāyati, puriso ca itthiṃ. 
Tesaṃ ativelaṃ aññam aññaṃ upanijjhāyataṃ sārāgo udapādi, pariḷāho kāyasmiṃ okkami. 
Te pariḷāhapaccayā methunaṃ dhammaṃ paṭiseviṃsu. 
Ye kho pana te Vāseṭṭha tena samayena sattā passanti methunaṃ dhammaṃ paṭisevante, aññe paṃsuṃ khipanti, aññe seṭṭhiṃ (089) khipanti, aññe gomayaṃ khipanti, -- "Nassa asuci, nassa asucīti. 
Kathaṃ hi nāma satto sattassa evarūpaṃ karissatīti?" Tad etarahi pi manussā ekaccesu janapadesu vadhuyā nibbuyhamānāya aññe paṃsuṃ khipanti, aññe seṭṭhim khipanti, aññe gomayaṃ khipanti. 
Tad eva porāṇaṃ aggaññaṃ akkharaṃ anupatanti, na tv ev’ assa atthaṃ ājānanti. 
17. ‘Adhamma-sammataṃ kho pana Vāseṭṭha tena samayena hoti, tad etarahi dhamma-sammataṃ. 
Ye kho pana Vāseṭṭha tena samayena sattā methunaṃ dhammaṃ paṭisevanti, te māsam pi dve-māsam pi na labhanti gāmaṃ vā nigamaṃ vā pavisituṃ. 
Yato kho Vāseṭṭha te sattā tasmiṃ samaye asaddhamme ativelaṃ pātavyataṃ āpajjiṃsu, atha agārāni upakkamiṃsu kātuṃ tass’ eva asaddhammassa paṭicchādanatthaṃ. 
Atha kho Vāseṭṭha aññatarassa sattassa alasa-jātikassa etad ahosi: "Ambho kim evāhaṃ vihaññāmi sāliṃ āharanto sāyaṃ sāyam-āsāya pāto pātar-āsāya? 
Yannūnāhaṃ sāliṃ āhareyyaṃ sakid eva sāyapātar-āsāyāti." 
Atha kho so Vāseṭṭha satto sāliṃ āhāsi sakid eva sāya-pātar-āsāya. 
Atha kho Vāseṭṭha aññataro satto yena so satto ten’ upasaṃkami, upasaṃkamitvā taṃ sattaṃ etad avoca: "Ehi bho satta sālāhāraṃ gamissāmāti." 
"Alaṃ bho satta āhato me sāli sakid eva sāya-pātar-āsāyāti." 
Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakid eva dvīhāya, "Evam pi kira bho sādhūti." 
Atha kho {Vāseṭṭha} aññataro satto yena so satto ten’ upasaṃkami, upasaṃ (090) kamitvā taṃ sattaṃ etad avoca: "Ehi bho satta sālāhāraṃ gamissāmāti." 
"Alaṃ bho satta āhato me sāli sakid eva dvīhāyāti." 
Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakid eva catuhāya, "Evam pi kira bho sādhūti." 
Atha kho Vāseṭṭha aññataro satto yena so satto ten’ upasaṃkami, upasaṃkamitvā taṃ sattaṃ etad avoca: "Ehi bho satta sālāhāraṃ gamissāmāti." 
"Alaṃ bho satta āhato me sāli sakid eva catuhāyāti." 
Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakid eva aṭṭhāhāya, "Evam pi kira bho sādhūti." 
Yato kho te Vāseṭṭha sattā sannidhi-kārakaṃ sāliṃ upakkamiṃsu paribhuñjituṃ, atha kaṇo pi taṇḍulaṃ pariyonandhi, thuso pi taṇḍulaṃ pariyonandhi, lūnam pi nappaṭivirūḷhaṃ apadānaṃ paññāyittha, saṇḍa-saṇḍā sāliyo aṭṭhaṃsu. 
18. ‘Atha kho te Vāseṭṭha sattā sannipatiṃsu, sannipatitvā anutthuniṃsu, -- "Pāpakā vata bho dhammā sattesu pātu bhūtā, mayaṃ hi pubbe manomayā ahumha pītibhakkhā sayam-pabhā antalikkha-carā subhaṭṭhāyino, ciraṃ dīgham addhānaṃ aṭṭhamha. 
Tesaṃ no amhākaṃ kadāci karahaci dīghassa addhuno accayena rasa-paṭhavī udakasmiṃ samatāni. 
Sā ahosi vaṇṇa-sampannā gandhasampannā rasa-sampannā. 
Te mayaṃ rasa-pathaviṃ hatthehi ālumpa-kārakaṃ upakkamimha paribhuñjituṃ, tesaṃ no rasa-paṭhaviṃ hatthehi ālumpa-kārakaṃ upakkamataṃ paribhuñjituṃ sayam-pabhā antaradhāyi. 
Sayam-pabhāya antarahitāya, candima-suriyā pātur ahaṃsu. 
Candima-suriyesu pātu bhūtesu nakkhattāni (091) tāraka-rūpāni pātur ahaṃsu. 
Nakkhattesu tāraka-rūpesu pātu bhūtesu rattiṃ-divā paññāyiṃsu. 
Rattiṃ-divesu paññāyamānesu māsaddha-māsā paññāyiṃsu. 
Māsaddhamāsesu paññāyamānesu utu-saṃvaccharā paññāyiṃsu. 
Te mayaṃ rasa-paṭhaviṃ paribhuñjantā tam-bhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhamha, tesaṃ no pāpakānaṃ ñeva akusalānaṃ dhammānaṃ pātu-bhāvā rasapaṭhavī antaradhāyi. 
Rasa-paṭhaviyā antarahitāya bhūmipappaṭako pātur ahosi. 
So ahosi vaṇṇa-sampanno gandhasampanno rasa-sampanno. 
Te mayaṃ bhūmi-pappaṭakaṃ upakkamimha paribhuñjituṃ. 
Te mayaṃ taṃ paribhuñjantā tambhakkhā tad-āhārā ciraṃ dīgham addhānaṃ aṭṭhamha. 
Tesaṃ no pāpakānaṃ ñeva akusalānaṃ dhammānaṃ pātu-bhāvā bhūmi-pappaṭako antaradhāyi. 
Bhūmipappaṭake antarahite badālatā pātur ahosi. 
Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampanna. 
Te mayaṃ badālataṃ upakkamimha paribhuñjituṃ. 
Te mayaṃ taṃ paribhuñjantā tam-bhakkhā tad-āhārā ciraṃ dīgham addhānaṃ aṭṭhamha. 
Tesaṃ no pāpakānaṃ ñeva akusalānaṃ dhammānaṃ pātu-bhāvā badālatā antaradhāyi. 
Badālatāya antarahitāya akaṭṭha-pāko sāli pātur ahosi, akaṇo athuso suddho sugandho taṇḍula-pphalo. 
Yan taṃ sāyaṃ sāyam-āsāya āharāma pāto taṃ hoti pakkaṃ paṭivirūḷhaṃ. 
Yan taṃ pāto pātar-āsāya āharāma, sāyan taṃ hoti pakkaṃ paṭivirūḷhaṃ, nāpadānaṃ paññāyittha. 
Te mayaṃ akaṭṭha-pākaṃ sāliṃ paribhuñjantā tam-bhakkhā tad-āhārā ciraṃ dīgham addhānaṃ aṭṭhamha. 
Tesaṃ no pāpakānaṃ ñeva akusalānaṃ dhammānaṃ pātu-bhāvā kaṇo pi taṇḍulam pariyonandhi, thuso pi taṇḍulam pariyonandhi, lūnam pi na paṭivirūḷhaṃ, apadānaṃ paññāyittha, saṇḍa (092) saṇḍā sāliyo ṭhitā. 
Yan nūna mayaṃ sāliṃ vibhajeyyāma, mariyādaṃ ṭhapeyyāmāti." 
‘Atha kho te Vāseṭṭha sattā sāliṃ vibhajiṃsu, mariyādaṃ ṭhapesuṃ. 
19. ‘Atha kho Vāseṭṭha aññataro satto lolajātiko sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. 
Tam enaṃ aggahesuṃ, gahetvā etad avocuṃ: "Pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjasi. 
Mā ssu bho satta puna pi evarūpam akāsīti." 
"Evaṃ bho ti" kho Vāseṭṭha so satto tesaṃ sattānaṃ paccassosi. 
Dutiyam pi kho Vāseṭṭha so satto ... pe ... Tatiyam pi kho Vāseṭṭha so satto sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ {ādiyitvā} paribhuñji. 
Tam enaṃ aggahesuṃ, aggahetvā etad avocuṃ: "Pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjasi. 
Mā ssu bho satta puna pi evarūpam akāsīti." 
Aññe pāṇinā pahariṃsu, aññe leḍḍunā pahariṃsu, aññe daṇḍena pahariṃsu. 
Tadagge kho pana Vāseṭṭha adinnādānaṃ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṃ paññāyati. 
20. ‘Atha kho te Vāseṭṭha sattā sannipatiṃsu, sannipatitvā anutthuniṃsu, -- "Pāpakā vata bho dhammā sattesu pātu bhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati, musā-vādo paññāyissati, daṇḍādānaṃ paññāyissati, yan nūna mayaṃ ekaṃ sattaṃ sammanneyyāma. 
So no sammā-khīyitabbaṃ khīyeyya, samma-garahitabbaṃ garaheyya, sammā-pabbājetabbaṃ pabbājeyya. 
Mayaṃ pan’ assa {sālīnaṃ} bhāgaṃ anuppadassāmāti." 
(093) Atha kho te Vāseṭṭha sattā yo nesaṃ satto abhirūpataro ca dassanīyataro ca pāsādikataro ca mahesakkhataro ca, taṃ sattaṃ upasaṃkamitvā etad avocuṃ: "Ehi bho satta, sammā-khīyitabbaṃ khīyi, sammā-garahitabbaṃ garahi, sammā-pabbājetabbaṃ pabbājehi. 
Mayaṃ pana te sālīnaṃ bhāgaṃ anuppadassāmāti." 
"Evaṃ bho ti" kho Vāseṭṭha so satto tesaṃ sattānaṃ paṭissutvā, sammā-khīyitabbaṃ khīyi, sammā-garahitabbaṃ garahi, sammā-pabbājetabbaṃ pabbājesi. 
Te pan’ assa sālīnaṃ bhāgaṃ anuppadaṃsu. 
21. ‘Mahājana-sammato ti kho Vāseṭṭha mahā-sammato, mahā-sammato tv eva paṭhamaṃ akkharaṃ upanibbattaṃ. 
Khettānaṃ patīti kho Vāseṭṭha khattiyo, khattiyo tv eva dutiyaṃ akkharaṃ upanibbattaṃ. 
Dhammena pare rañjetīti kho Vāseṭṭha rājā, rājā tv eva tatiyaṃ akkharaṃ upanibbattaṃ. 
Iti kho Vāseṭṭha evam etassa khattiyamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. 
Tesaṃ ñeva sattānaṃ anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
22. ‘Tesaṃ ñeva kho Vāseṭṭha sattānaṃ ekaccānaṃ etad ahosi: "Pāpakā vata bho dhammā sattesu pātu bhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati, musā-vādo paññāyissati, daṇḍādānaṃ paññāyissati, pabbājanaṃ paññāyissati. 
Yan nūna mayaṃ pāpake akusale dhamme bāheyyāmāti." 
Te pāpake akusale dhamme (094) {bāhesuṃ}. 
"Pāpake akusale dhamme bāhentīti" kho Vāseṭṭha Brāhmaṇā, Brāhmaṇā tv eva paṭhamaṃ akkharaṃ upanibbattaṃ. 
Te araññāyatane paṇṇa-kuṭiyo karitvā paṇṇa-kuṭīsu jhāyanti, vītaṅgārā vīta-dhūmā paṇṇa-musalā sāyaṃ sāyam-āsāya pāto pātar-āsāya gāma-nigama-rājadhāniyo osaranti ghāsam esanā. 
Te ghāsaṃ paṭilabhitvā punad eva araññāyatane paṇṇa-kuṭīsu jhāyanti. 
Tam enaṃ manussā disvā evam āhaṃsu: "Ime kho bho sattā araññāyatane paṇṇa-kuṭiyo karitvā paṇṇa-kuṭīsu jhāyanti, vītaṅgārā vīta-dhūmā paṇṇa-musalā sāyaṃ sāyam-āsāya pāto pātar-āsāya gāma-nigama-rājadhāniyo osaranti ghāsam esanā. 
Te ghāsaṃ paṭilabhitvā punad eva araññāyatane paṇṇa-kuṭīsu jhāyanti. 
"Jhāyantīti" kho pana Vāseṭṭha jhāyahā, jhāyakā tv eva dutiyaṃ akkharaṃ upanibbattaṃ. 
23. ‘Tesaṃ ñeva kho Vāseṭṭha sattānaṃ ekacce sattā araññāyatane paṇṇa-kuṭīsu taṃ jhānaṃ {anabhisambhuṇamānā} gāma-sāmantaṃ nigama-{sāmantaṃ} osaritvā ganthe karontā acchenti. 
Tam enaṃ manussā disvā evam āhaṃsu: "Ime kho bho sattā araññāyatane paṇṇakuṭīsu taṃ jhānaṃ {anabhisambhuṇamānā} gāma-sāmantaṃ nigama-sāmantaṃ osaritvā ganthe karontā acchenti. 
Na dān’ ime jhāyanti. 
"Na dān’ ime jhāyantīti" kho Vāseṭṭha {ajjhāyakā}, ajjhāyakā tv eva tatiyaṃ akkharaṃ upanibbattaṃ. 
Hīna-sammataṃ kho pana Vāseṭṭha tena samayena hoti. 
Tad etarahi seṭṭha-sammataṃ. 
Iti kho Vāseṭṭha evam etassa Brāhmaṇa-maṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. 
Tesaṃ ñeva (095) sattānaṃ anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
24. ‘Tesaṃ ñeva kho Vāseṭṭha sattānaṃ ekacce sattā methunadhammaṃ samādāya vissutakammante payojesuṃ. 
"Methuna-dhammaṃ samādāya vissuta-kammante payojentīti" kho Vāseṭṭha Vessā, Vessā tv eva akkharaṃ upanibbattaṃ. 
Iti kho Vāseṭṭha evam etassa Vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. 
Tesaṃ ñeva sattānaṃ anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
25. ‘Tesaṃ ñeva kho Vāseṭṭha sattānaṃ ye te sattā avasesā te luddācārā ahesuṃ. 
"Luddācārā khuddācārā ti" kho Vāseṭṭha Suddā, Suddā tv eva akkharaṃ upanibbattaṃ. 
Iti kho Vāseṭṭha evam etassa Suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. 
Tesaṃ ñeva sattānam anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
26. ‘Ahu kho so Vāseṭṭha samayo yaṃ khattiyo pi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati, -- "Samaṇo bhavissāmīti." 
Brāhmaṇo pi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati, -- "Samaṇo bhavissāmīti." 
Vesso pi sakaṃ dhammaṃ gara (096) hamāno agārasmā anagāriyaṃ pabbajati, -- "Samaṇo bhavissāmīti." 
Suddo pi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati, -- "Samaṇo bhavissāmīti." 
Imehi kho Vāseṭṭha catūhi maṇḍalehi Samaṇa-maṇḍalassa {abhinibbatti} ahosi. 
Tesaṃ ñeva sattānaṃ anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
27. ‘Khattiyo pi kho Vāseṭṭha kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchā-diṭṭhiko, micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchā-diṭṭhiko, micchā-diṭṭhi-kammasamādāna-hetu kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
28. ‘Khattiyo pi kho Vāseṭṭha kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammā-diṭṭhiko, sammādiṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
29. ‘Khattiyo pi kho Vāseṭṭha kāyena dvaya-kārī, vācāya dvaya-kārī, manasā dvaya-kārī, vītimissadiṭṭhiko, vītimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṃ vedī hoti. 
Brāhmaṇo pi kho (097) Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena dvaya-kārī, vācāya dvaya-kārī, manasā dvaya-kārī vītimissa-diṭṭhiko vītimissa-diṭṭhi-kamma-{samādāna-hetu} kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṃvedī hoti. 
30. ‘Khattiyo pi kho Vāseṭṭha kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, satannaṃ bodhi-pakkhiyānaṃ dhammānaṃ bhāvanam anvāya diṭṭhe va dhamme parinibbāyati. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, sattannaṃ bodhi-pakkhiyānaṃ dhammānaṃ bhāvanam anvāya diṭṭhe va dhamme parinibbāyati. 
31. ‘Imesaṃ hi Vāseṭṭha catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano sammadaññā vimutto, so nesaṃ aggam akkhāyati dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
32. ‘Brahmunā p' esā Vāseṭṭha {Sanaṃkumārena} gāthā bhāsitā: "‘Khattiyo seṭṭho jane tasmiṃ ye gotta-{paṭisārino}, Vijjā-caraṇa-sampanno so seṭṭho deva-mānuse ti." 
‘Sā kho pan’ esā Vāseṭṭha Brahmunā {Sanaṃkumārena} gāthā sugītā no duggītā, subhāsitā no dubbhāsitā atthasaṃhitā no anattha-saṃhitā anumatā mayā. 
Aham pi Vāseṭṭha evaṃ vadāmi: (098) "‘Khattiyo seṭṭho jane tasmiṃ ye gotta-paṭisārino, Vijjā-caraṇa-sampanno seṭṭho deva-mānuse ti."' Idam avoca Bhagavā. 
Attamanā VāseṭṭhaBhāradvājā Bhagavato bhāsitaṃ abhinandun ti. 
Aggañña-Suttantaṃ Niṭṭhitaṃ Catutthaṃ.