You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(074) XIX -- PHUSSABUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi ahu satthā anuttaro / 
anūpamo asamasamo Phusso lok’ agganāyako // Bv_19.1 // 
So pi sabbaṃ tamaṃ hantvā vijaṭetvā mahājaṭaṃ / 
sadevakaṃ tappayanto abhivassi amat’ ambunā // Bv_19.2 // 
Dhammacakkappavattente phusse nakkhattamaṅgale / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_19.3 // 
Navutisatasahassānaṃ dutiyābhisamayo ahu / 
asītisatasahassānaṃ tatiyābhisamayo ahu // Bv_19.4 // 
Sannipātā tayo āsuṃ Phussassāpi mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_19.5 // 
Saṭṭhisatasahassānaṃ paṭhamo āsi samāgamo / 
paññāsasatasahassānaṃ dutiyo āsi samāgamo // Bv_19.6 // 
Cattārīsasatasahassānaṃ tatiyo āsi samāgamo / 
anupādā vimuttānaṃ vocchinnapaṭisandhinaṃ // Bv_19.7 // 
Ahaṃ tena samayena Vijitāvī nāma khattiyo / 
chaḍḍayitvāna mahārajjaṃ pabbajiṃ tassa santike // Bv_19.8 // 
So pi maṃ buddho vyākāsi Phusso lok’ agganāyako: / 
ito dvenavute kappe ayaṃ buddho bhavissati // Bv_19.9 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_19.10 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam19-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_19.11 // 
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_19.12 // 
Tatth’ appamatto viharanto brahmaṃ bhāvetva bhāvanaṃ / 
abhiññāsu pāramiṃ gantvā brahmalokaṃ agacch’ ahaṃ // Bv_19.13 // 
Kāsikaṃ nāma nagaraṃ Jayaseno nāma khattiyo / 
Sirimā nāma janikā Phussassāpi mahesino // Bv_19.14 // 
(075) Chabbassasahassāni agāraṃ ajjha so vasi / 
Garuḷa26-Haṃsa-Suvaṇṇabharā tayo pāsāda-m-uttamā // Bv_19.15 // 
Tevīsasahassāni nāriyo samalaṅkatā / 
Kisāgotamī nāma nārī Ānando nāma atrajo // Bv_19.16 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
chamāsaṃ padhānacāraṃ acarī puris’ uttamo // Bv_19.17 // 
Brahmunā yācito santo Phusso lok’ agganāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_19.18 // 
Sukhito Dhammaseno ca ahesuṃ aggasāvakā / 
Sabhiyo nām’ upaṭṭhāko Phussassa ca mahesino // Bv_19.19 // 
Cālā ca Upacālā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato āmaṇḍo37 ’ti pavuccati // Bv_19.20 // 
Dhanañjayo Visākho ca ahesuṃ agg’ upaṭṭhakā / 
Padumā c’ eva Nāgā ca ahesuṃ agg’ upaṭṭhikā // Bv_19.21 // 
Aṭṭhapaññāsaratanaṃ so pi accuggato muni / 
sobhati sataraṃsī va ulurājā va pūrito // Bv_19.22 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_19.23 // 
Ovaditvā bahū satte santāretvā mahājane / 
so pi satthā atulayaso nibbuto so sasāvako // Bv_19.24 // 
Phusso jinavaro satthā Senārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_19.25 // 
Phussassa bhagavato vaṃso aṭṭhārasamo 
(076) Blank Page.