You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(284) XI. Atha kho āyasmā Mahākassapo bhikkhū āmantesi: 
ekaṃ idāhaṃ āvuso samayaṃ Pāvāya Kusināraṃ addhānamaggapaṭipanno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. 
atha khv’ āhaṃ āvuso maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ. 
tena kho pana samayena aññataro ājīvako Kusinārāya mandāravapupphaṃ gahetvā Pāvaṃ addhānamaggapaṭipanno hoti. 
addasaṃ kho ahaṃ āvuso taṃ ājīvakaṃ dūrato 'va āgacchantaṃ, disvāna taṃ ājīvakaṃ etad avocaṃ: 
ap’ āvuso amhākaṃ satthāraṃ jānāsīti. 
āmāvuso jānāmi, ajja sattāhaparinibbuto samaṇo Gotamo, tato me idaṃ mandāravapupphaṃ gahitan ti. 
tatrāvuso ye te bhikkhū avitarāgā app ekacce bāhā paggayha kandanti chinnapapātaṃ papatanti āvaṭṭanti vivaṭṭanti: 
atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahitan ti. 
ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti aniccā saṃkhārā taṃ kut’ ettha labbhā 'ti. 
atha khv āhaṃ āvuso te bhikkhū etad avocuṃ: 
alaṃ āvuso mā socittha mā paridevittha, nanv etaṃ āvuso bhagavatā paṭigacc’ eva akkhātaṃ: 
sabbeh’ eva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, taṃ kut’ ettha āvuso labbhā, yan taṃ jātaṃ bhūtaṃ saṃkhataṃ palokadhammaṃ taṃ vata mā palujjīti, n’ etaṃ ṭhānaṃ vijjatīti. 
tena kho pana samayena āvuso Subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti. 
atha kho āvuso Subhaddo vuḍḍhapabbajito te bhikkhū etad avoca: 
alaṃ āvuso mā socittha mā paridevittha, sumuttā mayaṃ tena ma (285) hāsamaṇena, upaddutā ca mayaṃ homa idaṃ vo kappati idaṃ vo na kappatīti, idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā 'ti. 
handa mayaṃ āvuso dhammañ ca vinayañ ca saṃgāyāma, pure adhammo dippati dhammo paṭibāhīyati, avinayo dippati vinayo paṭibāhīyati, pure adhammavādino balavanto honti dhammavādino dubbalā honti, avinayavādino balavanto honti vinayavādino dubbalā hontīti. |1| 
tena hi bhante thero bhikkhū uccinatū 'ti. 
atha kho āyasmā Mahākassapo eken’ ūnapañcārahantasatāni uccini. 
bhikkhū āyasmantaṃ Mahākassapaṃ etad avocuṃ: 
ayaṃ bhante āyasmā Ānando kiñ cāpi sekho abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ bahu ca tena bhagavato santike dhammo ca vinayo ca pariyatto. 
tena hi bhante thero āyasmantam pi Ānandaṃ uccinatū 'ti. 
atha kho āyasmā Mahākassapo āyasmantam pi Ānandaṃ uccini. |2| 
atha kho therānaṃ bhikkhūnaṃ etad ahosi: 
kattha nu kho mayaṃ dhammañ ca vinayañ ca saṃgāyeyyāmā 'ti. 
atha kho therānaṃ bhikkhūnaṃ etad ahosi: 
Rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ. 
yaṃ nūna mayaṃ Rājagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyeyyāma, na aññe bhikkhū Rājagahe vassaṃ upagaccheyyun ti. |3| 
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: 
suṇātu me āvuso saṃgho. 
yadi saṃghassa pattakallaṃ, saṃgho imāni pañca bhikkhusatāni sammanneyya Rājagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasitabban ti. 
esā ñatti. 
suṇātu me āvuso saṃgho. 
saṃgho imāni pañca bhikkhusatāni sammannati Rājagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasitabban ti. 
yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti Rājagahe vassaṃ vasantā dhammaṃ ca vinayañ ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasitabban ti, so tuṇh’ assa. 
yassa na kkhamati so bhāseyya. 
sammatā saṃghena imāni pañca bhikkhusatāni Rājagahe vassaṃ vasantā dhammañ ca vinayañ ca saṃgāyituṃ na aññehi bhikkhūhi Rājagahe vassaṃ vasitabban ti. 
khamati ... dhārayāmīti. |4| 
(286) atha kho therā bhikkhū Rājagahaṃ agamaṃsu dhammañ ca vinayañ ca saṃgāyituṃ. 
atha kho therānaṃ bhikkhūnaṃ etad ahosi: 
bhagavatā kho āvuso khaṇḍaphullapaṭisaṃkharaṇaṃ vaṇṇitaṃ. 
handa mayaṃ āvuso paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṃkharoma, majjhimaṃ māsaṃ sannipatitvā dhammañ ca vinayañ ca saṃgāyissāmā 'ti. 
atha kho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṃkhariṃsu. |5| 
atha kho āyasmā Ānando sve sannipāto, na kho me taṃ paṭirūpaṃ yo 'haṃ sekho samāno sannipātaṃ gaccheyyan ti bahud eva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaṃ nipajjissāmīti kāyaṃ āvajjesi, apattañ ca sīsaṃ bimbohanaṃ bhūmito ca pādā muttā: 
etasmiṃ antare anupādāya āsavehi cittaṃ vimucci. 
atha kho āyasmā Ānando arahā samāno sannipātaṃ agamāsi. |6| 
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: 
suṇātu me āvuso saṃgho. 
yadi saṃghassa pattakallaṃ, ahaṃ Upāliṃ vinayaṃ puccheyyan ti. 
āyasmā Upāli saṃghaṃ ñāpesi: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ, ahaṃ āyasmatā Mahākassapena vinayaṃ puṭṭho vissajjeyyan ti. 
atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ etad avoca: 
paṭhamaṃ āvuso Upāli pārājikaṃ kattha paññattan ti. 
Vesāliyaṃ bhante 'ti. 
kaṃ ārabbhā 'ti. 
Sudinnaṃ Kalandaputtaṃ ārabbhā 'ti. 
kismiṃ vatthusmin ti. 
methunadhamme 'ti. 
atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ paṭhamassa pārājikassa vatthum pi pucchi nidānam pi pucchi puggalam pi pucchi paññattim pi pucchi anupaññattim pi pucchi āpattim pi pucchi anāpattim pi pucchi. 
dutiyam panāvuso Upāli pārājikaṃ kattha paññattan ti. 
Rājagahe bhante 'ti. 
kaṃ ārabbhā 'ti. 
Dhaniyaṃ kumbhakāraputtaṃ ārabbhā 'ti. 
kismiṃ vatthusmin ti. 
adinnādāne 'ti. 
atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ dutiyassa pārājikassa vatthum pi pucchi nidānam pi pucchi ... anāpattim pi pucchi. 
tatiyam panāvuso Upāli pārājikaṃ kattha paññattan ti. 
Vesāliyaṃ bhante 'ti. 
kaṃ ārabbhā 'ti. 
sambahule bhikkhū ārabbhā 'ti. 
kismiṃ vatthusmin ti. 
manussaviggahe 'ti. 
atha kho āyasmā Mahākassapo āyasmantaṃ (287) Upāliṃ tatiyassa pārājikassa vatthum pi pucchi nidānam pi pucchi ... anāpattim pi pucchi. 
catuttham panāvuso Upāli pārājikaṃ kattha paññattan ti. 
Vesāliyaṃ bhante 'ti. 
kaṃ ārabbhā 'ti. 
Vaggumudātīriye bhikkhū ārabbhā 'ti. 
kismiṃ vatthusmin ti. 
uttarimanussadhamme 'ti. 
atha kho āyasmā Mahākassapo āyasmantaṃ Upāliṃ catutthassa pārājikassa vatthum pi pucchi nidānam pi pucchi ... anāpattim pi pucchi. 
eten’ eva upāyena ubhatovinaye pucchi, puṭṭho-puṭṭho āyasmā Upāli vissajjesi. |7| 
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: 
suṇātu me āvuso saṃgho. 
yadi saṃghassa pattakallaṃ, ahaṃ Ānandaṃ dhammaṃ puccheyyan ti. 
āyasmā Ānando saṃghaṃ ñāpesi: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ, ahaṃ āyasmatā Mahākassapena dhammaṃ puṭṭho vissajjeyyan ti. 
atha kho āyasmā Mahākassapo āyasmantaṃ Ānandaṃ etad avoca: 
brahmajālaṃ āvuso Ānanda kattha bhāsitan ti. 
antarā ca bhante Rājagahaṃ antarā ca Nāḷandaṃ rājagārake Ambalaṭṭhikāyan ti. 
kaṃ ārabbhā 'ti. 
Suppiyañ ca paribbājakaṃ Brahmadattañ ca māṇavan ti. 
atha kho āyasmā Mahākassapo āyasmantaṃ Ānandaṃ brahmajālassa nidānam pi pucchi puggalam pi pucchi. 
sāmaññaphalam {panāvuso} Ānanda kattha bhāsitan ti. 
Rājagahe bhante Jīvakambavane 'ti. 
kena saddhin ti. 
Ajātasattunā Vedehiputtena saddhin ti. 
atha kho āyasmā Mahākassapo āyasmantaṃ Ānandaṃ sāmaññaphalassa nidānam pi pucchi puggalam pi pucchi. 
eten’ eva upāyena pañca nikāye pucchi, puṭṭho-puṭṭho āyasmā Ānando vissajjesi: |8| 
atha kho āyasmā Ānando there bhikkhū etad avoca: 
bhagavā maṃ bhante parinibbānakāle evam āha: 
ākaṅkhamāno Ānanda saṃgho mam’ accayena khuddānukhuddakāni sikkhāpadāni samūhaneyyā 'ti. 
pucchi pana tvaṃ āvuso Ānanda bhagavantaṃ: 
katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti. 
na kho 'haṃ bhante bhagavantaṃ pucchiṃ: 
katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti. 
ekacce therā evam āhaṃsu: 
cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. 
ekacce therā evam āhaṃsu: 
cattāri pārājikāni (288) ṭhapetvā terasa saṃghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. 
ekacce therā evam āhaṃsu: 
cattāri pārājikāni ṭhapetvā terasa saṃghādisese ṭhapetvā dve aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. 
ekacce therā evam āhaṃsu: 
cattāri pārājikāni ṭh. 
terasa saṃghādisese ṭh. 
dve aniyate ṭh. 
tiṃsa nissaggiye pācittiye ṭh. 
avasesāni khuddānukhuddakāni sikkhāpadānīti. 
ekacce therā evam āhaṃsu: 
cattāri pārājikāni ṭh. 
terasa saṃghādisese ṭh. 
dve aniyate ṭh. 
tiṃsa nissaggiye pācittiye ṭh. 
dvenavutiṃ pācittiye ṭh. 
avasesāni {khuddānukhuddakāni} sikkhāpadānīti. 
ekacce therā evam āhaṃsu: 
cattāri pārājikāni ṭh. 
terasa saṃghādisese ṭh. 
dve aniyate ṭh. 
tiṃsa nissaggiye pācittiye ṭh. 
dvenavutiṃ pācittiye ṭh. 
cattāri pāṭidesaniye ṭh. 
avasesāni khuddānukhuddakāni sikkhāpadānīti. 
atha kho āyasmā Mahākassapo saṃghaṃ ñāpesi: 
suṇātu me āvuso saṃgho. 
sant’ amhākaṃ sikkhāpadāni gihigatāni, gihī pi no jānanti idaṃ vo samaṇānaṃ Sakyaputtiyānaṃ kappati idaṃ vo na kappatīti. 
sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro: 
dhūmakālikaṃ samaṇena Gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāv’ imesaṃ satthā aṭṭhāsi tāv’ ime sikkhāpadesu sikkhiṃsu, yato imesaṃ satthā parinibbuto na dān’ ime sikkhāpadesu sikkhantīti. 
yadi saṃghassa pattakallaṃ, saṃgho apaññattaṃ na paññāpeyya paññattaṃ na samucchindeyya yathāpaññattesu sikkhāpadesu samādāya vatteyya. 
esā ñatti. 
suṇātu me āvuso saṃgho. 
sant’ amhākaṃ ... na dān’ ime sikkhāpadesu sikkhantīti. 
saṃgho apaññattaṃ na paññāpeti paññattaṃ na samucchindati yathāpaññattesu sikkhāpadesu samādāya vattati. 
yassāyasmato khamati apaññattassa apaññāpanā paññattassa asamucchedo yathāpaññattesu sikkhāpadesu samādāya vattanā so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
saṃgho apaññattaṃ na paññāpeti paññattaṃ na samucchindati yathāpaññattesu sikkhāpadesu samādāya vattati. 
khamati ... dhārayāmīti. |9| 
atha kho therā bhikkhū āyasmantaṃ Ānandaṃ etad avocuṃ: 
idan te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ bhagavantaṃ na pucchi: 
katamāni pana bhante khuddānukhudda-(289)kāni sikkhāpadānīti. 
desehi taṃ dukkaṭan ti. 
ahaṃ kho bhante asatiyā bhagavantaṃ na pucchiṃ: 
katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti, nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. 
idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ bhagavato vassikasāṭikaṃ akkamitvā sibbesi, desehi taṃ dukkaṭan ti. 
ahaṃ kho bhante na agāravena bhagavato vassikasāṭikaṃ akkamitvā sibbesiṃ, nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. 
idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesi, tāsaṃ rodantīnaṃ bhagavato sarīraṃ assukena makkhitaṃ. 
desehi taṃ dukkaṭan ti. 
ahaṃ kho bhante mā yimā vikāle ahesun ti mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesiṃ, nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. 
idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne na bhagavantaṃ yāci: 
tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan ti. 
desehi taṃ dukkaṭan ti. 
ahaṃ kho bhante Mārena pariyuṭṭhitacitto na bhagavantaṃ yāciṃ: 
tiṭṭhatu bhagavā ... devamanussānan ti. 
nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. 
idam pi te āvuso Ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsi, desehi taṃ dukkaṭan ti. 
ahaṃ kho bhante ayaṃ Mahāpajāpatī Gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālaṃkatāya thaññaṃ pāyesīti mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsiṃ. 
nāhan taṃ dukkaṭaṃ passāmi, api cāyasmantānaṃ saddhāya desemi taṃ dukkaṭan ti. |10| 
tena kho pana samayena āyasmā Purāṇo Dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. 
atha kho āyasmā Purāṇo therehi bhikkhūhi dhamme ca vinaye ca saṃgīte Dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena Rājagahaṃ (290) Veḷuvanaṃ Kalandakanivāpo yena therā bhikkhū ten' upasaṃkami, upasaṃkamitvā therehi bhikkhūhi saddhiṃ paṭisammoditvā ekamantaṃ nisīdi. 
ekamantaṃ nisinnaṃ kho āyasmantaṃ Purāṇaṃ therā bhikkhū etad avocuṃ: 
therehi āvuso Purāṇa dhammo ca vinayo ca saṃgīto, apehi taṃ saṃgītin ti. 
susaṃgīt’ āvuso therehi dhammo ca vinayo ca, api ca yath’ eva mayā bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ tath’ evāhaṃ dhāressāmīti. |11| 
atha kho āyasmā Ānando there bhikkhū etad avoca: 
bhagavā maṃ bhante parinibbānakāle evam āha: 
tena h' Ānanda saṃgho mam’ accayena Channassa bhikkhuno brahmadaṇḍaṃ āṇāpetū 'ti. 
pucchi pana tvaṃ āvuso Ānanda bhagavantaṃ: 
katamo pana bhante brahmadaṇḍo 'ti. 
pucchiṃ kho 'haṃ bhante bhagavantaṃ: 
katamo pana bhante brahmadaṇḍo 'ti. 
Channo Ānanda bhikkhū yaṃ iccheyya taṃ vadeyya, bhikkhūhi Channo bhikkhu n’ eva vattabbo na ovaditabbo nānusāsitabbo 'ti. 
tena h’ āvuso Ānanda tvaṃ ñeva Channassa bhikkhuno brahmadaṇḍaṃ āṇāpehīti. 
kathāhaṃ bhante Channassa bhikkhuno brahmadaṇḍaṃ āṇāpemi, caṇḍo so bhikkhu pharuso 'ti. 
tena h' āvuso Ānanda bahukehi bhikkhūhi saddhiṃ gacchāhīti. 
evam bhante 'ti kho āyasmā Ānando therānaṃ bhikkhūnaṃ paṭissutvā mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi nāvāya ujjavanikāya Kosambiyā paccorohitvā rañño Udenassa uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi. |12| 
tena kho pana samayena rājā Udeno uyyāne paricāresi saddhiṃ orodhena. 
assosi kho rañño Udenassa orodho: 
amhākaṃ kira ācariyo ayyo Ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno 'ti. 
atha kho rañño Udenassa orodho rājānaṃ Udenaṃ etad avoca: 
amhākaṃ kira deva ācariyo ayyo Ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno, icchāma mayaṃ deva ayyaṃ Ānandaṃ passitun ti. 
tena hi tumhe samaṇaṃ Ānandaṃ passathā 'ti. 
atha kho rañño Udenassa orodho yenāyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho rañño Udenassa orodhaṃ āyasmā Ānando dhammiyā kathāya sandassesi samādapesi samuttejesi (291) sampahaṃsesi. 
atha kho rañño Udenassa orodho āyasmatā Ānandena dhammiyā kathāya sandassito ... sampahaṃsito āyasmato Ānandassa pañca uttarāsaṅgasatāni pādāsi. 
atha kho rañño Udenassa orodho āyasmato Ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ Ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā Udeno ten’ upasaṃkami. |13| 
addasā kho rājā Udeno orodhaṃ dūrato 'va āgacchantaṃ, disvāna orodhaṃ etad avoca: 
api nu tumhe samaṇaṃ Ānandaṃ passitthā 'ti. 
apassimha kho mayam deva ayyaṃ Ānandan ti. 
api pana tumhe samaṇassa Ānandassa kiñci adatthā 'ti. 
adamhā kho mayaṃ deva ayyassa Ānandassa pañca uttarāsaṅgasatānīti. 
rājā Udeno ujjhāyati khīyati vipāceti: 
kathaṃ hi nāma samaṇo Ānando tāva bahuṃ cīvaraṃ paṭiggahessati, dussavaṇijjaṃ vā samaṇo Ānando karissati paggāhikasālaṃ vā pasāressatīti. 
atha kho rājā Udeno yenāyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmatā Ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho rājā Udeno āyasmantaṃ Ānandaṃ etad avoca: 
āgamā nu kho 'dha bho Ānanda amhākaṃ orodho 'ti. 
āgamā kho te 'dha mahārāja orodho 'ti. 
api pana bhoto Ānandassa kiñci adāsīti. 
adāsi kho me mahārāja pañca uttarāsaṅgasatāni. 
kiṃ pana bhavaṃ Ānando tāva bahuṃ cīvaraṃ karissatīti. 
ye te mahārāja bhikkhū dubbalacīvarā tehi saddhiṃ saṃvibhajissāmīti. 
yāni pana bho Ānanda porāṇakāni dubbalacīvarāni tāni kathaṃ karissathā 'ti. 
tāni mahārāja uttarattharaṇaṃ karissāmā 'ti. 
yāni pana bho Ānanda porāṇakāni uttarattharaṇāni tāni kathaṃ karissathā 'ti. 
tāni mahārāja bhisicchaviyo karissāmā 'ti. 
yā pana bho Ānanda porāṇakā bhisicchaviyo tā kathaṃ karissathā 'ti. 
tā mahārāja bhummattharaṇaṃ karissāmā 'ti. 
yāni pana bho Ānanda porāṇakāni bhummattharaṇāni tāni kathaṃ karissathā 'ti. 
tāni mahārāja pādapuñchaniyo karissāmā 'ti. 
yā pana bho Ānanda porāṇakā pādapuñchaniyo tā kathaṃ karissathā 'ti. 
tā mahārāja rajoharaṇaṃ karissāmā 'ti. 
yāni pana bho Ānanda porāṇakāni rajoharaṇāni tāni kathaṃ karissathā 'ti. 
tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmā 'ti. 
atha kho rājā Udeno sabbev' (292) ime samaṇā Sakyaputtiyā yoniso upanenti na kulāvaṃ gamentīti āyasmato Ānandassa aññāni pi pañca dussasatāni pādāsi. 
ayañ carahi āyasmato Ānandassa paṭhamaṃ cīvarabhikkhā uppajji cīvarasahassaṃ. |14| 
atha kho āyasmā Ānando yena Ghositārāmo ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
atha kho āyasmā Channo yenāyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Channaṃ āyasmā Ānando etad avoca: 
saṃghena te āvuso Channa brahmadaṇḍo āṇāpito 'ti. 
katamo pana bhante Ānanda brahmadaṇḍo 'ti. 
tvaṃ āvuso Channa bhikkhū yaṃ iccheyyāsi taṃ vadeyyāsi, bhikkhūhi tvaṃ n’ eva vattabbo na ovaditabbo nānusāsitabbo 'ti. 
nanv āhaṃ bhante Ānanda hato ettāvatā yato 'haṃ bhikkhūhi n’ eva vattabbo na ovaditabbo nānusāsitabbo 'ti tatth’ eva mucchito papati. 
atha kho āyasmā Channo brahmadaṇḍena aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ atthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā 'ti abbhaññāsi, aññataro ca pana āyasmā Channo arahataṃ ahosi. 
atha kho āyasmā Channo arahattaṃ patto yenāyasmā Ānando ten' upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ etad avoca: 
paṭippassambhehi dāni me bhante Ānanda brahmadaṇḍan ti. 
yadaggena tayā āvuso Channa arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddho 'ti. |15| 
imāya kho pana vinayasaṃgītiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṃ, tasmā ayaṃ vinayasaṃgīti pañcasatīti vuccatīti. |16| 
||1|| 
pañcasatikakkhandakaṃ niṭṭhitaṃ ekādasamaṃ. 
imamhi khandhake vatthu tevīsati. 
tassa uddānaṃ: 
parinibbute hi sambuddhe thero Kassapāvhayo āmantayi bhikkhugaṇaṃ saddhammamanupālako, | Pāvāy’ addhānamaggamhi, Subhaddena paveditaṃ, (293) saṃgāyissāma saddhammaṃ, adhammo pure dippati. | eken’ ūnapañcasataṃ Ānandaṃ pi ca uccini dhammavinayasaṃgītiṃ vassanto guhamuttame. | 
Upāliṃ vinayaṃ pucchi suttant’ Ānandapaṇḍitaṃ: piṭakaṃ tīṇi saṃgītiṃ akaṃsu jinasāvakā. | khuddānukhuddake, nānā, yathāpaññattiṃ vattanā, 5 na pucchi, akkamitvā, vandāpesi, na yāci ca, | pabbajjaṃ mātugāmassa: saddhāya dukkaṭāni me. 
{Purāṇo,} brahmadaṇḍañ ca, orodho Udenena saha, | tāva bahu, dubbalañ ca, uttarattharaṇā, bhisi, bhūmattharaṇā, puñchaniyo, rajo, cikkhallamaddanā, sahassacīvaraṃ uppajji paṭhamānandassavhayā. | tajjito brahmadaṇḍena catusaccaṃ apāpuṇi. 
vasibhūtā pañcasatā: tasmā pañcasatī iti.