You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(038) VII -- SOBHITABUDDHAVAṂSO 
Revatassa aparena Sobhito nāma nāyako / 
samāhito santacitto asamo appaṭipuggalo // Bv_7.1 // 
So jino sakagehamhi mānasaṃ vinivaṭṭayi / 
patvāna kevalaṃ bodhiṃ dhammacakkaṃ pavattayi // Bv_7.2 // 
Yāva heṭṭhā Avīcito bhavaggā cāpi uddhato / 
etth’ antare ekaparisā ahosi dhammadesane // Bv_7.3 // 
Tāya parisāya sambuddho dhammacakkaṃ pavattayi / 
gaṇanāya na vattabbo paṭhamābhisamayo ahu // Bv_7.4 // 
Tato param-pi desente naramarūnaṃ samāgame / 
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_7.5 // 
Punāparaṃ rājaputto Jayaseno nāma khattiyo / 
ārāmaṃ ropayitvāna buddhe nīyādayī tadā // Bv_7.6 // 
Tassa yāgaṃ pakittento dhammaṃ desesi cakkhumā / 
tadā koṭisahassānaṃ tatiyābhisamayo ahu // Bv_7.7 // 
Sannipātā tayo āsuṃ Sobhitassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_7.8 // 
Uggato nāma so rājā dānaṃ deti nar’ uttame / 
tamhi dāne samāgañchuṃ arahantā satakoṭiyo // Bv_7.9 // 
Punāparaṃ puragaṇo dānaṃ deti nar’ uttame / 
tadā navutikoṭīnaṃ dutiyo āsi samāgamo // Bv_7.10 // 
Devaloke vasitvāna yadā orohatī jino / 
tadā asītikoṭīnam tatiyo āsi samāgamo // Bv_7.11 // 
Ahaṃ tena samayena Sujāto nāma brāhmaṇo / 
tadā sasāvakaṃ buddhaṃ annapānena tappayiṃ // Bv_7.12 // 
So pi maṃ buddho vyākāsi Sobhito lokanāyako / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_7.13 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāvaso // Bv_7.14 // 
(039) Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso / 
tam-ev’ attham-anuppattiyā uggaṃ dhitim-akās’ ahaṃ // Bv_7.15 // 
Sudhammaṃ nāma nagaraṃ Sudhammo nāma khattiyo / 
Sudhammā nāma janikā Sobhitassa mahesino // Bv_7.16 // 
Navavassasahassāni agāraṃ ajjha so vasi / 
Kumudo Kalīro Padumo tayo pāsāda-m-uttamā // Bv_7.17 // 
Chasattati-sahassāni nāriyo samalaṅkatā / 
Samaṅgī nāma sā nārī Sīho nām’ āsi atrajo // Bv_7.18 // 
Nimitte caturo disvā pāsādenābhinikkhami / 
sattāhaṃ padhānacāraṃ caritvā puris’ uttamo, // Bv_7.19 // 
Brahmunā yācito santo Sobhito lokanāyako / 
vatti cakkaṃ mahāvīro Sudhamm’ uyyāna-m-uttame // Bv_7.20 // 
Asamo ca Sunetto ca ahesuṃ aggasāvakā / 
Anumo nām’ upaṭṭhāko Sobhitassa mahesino // Bv_7.21 // 
Nakulā ca Sujātā ca ahesuṃ aggasāvikā / 
bujjhamāno ca so buddho nāgamūle abujjhatha // Bv_7.22 // 
Rammo c’ eva Sudatto ca ahesuṃ agg’ upaṭṭhakā / 
Nakulā c’ eva Cittā ca ahesuṃ agg’ upaṭṭhikā // Bv_7.23 // 
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni / 
obhāseti disā sabbā sataraṃsīva uggato // Bv_7.24 // 
Yathā suphullaṃ pavanaṃ nānāgandhehi dhūpitaṃ / 
tath’ eva tassa pāvacanaṃ sīlagandhehi dhūpitaṃ // Bv_7.25 // 
Yathā pi sāgaro nāma dassanena atappiyo / 
tath’ eva tassa pāvacanaṃ savaṇena atappiyaṃ // Bv_7.26 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_7.27 // 
Ovādaṃ anusiṭṭhiñca datvāna ’sesake jane / 
hutāsano va tāpetvā nibbuto so sasāvako // Bv_7.28 // 
So ca buddho asamasamo te pi ca sāvakā balappattā / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_7.29 // 
(040) Sobhito varasambuddho Sīhārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_7.30 // 
Sobhitassa bhagavato vaṃso chaṭṭhamo