You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(073) IV. Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karonti tajjaniyam pi nissayam pi pabbājaniyam pi paṭisāraṇiyam pi ukkhepaniyam pi. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karissanti tajjaniyam pi ... ukkhepaniyam pīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karonti tajjaniyam pi ... ukkhepaniyam pīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā. 
ananucchaviyaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ ... akaraṇīyaṃ. 
kathaṃ hi nāma te bhikkhave moghapurisā asammukhībhūtānaṃ bhikkhūnaṃ kammāni karissanti tajjaniyam pi ... ukkhepaniyam pi. 
n’ etaṃ ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave asammukhībhūtānaṃ bhikkhūnaṃ kammaṃ kātabbaṃ tajjaniyaṃ vā ... ukkhepaniyaṃ vā. 
yo kareyya, āpatti dukkaṭassa. |1| 
||1|| 
adhammavādī puggalo, adhammavādī sambahulā, adhammavādī saṃgho, dhammavādī puggalo, dhammavādī sambahulā, dhammavādī saṃgho. 
adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi (074) imaṃ rocehīti. 
evañ ce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena. 
adhammavādī puggalo dhammavādī sambahule saññāpeti ... imaṃ gaṇhatha imaṃ rocethā 'ti. 
evañ ce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena. 
adhammavādī puggalo dhammavādiṃ saṃghaṃ saññāpeti ... imaṃ gaṇhāhi imaṃ rocehīti. 
evañ ce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena. 
adhammavādī sambahulā dhammavādiṃ puggalaṃ saññāpenti ...; adhammavādī sambahulā dhammavādī sambahule ...; adhammavādī sambahulā dhammavādiṃ saṃghaṃ ...; adhammavādī saṃgho dhammavādiṃ puggalaṃ saññāpeti ...; adhammavādī saṃgho dhammavādī sambahule ...; adhammavādī saṃgho dhammavādiṃ saṃghaṃ ... sammukhāvinayapaṭirūpakena. 
kaṇhapakkhanavakaṃ niṭṭhitaṃ. ||2|| 
dhammavādī puggalo adhammavādiṃ puggalaṃ saññāpeti ... evañ ce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena. 
dhammavādī puggalo adhammavādī sambahule ... dhammavādī saṃgho adhammavādiṃ saṃghaṃ ... sammukhāvinayenā 'ti. 
sukkapakkhanavakaṃ niṭṭhitaṃ. ||3|| 
tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena āyasmatā Dabbena Mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti, yaṃ kiñci sāvakena pattabbaṃ sabbaṃ tena anuppattaṃ hoti, n’ atthi c’ assa kiñci uttariṃ karaṇīyaṃ katassa vā paticayo. 
atha kho āyasmato Dabbassa Mallaputtassa rahogatassa paṭisallīnassa evañ cetaso parivitakko udapādi: 
mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ, yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ, n’ atthi ca me kiñci uttariṃ karaṇīyaṃ katassa vā paticayo. 
kiṃ nu kho ahaṃ saṃghassa veyyāvaccaṃ kareyyan ti. 
atha kho āyasmato Dabbassa Mallaputtassa etad ahosi: 
yaṃ nūnāhaṃ saṃghassa senā (075) sanañ ca paññāpeyyaṃ bhattāni ca uddiseyyan ti. |1| 
atha kho āyasmā Dabbo Mallaputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Dabbo Mallaputto bhagavantaṃ etad avoca: 
idha mayhaṃ bhante rahogatassa paṭisallīnassa ... veyyāvaccaṃ kareyyan ti. 
tassa mayhaṃ bhante etad ahosi: 
yaṃ nūnāhaṃ saṃghassa senāsanañ ca paññāpeyyaṃ bhattāni ca uddiseyyan ti. 
icchām’ ahaṃ bhante saṃghassa senāsanañ ca paññāpetuṃ bhattāni ca uddisitun ti. 
sādhu sādhu Dabba, tena hi tvaṃ Dabba saṃghassa senāsanañ ca paññāpehi bhattāni ca uddisāhīti. 
evaṃ bhante 'ti kho āyasmā Dabbo Mallaputto bhagavato paccassosi. |2| 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Dabbaṃ Mallaputtaṃ senāsanapaññāpakañ ca bhattuddesakañ ca sammannatu. 
evañ ca pana bhikkhave sammannitabbo: 
paṭhamaṃ Dabbo yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ, saṃgho āyasmantaṃ Dabbaṃ Mallaputtaṃ senāsanapaññāpakañ ca bhattuddesakañ ca sammanneyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
saṃgho āyasmantaṃ Dabbaṃ Mallaputtaṃ senāsanapaññāpakañ ca bhattuddesakañ ca sammannati. 
yassāyasmato khamati āyasmato Dabbassa Mallaputtassa senāsanapaññāpakassa ca bhattuddesakassa ca sammuti so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
sammato saṃghena āyasmā Dabbo Mallaputto senāsanapaññāpako ca bhattuddesako ca. 
khamati ... dhārayāmīti. |3| 
sammato ca āyasmā Dabbo Mallaputto sabhāgānaṃ bhikkhūnaṃ ekajjhaṃ senāsanaṃ paññāpeti. 
ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ suttantaṃ saṃgāyissantīti, ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ vinayaṃ vinicchissantīti, ye te bhikkhū dhammakathikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ dhammaṃ sākacchissantīti, ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ na vyābā (076) dhissantīti, ye te bhikkhū tiracchānakathikā kāyadaḷhībahulā viharanti tesam pi ekajjhaṃ senāsanaṃ paññāpeti imāya pi ime āyasmantā ratiyā acchissantīti. 
ye pi te bhikkhū vikāle āgacchanti tesam pi tejodhātuṃ samāpajjitvā ten’ eva ālokena senāsanaṃ paññāpeti. 
api ssu bhikkhū sañcicca vikāle āgacchanti mayaṃ āyasmato Dabbassa Mallaputtassa iddhipāṭihāriyaṃ passissāmā 'ti, te āyasmantaṃ Dabbaṃ Mallaputtaṃ upasaṃkamitvā evaṃ vadenti: 
amhākaṃ āvuso Dabba senāsanaṃ paññāpehīti. 
te āyasmā Dabbo Mallaputto evaṃ vadeti: 
kattha āyasmantā icchanti kattha paññāpemīti. 
te sañcicca dūre apadissanti, amhākaṃ āvuso Dabba Gijjhakūṭe senāsanaṃ paññāpehi, amhākaṃ āvuso Corapapāte senāsanaṃ paññāpehi, amhākaṃ āvuso Isigilipasse Kāḷasilāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Vebhārapasse Sattapaṇṇiguhāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Sītavane Sappasoṇḍikapabbhāre senāsanaṃ paññāpehi, amhākaṃ āvuso Gomaṭakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Tindukakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Tapodakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso Tapodārāme senāsanaṃ paññāpehi, amhākaṃ āvuso Jīvakambavane senāsanaṃ paññāpehi, amhākaṃ āvuso Maddakucchismiṃ migadāye senāsanaṃ paññāpehīti. 
tesaṃ āyasmā Dabbo Mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato-purato gacchati, te pi ten’ eva ālokena āyasmato Dabbassa Mallaputtassa piṭṭhito-piṭṭhito gacchanti. 
tesaṃ āyasmā Dabbo Mallaputto evaṃ senāsanaṃ paññāpeti: 
ayaṃ mañco idaṃ pīṭhaṃ ayaṃ bhisī idaṃ bimbohanaṃ idaṃ vaccaṭṭhānaṃ idaṃ passāvaṭṭhānaṃ idaṃ pāniyaṃ idaṃ paribhojaniyaṃ ayaṃ kattaradaṇḍo idaṃ saṃghassa katikasaṇṭhānaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ {nikkhamitabban} ti. 
tesaṃ āyasmā Dabbo Mallaputto evaṃ senāsanaṃ paññāpetvā punad eva Veḷuvanaṃ paccāgacchati. |4| 
tena kho pana samayena Mettiyabhummajakā bhikkhū navakā c’ eva honti appapuññā ca, yāni saṃghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. 
tena kho pana samayena Rājagahe manussā (077) icchanti therānaṃ bhikkhūnaṃ abhisaṃkhārikaṃ dātuṃ sappim pi telam pi uttaribhaṅgam pi, Mettiyabhummajakānaṃ pana bhikkhūnaṃ pākatikaṃ denti yathāraddhaṃ kaṇājakaṃ bilaṅgadutiyaṃ. 
te pacchābhattaṃ piṇḍapātapaṭikkantā there bhikkhū pucchanti: 
tumhākaṃ āvuso bhattagge kiṃ ahosi, tumhākaṃ kiṃ ahosīti. 
ekacce therā evaṃ vadenti: 
amhākaṃ āvuso sappi ahosi, telaṃ ahosi, uttaribhaṅgaṃ ahosīti. 
Mettiyabhummajakā pana bhikkhū evaṃ vadenti: 
amhākaṃ āvuso na kiñci ahosi pākatikaṃ yathāraddhaṃ kaṇājakaṃ bilaṅgadutiyan ti. |5| 
tena kho pana samayena kalyāṇabhattiko gahapati saṃghassa catukkabhattaṃ deti niccabhattaṃ. 
so bhattagge saputtadāro upatiṭṭhitvā parivisati, aññe odanena pucchanti aññe sūpena pucchanti aññe telena pucchanti aññe uttaribhaṅgena pucchanti. 
tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya Mettiyabhummajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti. 
atha kho kalyāṇabhattiko gahapati ārāmaṃ agamāsi kenacid eva karaṇīyena, yenāyasmā Dabbo Mallaputto ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Dabbaṃ Mallaputtaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho kalyāṇabhattikaṃ gahapatiṃ āyasmā Dabbo Mallaputto dhammiyā kathāya sandassesi ... sampahaṃsesi. 
atha kho kalyāṇabhattiko gahapati āyasmatā Dabbena Mallaputtena dhammiyā kathāya sandassito ... sampahaṃsito āyasmantaṃ Dabbaṃ Mallaputtaṃ etad avoca: 
kassa bhante amhākaṃ ghare svātanāya bhattaṃ uddiṭṭhan ti. 
Mettiyabhummajakānaṃ kho gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭhan ti. 
atha kho kalyāṇabhattiko gahapati anattamano ahosi kathaṃ hi nāma pāpabhikkhū amhākaṃ ghare bhuñjissantīti, gharaṃ gantvā dāsiṃ āṇāpesi: 
ye je sve bhattikā āgacchanti koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā 'ti. 
evaṃ ayyā 'ti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi. |6| 
atha kho Mettiyabhummajakā bhikkhū hiyyo kho āvuso amhākaṃ kalyāṇabhattikassa gahapatino bhattaṃ uddiṭṭhaṃ, sve amhākaṃ kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati, aññe odanena pucchissanti aññe sūpena pucchissanti (078) aññe telena pucchissanti aññe uttaribhaṅgena pucchissantīti, te ten’ eva somanassena na cittarūpaṃ rattiyā supiṃsu. 
atha kho Mettiyabhummajakā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena kalyāṇabhattikassa gahapatino nivesanaṃ ten’ upasaṃkamiṃsu. 
addasā kho sā dāsī Mettiyabhummajake bhikkhū dūrato 'va āgacchante, disvāna koṭṭhake āsanaṃ paññāpetvā Mettiyabhummajake bhikkhū etad avoca: 
nisīdatha bhante 'ti. 
atha kho Mettiyabhummajakānaṃ bhikkhūnaṃ etad ahosi: 
nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati yathā mayaṃ koṭṭhake nisīdāpeyyāmā 'ti. 
atha kho sā dāsī kaṇājakena bilaṅgadutiyena upagacchi bhuñjatha bhante 'ti. 
mayaṃ kho bhagini niccabhattikā 'ti. 
jānāmi ayyā niccabhattikā, api cāhaṃ hiyyo 'va gahapatinā āṇattā: 
ye je sve bhattikā āgacchanti koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā 'ti, bhuñjatha bhante 'ti. 
atha kho Mettiyabhummajakā bhikkhū hiyyo kho āvuso kalyāṇabhattiko gahapati ārāmaṃ agamāsi Dabbassa Mallaputtassa santike, nissaṃsayaṃ Dabbena Mallaputtena gahapatino antare paribhinnā 'ti, te ten' eva domanassena na cittarūpaṃ bhuñjiṃsu. 
atha kho Mettiyabhummajakā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake {saṃghāṭipallatthikāya} nisīdiṃsu tuṇhibhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā. |7| 
atha kho Mettiyā bhikkhunī yena Mettiyabhummajakā bhikkhū ten’ upasaṃkami, upasaṃkamitvā Mettiyabhummajake bhikkhū etad avoca: 
vandāmi ayyā 'ti. 
evaṃ vutte Mettiyabhummajakā bhikkhū nālapiṃsu. 
dutiyam pi kho ... tatiyam pi kho Mettiyā bhikkhunī Mettiyabhummajake bhikkhū etad avoca: 
vandāmi ayyā 'ti. 
tatiyam pi kho Mettiyabhummajakā bhikkhū nālapiṃsu. 
ky āhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā nālapantīti. 
tathā hi pana tvaṃ bhagini amhe Dabbena Mallaputtena viheṭhiyamāne ajjhupekkhasīti. 
ky āhaṃ ayyā karomīti. 
sace kho tvaṃ bhagini iccheyyāsi ajj’ eva bhagavā āyasmantaṃ Dabbaṃ Mallaputtaṃ nāsāpeyyā 'ti. 
ky āhaṃ ayyā karomi, kiṃ mayā sakkā kātun ti. 
ehi tvaṃ bhagini yena bhagavā ten' upasaṃkama, upasaṃkamitvā bhagavantaṃ evaṃ vadehi: 
(079) idaṃ bhante na channaṃ na paṭirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, udakaṃ maññe ādittaṃ, ayyena 'mhi Dabbena Mallaputtena dūsitā 'ti. 
evaṃ ayyā 'ti kho Mettiyā bhikkhunī Mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mettiyā bhikkhunī bhagavantaṃ etad avoca: 
idaṃ bhante na channaṃ ... dūsitā 'ti. |8| 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ Dabbaṃ Mallaputtaṃ paṭipucchi: 
sarasi tvaṃ Dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhā 'ti. 
yathā maṃ bhante bhagavā jānātīti. 
dutiyam pi kho bhagavā āyasmantaṃ Dabbaṃ Mallaputtaṃ etad avoca: 
sanasi ... āhā 'ti. 
yathā maṃ bhante bhagavā jānātīti. 
tatiyam pi kho bhagavā ... jānātīti. 
na kho Dabba Dabbā evaṃ nibbeṭhenti, sace tayā kataṃ katan ti vadehi, sace akataṃ akatan ti vadehīti. 
yato 'haṃ bhante jāto nābhijānāmi supinantena pi methunaṃ dhammaṃ paṭisevitā pag eva jāgaro 'ti. 
atha kho bhagavā bhikkhū āmantesi: 
tena hi bhikkhave Mettiyaṃ bhikkhuniṃ nāsetha ime ca bhikkhū anuyuñjathā 'ti. 
idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi. 
atha kho te bhikkhū Mettiyaṃ bhikkhuniṃ nāsesuṃ. 
atha kho Mettiyabhummajakā bhikkhū te bhikkhū etad avocuṃ: 
māvuso Mettiyaṃ bhikkhuniṃ nāsetha, na sā kiñci aparajjhati, amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehīti. 
kiṃ pana tumhe āvuso āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsethā 'ti. 
evaṃ āvuso 'ti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsessantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave Mettiyabhummajakā bhikkhū Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: |9| 
tena hi bhikkhave saṃgho Dabbassa Mallaputtassa sativepullappattassa sativinayaṃ detu. 
evañ (080) ca pana bhikkhave dātabbo: 
tena bhikkhave Dabbena Mallaputtena saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
ime maṃ bhante Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti, so 'haṃ bhante sativepullappatto saṃghaṃ sativinayaṃ yācāmīti. 
dutiyam pi yācitabbo, tatiyam pi yācitabbo: 
ime maṃ bhante Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti, so 'haṃ bhante sativepullappatto tatiyam pi saṃghaṃ sativinayaṃ yācāmīti. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ime Mettiyabhummajakā bhikkhū āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti, āyasmā Dabbo Mallaputto sativepullappatto saṃghaṃ sativinayaṃ yācati. 
yadi saṃghassa pattakallaṃ, saṃgho āyasmato Dabbassa Mallaputtassa sativepullappattassa sativinayaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ime Mettiyabhummajakā ... yācati. 
saṃgho āyasmato Dabbassa Mallaputtassa sativepullappattassa sativinayaṃ deti. 
yassāyasmato khamati āyasmato Dabbassa Mallaputtassa sativepullappattassa sativinayassa dānaṃ so tuṇh' assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la-- tatiyam pi etam atthaṃ vadāmi: 
suṇātu me ... so bhāseyya. 
dinno saṃghena āyasmato Dabbassa Mallaputtassa sativepullappattassa sativinayo. 
khamati ... dhārayāmīti. |10| 
pañc’ imāni bhikkhave dhammikāni sativinayassa dānāni: 
suddho hoti bhikkhu anāpattiko, anuvadanti ca naṃ, yācati ca, tassa saṃgho sativinayaṃ deti, dhammena samaggo. 
imāni kho bhikkhave pañca dhammikāni sativinayassa dānānīti. |11| 
||4|| 
tena kho pana samayena Gaggo bhikkhu ummattako hoti cittavipariyāsakato, tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. 
bhikkhū Gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti sarat’ āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. 
so evaṃ vadeti: 
ahaṃ kho (081) āvuso ummattako ahosiṃ cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ katan ti. 
evam pi naṃ vuccamānā codent’ eva sarat’ āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma bhikkhū Gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codessanti sarat’ āyasmā ... āpajjitā 'ti, so evaṃ vadeti: 
ahaṃ kho ... mūḷhena me etaṃ katan ti, evam pi naṃ ... āpajjitā 'ti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave --la--, saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ detu. |1| 
evañ ca pana bhikkhave dātabbo: 
tena bhikkhave Gaggena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, taṃ maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇenāapattiyā codenti sarat’ āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti, ty āhaṃ evaṃ vadāmi: 
ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ katan ti, evam pi maṃ vuccamānā codent’ eva sarat’ āyasmā ... āpajjitā 'ti. 
so 'haṃ bhante amūḷho saṃghaṃ amūḷhavinayaṃ yācāmīti. 
dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo. 
ahaṃ bhante ummattako ... tatiyam pi bhante saṃghaṃ amūḷhavinayaṃ yācāmīti. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Gaggo bhikkhu ummattako ahosi cittavipariyāsakato, tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. 
bhikkhū Gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti sarat’ āyasmā ... āpajjitā 'ti, so evaṃ vadeti: 
ahaṃ kho (082) ... . mūḷhena me etaṃ katan ti, evam pi naṃ vuccamānā codent’ eva sarat’ āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. 
so amūḷho saṃghaṃ amūḷhavinayaṃ yācati. 
yadi saṃghassa pattakallaṃ, saṃgho Gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Gaggo ... amūḷhavinayaṃ yācati. 
saṃgho Gaggassa bhikkhuno amūḷhassa amūḷahavinayaṃ deti. 
yassāyasmato khamati Gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ ... tatiyam pi etam atthaṃ vadāmi --la--; dinno saṃghena Gaggassa bhikkhuno amūḷhassa amūḷhavinayo, khamati ... dhārayāmīti. |2| 
||5|| 
tīṇīmāni bhikkhave adhammikāni amūḷhavinayassa dānāni, tīṇi dhammikāni. 
katamāni tīṇi adhammikāni amūḷhavinayassa dānāni. 
idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā sarat’ āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. 
so saramāno 'va evaṃ vadeti: 
na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā 'ti. 
tassa saṃgho amūḷhavinayaṃ deti: 
adhammikaṃ amūḷhavinayassa dānaṃ. 
idha pana bhikkhave bhikkhu āpattiṃ ... āpajjitā 'ti. 
so saramāno 'va evaṃ vadeti: 
sarāmi kho ahaṃ āvuso yathā supinantenā 'ti. 
tassa saṃgho amūḷhavinayaṃ deti: 
adhammikaṃ amūḷhavinayassa dānaṃ. 
idha pana bhikkhave bhikkhu āpattiṃ ... āpajjitā 'ti. 
so anummattako ummattakālayaṃ karoti: 
aham pi evaṃ karomi, tumhe pi evaṃ karotha, mayham pi etaṃ kappati, tumhākam p’ etaṃ kappatīti. 
tassa saṃgho amūḷhavinayaṃ deti: 
adhammikaṃ amūḷhavinayassa dānaṃ. 
imāni tīṇi adhammikāni amūḷhavinayassa dānāni. |1| 
katamāni tīṇi dhammikāni amūḷhavinayassa dānāni. 
idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato, tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. 
tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā sarat’ āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. 
so asaramāno 'va evaṃ vadeti: 
na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā 'ti. 
tassa saṃgho amūḷhavinayaṃ deti: 
dhammikaṃ amūḷhavinayassa dānaṃ. 
idha pana bhikkhave bhikkhu ummattako (083) ... āpajjitā 'ti. 
so asaramāno 'va evaṃ vadeti: 
sarāmi kho ahaṃ āvuso yathā supinantenā 'ti. 
tassa saṃgho amūḷhavinayaṃ deti: 
dhammikaṃ amūḷhavinayassa dānaṃ. 
idha pana bhikkhave bhikkhu ummattako ... āpajjitā 'ti. 
so ummattako ummattakālayaṃ karoti: 
aham pi evaṃ karomi, tumhe pi evaṃ karotha, mayham pi etaṃ kappati, tumhākam p’ etaṃ kappatīti. 
tassa saṃgho amūḷhavinayaṃ deti: 
dhammikaṃ amūḷhavinayassa dānaṃ. 
imāni tīṇi dhammikāni amūḷhavinayassa dānānīti. |2| 
||6|| 
tena kho pana samayena chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṃ kammāni karonti tajjaniyam pi nissayam pi pabbājaniyam pi paṭisāraṇiyam pi ukkhepaniyam pi. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṃ kammāni karissanti tajjaniyam pi ... ukkhepaniyam pīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave --la--. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave apaṭiññāya bhikkhūnaṃ kammaṃ kātabbaṃ tajjaniyaṃ vā ... ukkhepaniyaṃ vā. 
yo kareyya, āpatti dukkaṭassa. 
||7|| 
evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ evaṃ dhammikaṃ. 
kathañ ca bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. 
bhikkhu pārājikaṃ ajjhāpanno hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpanno 'ti. 
so evaṃ vadeti: 
na kho ahaṃ āvuso pārājikaṃ ajjhāpanno, saṃghādisesaṃ ajjhāpanno 'ti. 
taṃ saṃgho saṃghādisesena kāreti: 
adhammikaṃ paṭiññātakaraṇaṃ. 
bhikkhu pārājikaṃ ajjhāpanno ... so evaṃ vadeti: 
na kho ahaṃ āvuso pārājikaṃ ajjhāpanno, thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpanno 'ti. 
taṃ saṃgho dubbhāsitena kāreti: 
adhammikaṃ paṭiññātakaraṇaṃ. 
bhikkhu saṃghādisesaṃ --la-- thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpanno hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā dubbhāsitaṃ āyasmā (084) ajjhāpanno 'ti. 
so evaṃ vadeti: 
na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno, pārājikaṃ ajjhāpanno 'ti, taṃ saṃgho pārājikena kāreti: 
adhammikaṃ paṭiññātakaraṇaṃ. 
bhikkhu dubbhāsitaṃ ajjhāpanno ... so evaṃ vadeti: 
na kho ahaṃ āvuso dubbhāsitaṃ ajjhāpanno, saṃghādisesaṃ --la-- thullaccayaṃ pācittiyaṃ pāṭidesaniyaṃ dukkaṭaṃ ajjhāpanno 'ti. 
taṃ saṃgho dukkaṭena kāreti: 
adhammikaṃ paṭiññātakaraṇaṃ. 
evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ. |1| 
kathañ ca bhikkhave dhammikaṃ hoti paṭiññātakaraṇaṃ. 
bhikkhu pārājikaṃ ajjhāpanno hoti, tam enaṃ codeti saṃgho vā sambahulā vā ekapuggalo vā pārājikaṃ āyasmā ajjhāpanno 'ti. 
so evaṃ vadeti: 
āmāvuso pārājikaṃ ajjhāpanno 'ti. 
taṃ saṃgho pārājikena kāreti: 
dhammikaṃ paṭiññātakaraṇaṃ. 
bhikkhu saṃghādisesaṃ thullaccayaṃ ... dubbhāsitaṃ ajjhāpanno ... so evaṃ vadeti: 
āmāvuso dubbhāsitaṃ ajjhāpanno 'ti. 
taṃ saṃgho dubbhāsitena kāreti: 
dhammikaṃ paṭiññātakaraṇaṃ. 
evaṃ kho bhikkhave dhammikaṃ hoti paṭiññātakaraṇan ti. |2| 
||8|| 
tena kho pana samayena bhikkhū saṃghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasametuṃ. 
pañcah’ aṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo: 
yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañ ca jāneyya. 
evañ ca pana bhikkhave sammannitabbo: 
paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammanneyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
saṃgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammannati. 
yassāyasmato khamati itthannāmassa bhikkhuno salākagāhāpakassa sammuti so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
sammato saṃghena ... dhārayāmīti. 
||9|| 
(085) dasa yime bhikkhave adhammikā salākagāhā, dasa dhammikā. 
katame dasa adhammikā salākagāhā. 
oramattakañ ca adhikaraṇaṃ hoti, na ca gatigataṃ hoti, na ca saritasāritaṃ hoti, jānāti adhammavādī bahutarā 'ti, app eva nāma adhammavādī bahutarā assū 'ti, jānāti saṃgho bhijjissatīti, app eva nāma saṃgho bhijjeyyā 'ti, adhammena gaṇhanti, vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti. 
ime dasa adhammikā salākagāhā. |1| 
katame dasa dhammikā salākagāhā. 
na ca oramattakaṃ adhikaraṇaṃ hoti, gatigatañ ca hoti, saritasāritañ ca hoti, jānāti dhammavādī bahutarā 'ti, app eva nāma dhammavādī bahutarā assū 'ti, jānāti saṃgho na bhijjissatīti, app eva nāma saṃgho na bhijjeyyā 'ti, dhammena gaṇhanti, samaggā gaṇhanti, yathādiṭṭhiyā ca gaṇhanti. 
ime dasa dhammikā salākagāhā 'ti. |2| 
||10|| 
tena kho pana samayena Uvāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti paṭijānitvā avajānāti aññena aññaṃ paṭicarati sampajānamusā bhāsati. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma Uvāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānissati paṭijānitvā avajānissati aññena aññaṃ paṭicarissati sampajānamusā bhāsissatīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave --la-- saccaṃ bhagavā --la--. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ karotu. |1| 
evañ ca pana bhikkhave kātabbaṃ: 
paṭhamaṃ Uvāḷo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Uvāḷo bhikkhu saṃghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti ... sampajānamusā bhāsati. 
yadi saṃghassa pattakallaṃ saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ kareyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Uvāḷo ... bhāsati. 
saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ karoti. 
yassāyasmato ... tatiyam pi etam atthaṃ vadāmi --la--. 
kataṃ saṃghena Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ. 
khamati ... dhārayāmīti. |2| 
||11|| 
(086) pañc’ imāni bhikkhave dhammikāni tassapāpiyyasikākammassa karaṇāni: 
asuci ca hoti, alajjī ca, sānuvādo ca, tassa saṃgho tassapāpiyyasikākammaṃ karoti, dhammena samaggo. 
imāni kho bhikkhave pañca dhammikāni tassapāpiyyasikākammassa karaṇāni. |1| 
tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañ ca hoti avinayakammañ ca duvūpasantañ ca: 
asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti; --la-- adhammena kataṃ hoti, vaggena kataṃ hoti. 
imehi kho bhikkhave tīh’ aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañ ca hoti avinayakammañ ca duvūpasantañ ca. 
tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañ ca hoti vinayakammañ ca suvūpasantañ ca: 
sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti; --la-- dhammena kataṃ hoti, samaggena kataṃ hoti. 
imehi kho bhikkhave tīh’ aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañ ca hoti vinayakammañ ca suvūpasantañ ca. |2| 
tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho tassapāpiyyasikākammaṃ kareyya: 
bhaṇḍanakārako hoti ... (see I, 4) ... imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṃgho tassapāpiyyasikākammaṃ kareyya. |3| 
tassapāpiyyasikākammakatena bhikkhunā sammāvattitabbaṃ. 
tatrāyaṃ sammāsāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo na ovaditabbā --pe-- na bhikkhūhi sampayojetabban ti. |4| 
atha kho saṃgho Uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ akāsi. |5| 
||12|| 
tena kho pana samayena bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. 
atha kho tesaṃ bhikkhūnaṃ etad ahosi: 
amhākaṃ kho bhaṇḍanajātānaṃ ... ajjhāciṇṇaṃ bhāsitaparikantaṃ. 
sace mayaṃ imāhi āpattīhi aññamaññaṃ kāreyyāma siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vālattāya bhedāya saṃvatteyya. 
kathaṃ nu (087) kho amhehi paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
idha pana bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ ... ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. 
tatra ce bhikkhūnaṃ evaṃ hoti: 
amhākaṃ kho ... saṃvatteyyā 'ti, anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ. |1| 
evañ ca pana bhikkhave vūpasametabbaṃ: 
sabbeh’ eva ekajjhaṃ sannipatitabbaṃ, sannipatitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
amhākaṃ bhaṇḍanajātānaṃ ... ajjhāciṇṇaṃ bhāsitaparikantaṃ. 
sace mayaṃ ... {saṃvatteyya.} yadi saṃghassa pattakallaṃ saṃgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. 
ekatopakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: 
suṇantu me āyasmantā. 
amhākaṃ bhaṇḍanajātānaṃ ... saṃvatteyya. 
yad’ āyasmantānaṃ pattakallaṃ ahaṃ yā c’ eva āyasmantānaṃ āpatti yā ca attano āpatti āyasmantānañ c’ eva atthāya attano ca atthāya saṃghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. 
athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: 
suṇantu me āyasmantā. 
amhākaṃ bhaṇḍanajātānaṃ ... ṭhapetvā gihipaṭisaṃyuttan ti. |2| 
ekatopakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
amhākaṃ bhaṇḍanajātānaṃ ... saṃvatteyya. 
yadi saṃghassa pattakallaṃ ahaṃ yā c’ eva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañ c’ eva āyasmantānaṃ atthāya attano ca atthāya saṃghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ. 
esā ñatti. 
suṇātu me bhante saṃgho. 
amhākaṃ bhaṇḍanajātānaṃ ... saṃvatteyya. 
ahaṃ yā c’ eva imesaṃ āyasmantānaṃ ... tiṇavatthārakena desemi ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ. 
yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṃghamajjhe tiṇavatthārakena desanā ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
desitā amhākaṃ imā āpattiyo saṃghamajjhe tiṇavatthārakena ṭhapetvā thūlavajjaṃ ṭha-(088)petvā gihipaṭisaṃyuttaṃ. 
khamati ... dhārayāmīti. 
athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
amhākaṃ bhaṇḍanajātānaṃ ... dhārayāmīti. |3| 
evañ ca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā honti ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontīti. |4| 
||13|| 
tena kho pana samayena bhikkhū pi bhikkhūhi vivadanti bhikkhuniyo pi bhikkhūhi vivadanti Channo pi bhikkhu bhikkhunīnaṃ anupakhajja bhikkhūhi saddhiṃ vivadati bhikkhunīnaṃ pakkhaṃ gāheti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma Channo bhikkhu bhikkhunīnaṃ anupakhajja bhikkhūhi saddhiṃ vivadissati bhikkhunīnaṃ pakkhaṃ gāhessatīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave --la--, saccaṃ bhagavā --la--. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: |1| 
cattārīmāni bhikkhave adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ. 
tattha katamaṃ vivādādhikaraṇaṃ. 
idha bhikkhave bhikkhū vivadanti dhammo 'ti vā adhammo 'ti vā vinayo 'ti vā avinayo 'ti vā bhāsitaṃ lapitaṃ tathāgatenā 'ti vā abhāsitaṃ alapitaṃ tathāgatenā 'ti vā āciṇṇaṃ tathāgatenā 'ti vā anāciṇṇaṃ tathāgatenā 'ti vā paññattaṃ tathāgatenā 'ti vā apaññattaṃ tathāgatenā 'ti vā āpattīti vā anāpattīti vā lahukā āpattīti vā garukā āpattīti vā sāvasesā āpattīti vā anavasesā āpattīti vā duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. 
yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ. 
tattha katamaṃ anuvādādhikaraṇaṃ. 
idha bhikkhave bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. 
yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ. 
tattha katamaṃ āpattādhikaraṇaṃ. 
pañca pi āpattikkhandhā āpattādhikaraṇaṃ satta pi āpattikkhandhā āpattādhikaraṇaṃ. 
idaṃ vuccati (089) āpattādhikaraṇaṃ. 
tattha katamaṃ kiccādhikaraṇaṃ. 
yā saṃghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ. |2| 
vivādādhikaraṇassa kiṃ mūlaṃ. 
cha vivādamūlāni vivādādhikaraṇassa mūlaṃ, tīṇi pi akusalamūlāni vivādādhikaraṇassa mūlaṃ, tīṇi pi kusalamūlāni vivādādhikaraṇassa mūlaṃ. 
katamāni cha vivādamūlāni vivādādhikaraṇassa mūlaṃ. 
idha bhikkhu kodhano hoti upanāhī. 
yo so bhikkhave bhikkhu kodhano hoti upanāhī so satthari pi agāravo viharati appatisso dhamme pi agāravo viharati appatisso saṃghe pi agāravo viharati appatisso sikkhāya pi na paripūrakārī hoti. 
yo so bhikkhave bhikkhu satthari agāravo viharati appatisso dhamme saṃghe sikkhāya na paripūrakārī so saṃghe vivā daṃ janeti, so hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. 
evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tass’ eva pāpakassa vivādamūlassa pahānāya vāyameyyātha. 
evarūpañ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe bhikkhave tass’ eva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. 
evam etassa pāpakassa vivādamūlassa pahānaṃ hoti, evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. 
puna ca paraṃ bhikkhave bhikkhu makkhī hoti palāsī, issukī hoti maccharī, saṭho hoti māyāvī, pāpiccho hoti micchādiṭṭhi, sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. 
yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī so satthari pi agāravo viharati appatisso ... evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. 
imāni cha vivādamūlāni vivādādhikaraṇassa mūlaṃ. |3| 
katamāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ. 
idha bhikkhū luddhacittā vivadanti duṭṭhacittā vivadanti mūḷhacittā vivadanti dhammo 'ti vā adhammo 'ti vā ... aduṭṭhullā āpattīti vā. 
imāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ. 
katamāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ. 
idha bhikkhū aluddhacittā vivadanti aduṭṭhacittā vivadanti amūḷhacittā (090) vivadanti dhammo 'ti vā adhammo 'ti vā ... aduṭṭhullā āpattīti vā. 
imāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ. |4| 
anuvādādhikaraṇassa kiṃ mūlaṃ. 
cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇi pi akusalamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇi pi kusalamūlāni anuvādādhikaraṇassa mūlaṃ, kāyo pi anuvādādhikaraṇassa mūlaṃ, vācāpi anuvādādhikaraṇassa mūlaṃ. 
katamāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ. 
Instead of vivāda, vivādamūlaṃ etc., read anuvāda, anuvādamūlaṃ, etc.) ... imāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ. 
katamāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṃ. 
idha bhikkhū bhikkhuṃ luddhacittā anuvadanti duṭṭhacittā anuvadanti mūḷhacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. 
imāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṃ. 
katamāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ. 
idha bhikkhū bhikkhuṃ aluddhacittā anuvadanti aduṭṭhacittā anuvadanti amūḷhacittā anuvadanti sīlavipattiyā vā ... ājīvavipattiyā vā. 
imāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ. 
katamo kāyo anuvādādhikaraṇassa mūlaṃ. 
idh’ ekacco dubbaṇṇo hoti duddassiko okoṭimako bahvābādho kāṇo vā kuṇi vā khañjo vā pakkhahato vā yena naṃ anuvadanti. 
ayaṃ kāyo anuvādādhikaraṇassa mūlaṃ. 
katamā vācā anuvādādhikaraṇassa mūlaṃ. 
idh’ ekacco dubbaco hoti mammano eḷagalavāco yāya naṃ anuvadanti. 
ayaṃ vācā anuvādādhikaraṇassa mūlaṃ. |5| 
āpattādhikaraṇassa kiṃ mūlaṃ. 
cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ. 
atth’ āpatti kāyato samuṭṭhāti na vācato na cittato, atth’ āpatti vācato samuṭṭhāti na kāyato na cittato, atth’ āpatti kāyato ca vācato ca samuṭṭhāti na cittato, atth’ āpatti kāyato ca cittato ca samuṭṭhāti na vācato, atth’ āpatti vācato ca cittato ca samuṭṭhāti na kāyato, atth' āpatti kāyato ca vācato ca cittato ca samuṭṭhāti. 
ime cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ. |6| 
kiccādhikaraṇassa kiṃ mūlaṃ. 
kiccādhikaraṇassa ekaṃ mūlaṃ saṃgho. |7| 
(091) vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. 
vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. 
tattha katamaṃ vivādādhikaraṇaṃ kusalaṃ. 
idha bhikkhū kusalacittā vivadanti dhammo 'ti vā adhammo 'ti vā ... aduṭṭhullā āpattīti vā. 
yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ kusalaṃ. 
tattha katamaṃ vivādādhikaraṇaṃ akusalaṃ. 
idha bhikkhū akusalacittā vivadanti dhammo 'ti vā ... medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ akusalaṃ. 
tattha katamaṃ vivādādhikaraṇaṃ abyākataṃ. 
idha bhikkhū abyākatacittā vivadanti dhammo 'ti vā ... medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ abyākataṃ. |8| 
anuvādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. 
anuvādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. 
tattha katamaṃ anuvādādhikaraṇaṃ kusalaṃ. 
idha bhikkhū bhikkhuṃ kusalacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. 
yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ kusalaṃ. 
tattha katamaṃ anuvādādhikaraṇaṃ akusalaṃ. 
idha bhikkhū bhikkhuṃ akusalacittā anuvadanti ... tattha katamaṃ anuvādādhikaraṇaṃ abyākataṃ. 
idha bhikkhū bhikkhuṃ abyākatacittā anuvadanti ... |9| 
āpattādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. 
āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, n’ atthi āpattādhikaraṇaṃ kusalaṃ. 
tattha katamaṃ āpattādhikaraṇaṃ akusalaṃ. 
yaṃ jānanto sañjānanto cecca abhivitaritvā vītikkamo, idaṃ vuccati āpattādhikaraṇaṃ akusalaṃ. 
tattha katamaṃ āpattādhikaraṇaṃ abyākataṃ. 
yaṃ ajānanto asañjānanto acecca anabhivitaritvā vītikkamo, idaṃ vuccati āpattādhikaraṇaṃ abyākataṃ. |10| 
kiccādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ. 
kiccādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. 
tattha katamaṃ kiccādhikaraṇaṃ kusalaṃ. 
yaṃ saṃgho kusalacitto kammaṃ karoti apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ kusalaṃ. 
tattha katamaṃ kiccā-(092)dhikaraṇaṃ akusalaṃ. 
yaṃ saṃgho akusalacitto kammaṃ karoti ... tattha katamaṃ kiccādhikaraṇaṃ abyākataṃ. 
yaṃ saṃgho abyākatacitto kammaṃ karoti ... |11| 
vivādo vivādādhikaraṇaṃ, vivādo no adhikaraṇaṃ, adhikaraṇaṃ no vivādo, adhikaraṇañ c’ eva vivādo ca. 
siyā vivādo vivādādhikaraṇaṃ, siyā vivādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no vivādo, siyā adhikaraṇañ c’ eva vivādo ca. 
tattha katamo vivādo vivādādhikaraṇaṃ. 
idha bhikkhū vivadanti dhammo 'ti vā ... aduṭṭhullā āpattīti vā. 
yaṃ tattha bhaṇḍanaṃ ... medhakaṃ ayaṃ vivādo vivādādhikaraṇaṃ. 
tattha katamo vivādo no adhikaraṇaṃ. 
mātāpi puttena vivadati putto pi mātarā vivadati pitāpi puttena vivadati putto pi pitarā vivadati bhātāpi bhātarā vivadati bhātāpi bhaginiyā vivadati bhaginī pi bhātarā vivadati sahāyo pi sahāyena vivadati. 
ayaṃ vivādo no adhikaraṇaṃ. 
tattha katamaṃ adhikaraṇaṃ no vivādo. 
anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ. 
idaṃ adhikaraṇaṃ no vivādo. 
tattha katamaṃ adhikaraṇañ c’ eva vivādo ca. 
vivādādhikaraṇaṃ adhikaraṇañ c’ eva vivādo ca. |12| 
anuvādo anuvādādhikaraṇaṃ, anuvādo no adhikaraṇaṃ, adhikaraṇaṃ no anuvādo, adhikaraṇañ c’ eva anuvādo ca. 
siyā anuvādo anuvādādhikaraṇaṃ, siyā anuvādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no anuvādo, siyā adhikaraṇañ c' eva anuvādo ca. 
tattha katamo anuvādo anuvādādhikaraṇaṃ. 
idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ... ājīvavipattiyā vā. 
yo tattha anuvādo ... anubalappadānaṃ ayaṃ anuvādo anuvādādhikaraṇaṃ. 
tattha katamo anuvādo no adhikaraṇaṃ. 
mātāpi puttaṃ anuvadati ... sahāyo pi sahāyaṃ anuvadati. 
ayaṃ anuvādo no adhikaraṇaṃ. 
tattha katamaṃ adhikaraṇaṃ no anuvādo. 
āpattādhikaraṇaṃ kiccādhikaraṇaṃ vivādādhikaraṇaṃ. 
idaṃ adhikaraṇaṃ no anuvādo. 
tattha katamaṃ adhikaraṇañ c’ eva anuvādo ca. |13| 
āpatti āpattādhikaraṇaṃ, āpatti no adhikaraṇaṃ, adhikaraṇaṃ no āpatti, adhikaraṇañ c’ eva āpatti ca. 
siyā āpatti āpattādhikaraṇaṃ, siyā āpatti no adhikaraṇaṃ, siyā adhikaraṇaṃ no āpatti, siyā adhikaraṇañ c’ eva āpatti ca. 
tattha (093) katamaṃ āpatti āpattādhikaraṇaṃ. 
pañca pi āpattikkhandhā āpattādhikaraṇaṃ, satta pi āpattikkhandhā āpattādhikaraṇaṃ, ayaṃ āpatti āpattādhikaraṇaṃ. 
tattha katamaṃ āpatti no adhikaraṇaṃ. 
sotāpatti samāpatti, ayaṃ āpatti no adhikaraṇaṃ. 
tattha katamaṃ adhikaraṇaṃ no āpatti. 
kiccādhikaraṇaṃ vivādādhikaraṇaṃ anuvādādhikaraṇaṃ, idaṃ adhikaraṇaṃ no āpatti. 
tattha katamaṃ adhikaraṇañ c' eva āpatti ca. 
āpattādhikaraṇaṃ adhikaraṇañ c’ eva āpatti ca. |14| 
kiccaṃ kiccādhikaraṇaṃ, kiccaṃ no adhikaraṇaṃ, adhikaraṇaṃ no kiccaṃ, adhikaraṇañ c’ eva kiccañ ca. 
siyā kiccaṃ kiccādhikaraṇaṃ, siyā kiccaṃ no adhikaraṇaṃ, siyā adhikaraṇaṃ no kiccaṃ, siyā adhikaraṇañ c’ eva kiccañ ca. 
tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ. 
yā saṃghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ kiccaṃ kiccādhikaraṇaṃ. 
tattha katamaṃ kiccaṃ no adhikaraṇaṃ. 
ācariyakiccaṃ upajjhāyakiccaṃ samānupajjhāyakiccaṃ samānācariyakiccaṃ, idaṃ kiccaṃ no adhikaraṇaṃ. 
tattha katamaṃ adhikaraṇaṃ no kiccaṃ. 
vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ, idaṃ adhikaraṇaṃ no kiccaṃ. 
tattha katamaṃ adhikaraṇañ c’ eva kiccañ ca. 
kiccādhikaraṇaṃ adhikaraṇañ c’ eva kiccañ ca. |15| 
vivādādhikaraṇaṃ katīhi samathehi sammati. 
vivādādhikaraṇaṃ dvīhi samathehi sammukhāvinayena ca yebhuyyasikāya ca. 
siyā vivādādhikaraṇaṃ ekaṃ samathaṃ anāgamma yebhuyyasikaṃ ekena samathena sammeyya sammukhāvinayenā 'ti. 
siyā ti 'ssa vacanīyaṃ. 
yathākathaṃ viya. 
idha bhikkhū vivadanti dhammo 'ti vā ... aduṭṭhullā āpattīti vā. 
te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena. 
kiñ ca tattha sammukhāvinayasmiṃ. 
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. 
kā ca tattha saṃghasammukhatā. 
yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti. 
ayaṃ tattha saṃghasammukhatā. 
kā ca tattha dhammasammukhatā vinaya (094) sammukhatā. 
yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā. 
kā ca tattha puggalasammukhatā. 
yo ca vivadati yena ca vivadati ubho attapaccatthikā sammukhībhūtā honti. 
ayaṃ tattha puggalasammukhatā. 
evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati khīyanakaṃ pācittiyaṃ. |16| 
te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvā se vūpasametuṃ tehi bhikkhave bhikkhūhi yasmiṃ āvāse bahutarā bhikkhū so āvāso gantabbo. 
te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā antarā magge sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ ... khīyanakaṃ pācittiyaṃ. |17| 
te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā antarā magge na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ tehi bhikkhave bhikkhūhi taṃ āvāsaṃ gantvā āvāsikā bhikkhū evam assu vacanīyā: 
idaṃ kho āvuso adhikaraṇaṃ evaṃ jātaṃ evaṃ samuppannaṃ. 
sādh’ āyasmantā imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yatha yidaṃ adhikaraṇaṃ suvūpasantaṃ assā 'ti. 
sace bhikkhave āvāsikā bhikkhū vuḍḍhatarā honti āgantukā bhikkhū navakatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evam assu vacanīyā: 
iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha yāva mayaṃ mantemā 'ti. 
sace pana bhikkhave āvāsikā bhikkhū navakatarā honti āgantukā bhikkhū vuḍḍhatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evam assu vacanīyā: 
tena hi tumhe āyasmanto muhuttaṃ idh’ eva hotha yāva mayaṃ mantemā 'ti. 
sace bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: 
na mayaṃ sakkoma imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenā 'ti, na taṃ adhikaraṇaṃ paṭicchitabbaṃ. 
sace pana bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: 
sakkoma mayaṃ imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenā 'ti, tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evam assu vacanīyā: 
sace tumhe āyasmanto (095) amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma dhammena vinayena satthusāsanena tathā vūpasantaṃ bhavissati, evaṃ mayaṃ imaṃ adhikaraṇaṃ paṭicchissāma, no ce tumhe āyasmanto amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ ārocessatha yathā ca ... bhavissati, na mayaṃ imaṃ adhikaraṇaṃ paṭicchissāmā 'ti. 
evaṃ supariggahitaṃ kho bhikkhave katvā āvāsikehi bhikkhūhi taṃ adhikaraṇaṃ paṭicchitabbaṃ. 
tehi bhikkhave āgantukehi bhikkhūhi āvāsikā bhikkhū evam assu vacanīyā: 
yathājātaṃ yathāsamuppannaṃ mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ ārocessāma. 
sace āyasmantā sakkonti ettakena vā antarena imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena tathā suvūpasantaṃ bhavissati evaṃ mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma, no ce āyasmantā sakkonti ettakena ... tathā na suvūpasantaṃ bhavissati na mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma, mayam eva imassa adhikaraṇassa sāmino bhavissāmā 'ti. 
evaṃ supariggahitaṃ kho bhikkhave katvā āgantukehi bhikkhūhi taṃ adhikaraṇaṃ āvāsikānaṃ bhikkhūnaṃ niyyādetabbaṃ. 
te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ ... khīyanakaṃ pācittiyaṃ. |18| 
tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne anaggāni c’ eva bhassāni jāyanti na c’ ekassa bhāsitassa attho viññāyati, anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ. 
dasah’ aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo: 
sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācārasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā {sātthaṃ} sa{vyañjanaṃ} kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūp’ assa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho pan’ assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttato anu (096) vyañjanaso, vinaye kho pana cheko hoti asaṃhīro, paṭibalo hoti ubho attapaccatthike saññāpetuṃ nijjhāpetuṃ pekkhetuṃ passituṃ pasādetuṃ, adhikaraṇasamuppādavūpasamanakusalo hoti, adhikaraṇaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti adhikaraṇanirodhagāminipaṭipadaṃ jānāti. 
anujānāmi bhikkhave imehi dasah’ aṅgehi samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ. |19| 
evañ ca pana bhikkhave sammannitabbo: 
paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c’ eva bhassāni jāyanti na c’ ekassa bhāsitassa attho viññāyati. 
yadi saṃghassa pattakallaṃ saṃgho itthannāmañ ca itthannāmañ ca bhikkhuṃ sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. 
esā ñatti. 
suṇātu me bhante saṃgho. 
amhākaṃ ... viññāyati. 
saṃgho itthannāmañ ca itthannāmañ ca bhikkhuṃ sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. 
yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
sammato saṃghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. 
khamati ... dhārayāmīti. |20| 
te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena. 
kiñ ca tattha sammukhāvinayasmiṃ. 
dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. 
evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. |21| 
tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatr’ assa bhikkhu dhammakathiko, tassa n’ eva suttaṃ āgataṃ hoti no suttavibhaṅgo, so atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati, vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā: 
suṇantu me āyasmantā. 
ayaṃ itthannāmo bhikkhu dhammakathiko, imassa n’ eva suttaṃ āgataṃ no suttavibhaṅgo, so atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati. 
yad’ āyasmantānaṃ pattakallaṃ itthannāmaṃ (097) bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā 'ti. 
te ce bhikkhave bhikkhū taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena. 
kiñ ca tattha sammukhāvinayasmiṃ. 
dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. 
evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. |22| 
tehi ce bhikkhave bhikkhūhi tasmiṃ adhikaraṇe vinicchiyamāne tatr’ assa bhikkhu dhammakathiko, tassa suttañ hi kho āgataṃ hoti no suttavibhaṅgo, so atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati, vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā: 
suṇantu me āyasmantā. 
ayaṃ itthannāmo bhikkhu dhammakathiko, imassa suttaṃ hi kho āgataṃ no suttavibhaṅgo, so atthaṃ ... ukkoṭanakaṃ pācittiyaṃ. |23| 
te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ, tehi bhikkhave bhikkhūhi taṃ adhikaraṇaṃ saṃghassa niyyādetabbaṃ: 
na mayaṃ bhante sakkoma imaṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ, saṃgho 'va imaṃ adhikaraṇaṃ vūpasametū 'ti. 
anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasametuṃ. 
pañcah’ aṅgehi samannāgato bhikkhu salākagāhāpako ... (=ch.9) ... dhārayāmīti. 
tena salākagāhāpakena bhikkhunā salākā gāhetabbā. 
yathā bahutarā bhikkhū dhammavādino vadenti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. 
idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena ca yebhuyyasikāya ca. 
kiñ ca tattha sammukhāvinayasmiṃ. 
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. 
kā ca tattha saṃghasammukhatā. 
yāvatikā ... ayaṃ tattha puggalasammukhatā. 
kā ca tattha yebhuyyasikāya. 
yā yebhuyyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, ayaṃ tattha yebhuyyasikāya. 
evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. 
chandadāyako khīyati, khīyanakaṃ pācittiyan ti. |24| 
(098) tena kho pana samayena Sāvatthiyā evaṃ jātaṃ evaṃ samuppannaṃ adhikaraṇaṃ hoti. 
atha kho te bhikkhū asantuṭṭhā Sāvatthiyā saṃghassa adhikaraṇavūpasamanena. 
assosuṃ kho amukasmiṃ kira āvāse sambahulā therā viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā viyattā medhāvino lajjino kukkuccakā sikkhākāmā, te ce therā imaṃ adhikaraṇaṃ vūpasameyyuṃ dhammena vinayena satthusāsanena evam idaṃ adhikaraṇaṃ suvūpasantaṃ assā 'ti. 
atha kho te bhikkhū taṃ āvāsaṃ gantvā te there etad avocuṃ: 
idaṃ bhante adhikaraṇaṃ evaṃ jātaṃ evaṃ samuppannaṃ. 
sādhu bhante therā imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena yatha yidaṃ adhikaraṇaṃ suvūpasantaṃ assā 'ti. 
atha kho te therā yathā Sāvatthiyā saṃghena adhikaraṇaṃ vūpasamitaṃ tathā suvūpasantan ti tathā taṃ adhikaraṇaṃ vūpasamesuṃ. 
atha kho te bhikkhū asantuṭṭhā Sāvatthiyā saṃghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena. 
assosuṃ kho amukasmiṃ kira āvāse tayo therā viharanti, dve therā viharanti, eko thero viharati bahussuto āgatāgamo ... sikkhākāmo, so ce thero imaṃ adhikaraṇaṃ vūpasameyya dhammena ... assā 'ti. 
atha kho te bhikkhū taṃ āvāsaṃ gantvā taṃ theraṃ etad avocuṃ: 
idaṃ bhante ... sādhu bhante thero imaṃ adhikaraṇaṃ vūpasametu ... assā 'ti. 
atha kho so thero yathā Sāvatthiyā saṃghena adhikaraṇaṃ vūpasamitaṃ yathā sambahulehi therehi adhikaraṇaṃ vūpasamitaṃ yathā tīhi therehi adhikaraṇaṃ vūpasamitaṃ yathā dvīhi therehi adhikaraṇaṃ vūpasamitaṃ tathā suvūpasantan ti tathā taṃ adhikaraṇaṃ vūpasamesi. 
atha kho te bhikkhū asantuṭṭhā Sāvatthiyā saṃghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṃ therānaṃ ... tiṇṇaṃ therānaṃ ... dvinnaṃ therānaṃ ... ekassa therassa adhikaraṇavūpasamanena yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavato etam atthaṃ ārocesuṃ. 
nihataṃ etaṃ bhikkhave adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantan ti. |25| 
anujānāmi bhikkhave tesaṃ bhikkhūnaṃ saññattiyā tayo salākagāhe gūḷhakaṃ sakaṇṇajappakaṃ vivaṭakaṃ. 
kathañ ca bhikkhave gūḷhako salākagāho hoti. 
tena salākagāhāpakena (099) bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu upasaṃkamitvā evam assa vacanīyo: 
ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā, yaṃ icchasi taṃ gaṇhāhīti. 
gahite vattabbo: 
mā ca kassaci dassehīti. 
sace jānāti adhammavādī bahutarā 'ti duggaho 'ti paccukkaḍḍhitabbaṃ, sace jānāti dhammavādī bahutarā 'ti suggaho 'ti sāvetabbaṃ. 
evaṃ kho bhikkhave gūḷhako salākagāho hoti. 
kathañ ca bhikkhave sakaṇṇajappako salākagāho hoti. 
tena salākagāhāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ: 
ayaṃ evaṃvādissa salākā ayaṃ evaṃvādissa salākā, yaṃ icchasi taṃ gaṇhāhīti. 
gahite vattabbo: 
mā ca kassaci ārocehīti. 
sace jānāti adhammavādī bahutarā 'ti duggaho 'ti paccukkaḍḍhitabbaṃ, sace jānāti dhammavādī bahutarā 'ti suggaho 'ti sāvetabbaṃ. 
evaṃ kho bhikkhave sakaṇṇajappako salākagāho hoti. 
kathañ ca bhikkhave vivaṭako salākagāho hoti. 
sace jānāti dhammavādī bahutarā 'ti vissatthen’ eva vivaṭena gāhetabbo. 
evaṃ kho bhikkhave vivaṭako salākagāho hoti. 
ime kho bhikkhave tayo salākagāhā 'ti. |26| 
anuvādādhikaraṇaṃ katīhi samathehi sammati. 
anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca. 
siyā anuvādādhikaraṇaṃ dve samathe anāgamma amūḷhavinayañ ca tassapāpiyyasikañ ca dvīhi samathehi sammeyya sammukhāvinayena ca sativinayena cā 'ti. 
siyā 'ti 'ssa vacanīyaṃ. 
yathākathaṃ viya. 
idha bhikkhū bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. 
tassa kho taṃ bhikkhave bhikkhuno sativepullappattassa sativinayo dātabbo. 
evañ ca pana bhikkhave dātabbo: 
tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
maṃ bhante bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti, so 'haṃ bhante sativepullappatto saṃghaṃ sativinayaṃ yācāmīti. 
dutiyam pi yācitabbo, tatiyam pi yācitabbo. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
bhikkhū itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti, so sativepullappatto saṃghaṃ sativinayaṃ (100) yācati. 
yadi saṃghassa ... (see ch.11) ... dhārayāmīti. 
idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena ca sativinayena ca. 
kiñ ca tattha sammukhāvinayasmiṃ. 
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā ... kā ca tattha puggalasammukhatā. 
yo ca anuvadati yañ ca anuvadati ubho sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. 
kiñ ca tattha sativinayasmiṃ. 
yā sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha sativinayasmiṃ. 
evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. 
chandadāyako khīyati khīyanakaṃ pācittiyaṃ. |27| 
siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañ ca tassapāpiyyasikañ ca dvīhi samathehi sammeyya sammukhāvinayena ca amūḷhavinayena cā 'ti. 
siyā 'ti 'ssa vacanīyaṃ. 
yathākathaṃ viya. 
idha bhikkhu ummattako hoti cittavipariyāsakato, tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. 
taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti sarat’ āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. 
so evaṃ vadeti: 
ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ katan ti. 
evam pi naṃ vuccamānā codent’ eva sarat’ āyasmā evarūpiṃ āpattiṃ āpajjitā 'ti. 
tassa kho bhikkhave bhikkhuno amūḷhassa amūḷhavinayo dātabbo. 
evañ ca pana bhikkhave dātabbo: 
tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā --la-- evam assa vacanīyo: 
ahaṃ bhante ummattako ... (=ch.Instead of Gaggo, Gaggassa, read itthannāmo, itthannāmassa; instead of bhikkhū Gaggaṃ bhikkhuṃ, read taṃ bhikkhū.) ... dhārayāmīti. 
idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena ca amūḷhavinayena ca. 
kiñ ca tattha sammukhāvinayasmiṃ. 
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā ... kiñ ca tattha amūḷha (101) vinayasmiṃ. 
yā amūḷhavinayassa kammassa kiriyā ... apaṭikkosanā, idaṃ tattha amūḷhavinayasmiṃ. 
evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, {ukkoṭanakaṃ} pācittiyaṃ. 
chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. |28| 
siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañ ca amūḷhavinayañ ca dvīhi samathehi sammeyya sammukhāvinayena ca tassapāpiyyasikāya cā 'ti. 
siyā 'ti 'ssa vacanīyaṃ. 
yathākathaṃ viya. 
idha bhikkhu bhikkhuṃ saṃghamajjhe garukāya āpattiyā codeti sarat' āyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti. 
so evaṃ vadeti na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti. 
tam enaṃ so nibbeṭhentaṃ ativeṭheti iṅghāyasmā sādhukam eva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti. 
so evaṃ vadeti: 
na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā, sarāmi ca kho ahaṃ āvuso evarūpiṃ appamattikaṃ āpattiṃ āpajjitā 'ti. 
tam enaṃ so nibbeṭhentaṃ ativeṭheti iṅghāyasmā sādhukam eva jānāhi yadi sarasi ... vā 'ti. 
so evaṃ vadeti: 
imaṃ hi nāmāhaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi, kiṃ panāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmīti. 
so evaṃ vadeti: 
imaṃ hi nāma tvaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi, kim pana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā apuṭṭho paṭijānissasi. 
iṅghāyasmā sādhukam eva jānāhi yadi sarasi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti. 
so evaṃ vadeti: 
sarāmi kho ahaṃ āvuso evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā, davā me etaṃ vuttaṃ, ravā me etaṃ vuttaṃ nāhan taṃ sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā 'ti. 
tassa kho bhikkhave bhikkhuno tassapāpiyyasikākammaṃ kātabbaṃ. 
evañ ca pana bhikkhave kātabbaṃ: 
vyattena bhikkhunā ... (=ch.Instead of Upavāḷa read itthannāma; instead of āpattiyā read garukāya āpattiyā) ... dhārayāmīti. 
idaṃ vuccati bhikkhave adhi (102) karaṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena ca tassapāpiyyasikāya ca. 
kiñ ca tattha sammukhāvinayasmiṃ. 
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. 
kā ca tattha tassapāpiyyasikāya. 
yā tassapāpiyyasikāya kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, ayaṃ tattha tassapāpiyyasikāya. 
evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. 
chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. |29| 
āpattādhikaraṇaṃ katīhi samathehi sammati. 
āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. 
siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma tiṇavatthārakaṃ dvīhi samathehi sammeyya sammukhāvinayena ca paṭiññātakaraṇena cā 'ti. 
siyā 'ti 'ssa vacanīyaṃ. 
yathākathaṃ viya. 
idha bhikkhu lahukaṃ āpattiṃ āpanno hoti. 
tena bhikkhave bhikkhunā ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti. 
tena vattabbo: 
passasīti. 
āma passāmīti. 
āyatiṃ saṃvareyyāsīti. 
idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena ca paṭiññātakaraṇena ca. 
kiñ ca tattha sammukhāvinayasmiṃ. 
dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. 
kā ca tattha puggalasammukhatā. 
yo ca deseti yassa ca deseti ubho sammukhībhūtā honti. 
ayaṃ tattha puggalasammukhatā. 
kiñ ca tattha paṭiññātakaraṇasmiṃ. 
yā paṭiññātakaraṇassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha paṭiññātakaraṇasmiṃ. 
evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. |30| 
evañ ce taṃ labhetha icc etaṃ kusalaṃ. 
no ce labhetha tena bhikkhave bhikkhunā sambahule bhikkhū upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assu vacanīyā: 
ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti. 
vyattena bhi-(103)kkhunā paṭibalena te bhikkhū ñāpetabbā: 
suṇantu me āyasmantā. 
ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti. 
yad’ āyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭigaṇheyyan ti. 
tena vattabbo: 
passasīti. 
āma passāmīti. 
āyatiṃ saṃvareyyāsīti. 
idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena ca ... (= 30) ... ukkoṭanakaṃ pācittiyaṃ. |31| 
evañ ce taṃ labhetha icc etaṃ kusalaṃ. 
no ce labhetha tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā ... evam assa vacanīyo: 
ahaṃ bhante itthannāmam āpattiṃ āpanno taṃ paṭidesemīti. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānīkaroti deseti. 
yadi saṃghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭigaṇheyyan ti. 
tena vattabbo: 
passasīti. 
āma passāmīti. 
āyatiṃ saṃvareyyāsīti. 
idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena ca paṭiññātakaraṇena ca. 
kiñ ca tattha sammukhāvinayasmiṃ. 
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā --la--. 
evaṃ vūpasantañ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. 
chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. |32| 
siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma paṭiññātakaraṇaṃ dvīhi samathehi sammeyya sammukhāvinayena ca tiṇavatthārakena cā 'ti. 
siyā 'ti 'ssa vacanīyaṃ. 
yathākathaṃ viya. 
idha bhikkhūnaṃ bhaṇḍanajātānaṃ ... (see ch.1-3) ... evam etaṃ dhārayāmīti. 
idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. 
kena vūpasantaṃ. 
sammukhāvinayena ca tiṇavatthārakena ca. 
kiñ ca tattha sammukhāvinayasmiṃ. 
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. 
kā ca tattha saṃghasammukhatā. 
yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha saṃghasammukhatā. 
kā ca tattha dhammasammukhatā vinayasammukhatā. 
yena dhammena yena vinayena yena satthu sāsanena taṃ adhikaraṇaṃ vūpasammati, ayaṃ tattha dha-(104)mmasammukhatā vinayasammukhatā. 
kā ca tattha puggalasammukhatā. 
yo ca deseti yassa ca deseti ubho sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. 
kiñ ca tattha tiṇavatthārakasmiṃ. 
yā tiṇavatthārakassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha tiṇavatthārakasmiṃ. 
evaṃ vūpasantaṃ ce bhikkhave ... ukkoṭanakaṃ pācittiyaṃ. 
chandadāyako khīyati, khīyanakaṃ pācittiyaṃ. |33| 
kiccādhikaraṇaṃ katīhi samathehi sammati. 
kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayenā 'ti. |34| 
||14|| 
samathakkhandhakaṃ niṭṭhitaṃ catutthaṃ.