You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
(099) (Sampasādanīya Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati Pāvārikambavane. 
Atha kho āyasmā Sāriputto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: ‘Evaṃ pasanno ahaṃ bhante Bhagavati, na cāhu na ca bhavissati na c’ etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṃ sambodhiyan ti.’ 
‘Uḷārā kho te ayaṃ Sāriputta āsabhī vācā bhāsitā, ekaṃso gahito, sīha-nādo nadito: "Evaṃ pasanno ahaṃ bhante Bhagavati, na cāhu na ca bhavissati na c’ etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṃ sambodhiyan ti." 
Kin nu Sāriputta ye te ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā, -- Evaṃ-sīlā te Bhagavanto ahesuṃ iti pi, evaṃ-dhammā (100) ... evaṃ-paññā ... evaṃ-vihārī ... evaṃ vimuttā te Bhagavanto ahesuṃ iti pīti?' ‘No h’ etaṃ bhante.’ 
‘Kim pana Sāriputta ye te bhavissanti anāgatam addhānaṃ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā, -- Evaṃ-sīlā te Bhagavanto bhavissanti iti pi, evaṃ-dhammā ... evaṃ-paññā ... evaṃ-vihārī ... evaṃ-vimuttā te Bhagavanto bhavissanti iti pīti?' ‘No h’ etaṃ bhante.’ 
‘Kim pana Sāriputta ahaṃ te etarahi arahaṃ SammāSambuddho cetasā ceto paricca vidito -- Evaṃ-sīlo Bhagavā iti pi, evaṃ dhammo ... evaṃ-pañño ... evaṃ-vihārī ... evaṃ-vimutto Bhagavā iti pīti?' ‘No h’ etaṃ bhante.’ 
‘Ettha carahi te Sāriputta atītānāgata-paccuppannesu arahantesu Sammā-Sambuddhesu ceto-pariyañāṇaṃ n’ atthi. 
Atha kiñ carahi te ayaṃ Sāriputta uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīha-nādo nadito -- Evaṃ pasanno ahaṃ bhante Bhagavati, na cāhu na ca bhavissati na c’ etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṃ sambodhiyan ti?’ 
2. ‘Na kho me bhante atītānāgata-paccuppannesu arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaṃ atthi. 
Api ca me bhante dhammanvayo vidito. 
Seyyathā pi (101) bhante rañño paccantimaṃ nagaraṃ daḷhuddāpaṃ daḷhapākāra-toraṇaṃ eka-dvāraṃ, tatr’ assa dovāriko paṇḍito viyatto medhāvī aññātānaṃ nivāretā, ñātānaṃ pavesetā. 
So tassa nagarassa samantā anupariyāya pathaṃ anukkamante na passeyya pākāra-sandhiṃ vā pākāravivaraṃ vā {antamaso} bilālanissakkanamattam pi. 
Tassa evam assa, -- "Ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te iminā va dvārena pavisanti vā nikkhamanti vā ti." 
Evam eva kho me bhante dhammanvayo vidito. 
Ye te ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalī-karaṇe, catusu satipaṭṭhānesu supatiṭṭhita-cittā, satta bojjhaṅge yathā-bhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu. 
Ye pi te bhante bhavissanti anāgatam addhānaṃ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalī-karaṇe, catusu satipaṭṭhānesu supatiṭṭhita-cittā, satta bojjhaṅge yathā-bhūtaṃ bhāvetvā, anuttaraṃ sammā-{sambodhiṃ} abhisambujjhissanti. 
Bhagavā pi bhante etarahi arahaṃ Sammā-Sambuddho pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkāraṇe, catusu satipaṭṭhānesu supatiṭṭhita-citto, satta bojjhaṅge yathā-bhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambuddho. 
Idhāhaṃ bhante yena (102) Bhagavā ten’ upasaṃkamiṃ dhamma-savanāya. 
Tassa me bhante Bhagavā dhammaṃ desesi uttaruttariṃ paṇīta-paṇītaṃ kaṇha-sukkasappaṭibhāgaṃ. 
Yathā yathā me bhante Bhagavā dhammaṃ desesi uttaruttariṃ paṇīta-paṇītaṃ kaṇha-sukkasappaṭibhāgaṃ, tathā tathā 'haṃ tasmiṃ dhamme abhiññā idh’ ekaccaṃ dhammaṃ dhammesu niṭṭham agamaṃ, satthari pasīdiṃ, -- "SammāSambuddho Bhagavā, svākkhāto Bhagavatā Dhammo, supaṭipanno Saṃgho ti." 
3. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti kusalesu dhammesu. 
Tatr’ ime kusalā dhammā, seyyathīdaṃ cattāro satipaṭṭhānā, cattāro {samma-ppadhānā}, cattāro iddhipādā, pañc’ indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. 
Idha bhante bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttim paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Etad ānuttariyaṃ bhante kusalesu dhammesu. 
Taṃ Bhagavā asesam abhijānāti. 
Taṃ Bhagavato asesam abhijānato uttarim abhiññeyyaṃ n’ atthi, yad abhijānaṃ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaṃ kusalesu dhammesu. 
4. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti āyatana-paññattīsu. 
Chay imāni bhante ajjhattika-bāhirāni āyatanāni, cakkhuṃ c’ eva rūpā ca, sotañ c’ eva saddā ca, ghānañ c’ eva gandhā ca, jivhā c’ eva rasā ca, kāyo c’ eva phoṭṭhabbā ca, mano c’ eva dhammā ca. 
Etad {ānuttariyaṃ} bhante āyatanapaññattīsu. 
Taṃ Bhagavā asesam abhijānāti. 
Taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n’ atthi, (103) yad abhijānaṃ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaṃ āyatana-paññattīsu. 
5. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti gabbhāvakkantīsu. 
Catasso imā bhante gabbhāvakkantiyo. 
Idha bhante ekacco asampajāno c’ eva mātu kucchiṃ okkamati, asampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ paṭhamā gabbhāvakkanti. 
Puna ca paraṃ bhante idh’ ekacco sampajāno pi kho mātu kucchiṃ okkamati, asampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ dutiyā gabbhāvakkanti. 
Puna ca paraṃ bhante idh’ ekacco sampajāno mātu kucchiṃ okkamati, sampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ tatiyā gabbhāvakkanti. 
Puna ca paraṃ bhante idh’ ekacco sampajāno c’ eva mātu-kucchiṃ okkamati, sampajāno mātu kucchismiṃ ṭhāti, sampajāno mātu kucchismā nikkhamati. 
Ayaṃ catutthā gabbhāvakkanti. 
Etad ānuttariyaṃ bhante gabbhāvakkantīsu. 
6. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti ādesana-vidhāsu. 
Catasso imā bhante ādesana-vidhā. 
Idha bhante ekacco nimittena ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. 
So bahuṃ ce pi ādisati -- Tath’ eva taṃ hoti, no aññathā, ayaṃ paṭhamā ādesana-vidhā. 
Puna ca paraṃ bhante idh’ ekacco na h’ eva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. 
So bahuñ ce pi ādisati -- Tath’ eva taṃ hoti no aññathā, ayaṃ dutiyā ādesana-vidhā. 
Puna ca paraṃ bhante idh’ ekacco na h’ eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, (104) api ca kho vitakkayato vicārayato vitakka-vipphāra-saddaṃ sutvā ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. 
So bahuñ ce pi ādisati -- Tath’ eva taṃ hoti no aññathā, ayaṃ tatiyā ādesana-vidhā. 
Puna ca paraṃ bhante idh’ ekacco na h’ eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, na pi vitakkayato vicārayato vitakkavipphāra-saddaṃ sutvā ādisati, api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti -- Yathā imassa bhoto mano-saṃkhārā paṇihitā, tathā imassa cittassa anantarā amuṃ nāma vitakkaṃ vitakkessatīti. 
So bahuñ ce pi ādisati -- Tath’ eva taṃ hoti no aññathā, ayaṃ catutthā ādesana-vidhā. 
Etad ānuttariyaṃ bhante ādesana-vidhāsu. 
7. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti dassana-samāpattīsu. 
Catasso imā bhante dassana-samāpattiyo. 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte imam eva kāyaṃ uddhaṃ pāda-talā adho kesa-matthakā taca-pariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati:-- Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhi-miñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ anta-guṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttan ti. 
Ayaṃ paṭhamā dassana-samāpatti. 
Puna (105) ca paraṃ bhante idh’ ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati, yathā samāhite citte imam eva kāyaṃ uddhaṃ pāda-talā adho kesa-matthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati:-- Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhi-miñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medu assu vasā {kheḷo} siṅghānikā lasikā muttaṃ. 
Atikkamma ca purisassa chavi-maṃsa-lohitaṃ aṭṭhiṃ paccavekkhati. 
Ayaṃ dutiyā dassana-samāpatti Puna ca paraṃ bhante ... pe ... atikkamma ca purisassa chavi-maṃsa-lohitaṃ aṭṭhiṃ paccavekkhati, purisassa ca viññāṇa-sotaṃ pajānāti ubhayato abbocchinnaṃ idha-loke patiṭṭhitañ ca {paraloke} patiṭṭhitañ ca. 
Ayaṃ tatiyā dassana-samāpatti. 
Puna ca paraṃ bhante ... pe ... atikkamma ca purisassa chavimaṃsa-lohitaṃ aṭṭhiṃ paccavekkhati, purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idha-loke appatiṭṭhitañ ca {paraloke} appatiṭṭhitañ ca. 
Ayaṃ catutthā dassana-samāpatti. 
Etad ānuttariyaṃ bhante dassanasamāpattīsu. 
8. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti puggala-paññattīsu. 
Satt’ ime bhante puggalā, ubhato-bhāga-vimutto, paññā-vimutto, kāya-{sakkhī}, diṭṭhi-ppatto, saddhā-vimutto, dhammānusārī, saddhānusārī. 
Etad ānuttariyaṃ bhante puggala-paññattīsu. 
9. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā (106) dhammaṃ deseti padhānesu. 
Satt’ ime bhante bojjhaṅgā, sati-sambojjhaṅgo, dhamma-vicaya-sambojjhaṅgo, viriyasambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhāsambojjhaṅgo. 
Etad ānuttariyaṃ bhante padhānesu. 
10. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti paṭipadāsu. 
Catasso imā bhante paṭipadā, dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. 
Tatra bhante yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ bhante paṭipadā ubhayen' eva hīnā akkhāyati dukkhattā ca dandhattā ca. 
Tatra bhante yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ bhante paṭipadā dukkhattā hīnā akkhāyati. 
Tatra bhante yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ bhante paṭipadā dandhattā hīnā akkhāyati. 
Tatra bhante yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ bhante paṭipadā ubhayen’ eva paṇītā akkhāyati sukhattā ca khippattā ca. 
Etad ānuttariyaṃ bhante paṭipadāsu. 
11. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti bhassa-samācāre. 
Idha bhante ekacco na c’ eva musāvādūpasaṃhitaṃ vācaṃ bhāsati, na ca vebhūtiyaṃ na ca {pesuṇiyaṃ} na ca sārambhajaṃ jayāpekkho, mantā mantā vācam bhāsati nidhānavatiṃ kālena. 
Etad ānuttariyaṃ bhante bhassa-samācāre. 
12. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti purisa-sīla-samācāre. 
Idha bhante ekacco sacco c’ assa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca (107) lābhena lābhaṃ nijigiṃsitā, indriyesu gutta-dvāro, bhojane mattaññū, sama-kārī, jāgariyānuyogam anuyutto, atandito āraddha-viriyo, ñāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, mutimā, na ca kāmesu giddho, sato ca nipako ca. 
Etad ānuttariyaṃ bhante purisa-sīla-samācāre. 
13. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti anusāsana-vidhāsu. 
Catasso imā bhante anusāsana-vidhā. 
Jānāti bhante Bhagavā {para7puggalaṃ} paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhi-parāyano ti. 
Jānāti bhante Bhagavā {parapuggalaṃ} paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosamohānaṃ tanuttā {sakadāgāmī} bhavissati, sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Jānāti bhante Bhagavā {parapuggalaṃ} paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko bhavissati, tattha parinibbāyī anāvattidhammo tasmā lokā ti. 
Jānāti bhante Bhagavā {parapuggalaṃ} paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo {yathānusiṭṭhaṃ} tathā paṭipajjamāno āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti. 
Etad ānuttariyaṃ bhante {anusāsani}vidhāsu. 
(108) 14. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti para-puggalavimutti-ñāṇe. 
Jānāti bhante Bhagavā para-puggalaṃ paccattaṃ yonisomanasikārā -- Ayaṃ puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno bhavissati avinipāta-dhammo niyato sambodhi-parāyano ti. 
Jānāti bhante Bhagavā parapuggalaṃ paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmī sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Jānāti bhante Bhagavā paraṃ puggalaṃ paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvatti-dhammo tasmā lokā ti. 
Jānāti bhante Bhagavā paraṃ puggalaṃ paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti. 
Etad ānuttariyaṃ bhante paraṃ puggalaṃ vimutti-ñāṇe. 
15. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti sassata-vādesu. 
Tayo 'me bhante sassata-vādā. 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati, yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati -- seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekāni pi jāti-satāni anekāni pi jāti-sahassāni anekāni pi jāti-sata-sahassāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃgotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃ (109) vedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evamāhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" -- iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
So evam āha: "Atītaṃ {p’ ahaṃ2} addhānaṃ jānāmi, saṃvaṭṭi vā loko vivaṭṭi vā ti, -- anāgataṃ {p’ ahaṃ} addhānaṃ na jānāmi, {saṃvaṭṭissati} vā loko vivaṭṭissati vā ti. 
Sassato attā ca loko ca vañjho kūṭaṭṭho esika-ṭṭhāyi-ṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." 
Ayaṃ paṭhamo sassata-vādo. 
Puna ca paraṃ bhante idh’ ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbe-nivāsaṃ anussarati -- seyyathīdaṃ ekam pi saṃvaṭṭa-vivaṭṭaṃ dve pi saṃvaṭṭa-vivaṭṭāni tīṇi pi saṃvaṭṭa-vivaṭṭāni cattāri pi saṃvaṭṭa-vivaṭṭāni pañca pi saṃvaṭṭa-vivaṭṭāni dasa pi saṃvaṭṭa-vivaṭṭāni vīsam pi saṃvaṭṭa-vivaṭṭāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evamāhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" -- iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
So evam āha: "Atītaṃ kho ahaṃ addhānaṃ jānāmi, saṃvaṭṭi pi loko vivaṭṭi pi loko, anāgataṃ ca kho ahaṃ addhānaṃ (110) jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vā ti. 
Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." 
Ayaṃ dutiyo sassata-vādo. 
Puna ca paraṃ bhante idh’ ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya ... pe ... tathā-rūpaṃ ceto samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati -- seyyathīdaṃ dasa pi saṃvaṭṭavivaṭṭāni vīsatim pi saṃvaṭṭa-vivaṭṭāni tiṃsam pi saṃvaṭṭa-vivaṭṭāni cattārīsam pi saṃvaṭṭa-vivaṭṭāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃgotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" -- iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
So evam āha: "Atītaṃ {p’ ahaṃ} addhānaṃ jānāmi saṃvaṭṭi pi loko vivaṭṭi pi loko, anāgataṃ {p’ ahaṃ} addhānaṃ jānāmi saṃvaṭṭissati pi loko vivaṭṭissati pi loko ti. 
Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. 
te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." 
Ayaṃ tatiyo sassatavādo. 
Etad ānuttariyaṃ bhante sassata-vādesu. 
16. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti pubbe-nivāsānussati-ñāṇe. 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-{nivāsaṃ} anussarati -- seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jātisata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi (111) vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe. 
"{Amutrāsiṃ} evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃgotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" -- iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
Santi bhante devā yesaṃ na sakkā gaṇanāya vā saṃkhāto vā āyuṃ saṃkhātuṃ, api ca yasmiṃ yasmiṃ atta-bhāve abhinivuttha-pubbaṃ hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu yadi vā nevasaññi-nāsaññīsu, iti sākāraṃ sa-uddesaṃ pubbe-nivāsaṃ anussarati. 
Etad ānuttariyaṃ bhante pubbe-nivāsānussatiñāṇe. 
17. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti sattānaṃ cutūpapāta-ñāṇe. 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya ... pe ... tathā-rūpaṃ cetosamādhiṃ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayam upapannā. 
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī ... pe ... manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā (112) param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti." 
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti. 
Etad {ānuttariyaṃ} bhante sattānaṃ cutūpapāta-ñāṇe. 
18. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti iddhi-vidhāsu. 
Dve 'mā bhante iddhiyo. 
Atthi bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati. 
Atthi bhante iddhi yā anāsavā anupadhikā "ariyā ti" vuccati. 
Katamā ca bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati? 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā-samāhite citte aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti. 
Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiropākāraṃ tiro-pabbataṃ asajjamān gacchati seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaṃ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhi-sakuṇo, ime pi candima-suriye evaṃ-mahiddhike evaṃ-mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena vasaṃ vatteti. 
Ayaṃ bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati. 
Katamā ca bhante iddhi yā anāsavā anupadhikā "ariyā ti" vuccati? 
Idha bhante bhikkhu sace ākaṅkhati -- "Paṭikkūle appaṭikkūla-saññī vihareyyan ti," appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati -- "Appaṭikkūle (113) paṭikkūla-saññī vihareyyan ti," paṭikkūla-saññī tattha viharati. 
Sace ākaṅkhati -- "Paṭikkūle ca appaṭikkūle ca appaṭikkūla-saññī vihareyyan ti," appaṭikkūla-saññī tattha viharati. 
Sace ākaṅkhati -- "{Appaṭikkūle} ca paṭikkūle ca paṭikkūla-saññī vihareyyan ti," paṭikkūla-saññī tattha viharati. 
Sace ākaṅkhati -- "Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajāno ti," upekhako tattha viharati sato sampajāno. 
Ayaṃ bhante iddhi anāsavā anupadhikā "ariyā ti" vuccati. 
‘Etad ānuttariyaṃ bhante iddhi-vidhāsu. 
Tam Bhagavā asesam abhijānāti. 
Tam Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n’ atthi yad abhijānaṃ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaṃ iddhi-vidhāsu. 
20. ‘Yan taṃ bhante saddhena kula-puttena pattabbaṃ āraddha-viriyena thāmavatā purisa-thāmena purisa-viriyena purisa-parakkamena purisa-dhorayhena, anuppattaṃ tam Bhagavatā. 
Na ca bhante Bhagavā kāmesu kāmasukhallikānuyoga-yutto hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, na ca atta-kilamathānuyogam anuyutto dukkhaṃ anariyaṃ anattha-saṃhitaṃ, catunnaṃ Bhagavā jhānānaṃ abhicetasikānaṃ diṭṭha-dhammasukha-vihārānaṃ nikāma-lābhī akiccha-lābhī akasira-lābhī. 
Sace maṃ bhante evaṃ puccheyya -- "Kin nu kho āvuso Sāriputta, ahesuṃ atītam addhānaṃ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā bhiyyo 'bhiññatarā sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "No ti" vadeyyaṃ. 
"Kim pan’ āvuso Sāriputta bhavissanti anāgatam addhānaṃ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā bhiyyo 'bhiññatarā sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "No ti" (114) vadeyyaṃ. 
"Kim pan’ āvuso Sāriputta, atth’ etarahi añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo '{bhiññataro} sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "No ti" vadeyyaṃ. 
Sace pana maṃ bhante evaṃ puccheyya -- "Kin nu kho āvuso Sāriputta ahesuṃ atītam addhānaṃ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā samasamā sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "Evan ti" vadeyyaṃ. 
"Kim pan’ āvuso Sāriputta, bhavissanti anāgatam addhānaṃ aññe Samaṇā vā Brāhmaṇa vā Bhagavatā samasamā sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "Evan" ti vadeyyaṃ. 
"Kim pan’ āvuso Sāriputta atth’ etarahi añño Samaṇo vā Brāhmaṇo Bhagavatā samasamo sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "No ti" vadeyyaṃ. 
Sace pana maṃ bhante evaṃ puccheyya -- "Kasmā pan’ āyasmā Sāriputto ekaccaṃ abbhanujānāti ekaccaṃ nābbhanujānātīti4?" Evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyaṃ -- "Sammukhā me taṃ āvuso Bhagavato sutaṃ, sammukhā paṭiggahītaṃ: ‘Ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā mayā samasamā sambodhiyan ti.’ 
Sammukhā me taṃ āvuso Bhagavato sutaṃ, sammukhā paṭiggahītaṃ: ‘Bhavissanti anāgataṃ addhānaṃ arahanto Sammā-Sambuddhā mayā samasamā sambodhiyan ti.’ 
Sammukhā me taṃ āvuso Bhagavato sutaṃ, sammukhā paṭiggahītaṃ: ‘Aṭṭhānam etaṃ anavakāso yaṃ ekissā loka-dhātuyā dve arahanto Sammā-Sambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ. 
N’ etaṃ ṭhānaṃ vijjatīti.’" 
Kaccāhaṃ bhante (115) evaṃ puṭṭho evaṃ vyākaramāno vutta-vādī c’ eva Bhagavato homi, na ca Bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ vyākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.’ 
‘Taggha tvaṃ Sāriputta evaṃ puṭṭho evaṃ vyākaramāno vutta-vādī c’ eva mama hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ vyākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.’ 
21. Evaṃ vutte āyasmā Udāyi Bhagavantaṃ etad avoca: ‘Acchariyaṃ bhante abbhutaṃ bhante Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mahānubhāvo, atha ca pana na attānaṃ {pātu-karissati}. 
Ekamekañ ce pi ito bhante dhammaṃ añña-titthiyā paribbājakā attani samanupasseyyuṃ, te tāvataken’ eva paṭākaṃ parihareyyuṃ. 
Acchariyaṃ bhante abbhutaṃ bhante Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mahānubhāvo, atha ca pana na attānaṃ {pātu-karissatīti}.’ 
‘Passa kho tvaṃ Udāyi: "Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mahānubhāvo, atha ca pana na attānaṃ {pātu-karissatīti}." 
Ekamekañ ce pi ito Udāyi dhammaṃ añña-titthiyā paribbājakā attani samanupasseyyuṃ, te tāvataken’ eva {paṭākaṃ} parihareyyuṃ. 
Passa kho tvaṃ Udāyi: "Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mahānubhāvo, atha ca pana na attānaṃ {pātu-karissatīti}." 
(116) 22. Atha kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantesi: ‘Tasmāt iha tvaṃ Sāriputta imaṃ dhamma-pariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. 
Yesam pi hi Sāriputta moghapurisānaṃ bhavissati Tathāgate kaṅkhā vā vimati vā, tesam pi imaṃ dhamma-pariyāyaṃ sutvā yā Tathāgate kaṅkhā vā vimati vā sā pahīyissatīti.’ 
Iti h’ idaṃ āyasmā Sāriputto Bhagavato sammukhā sampasādaṃ pavedesi. 
Tasmā imassa veyyākaraṇassa ‘Sampasādanīyan' t’ eva adhivacanan ti. 
Sampasādanīya-Suttantaṃ Pañcamaṃ.