You are here: BP HOME > PT > Khuddakanikāya: Vimānavatthu > fulltext
Khuddakanikāya: Vimānavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionItthivimāna
Click to Expand/Collapse OptionPurisavimāna
I-PĪṬHAVAGGA 
1 Paṭhamapīṭhavimānavatthu 
Vv_I,1[=1].1 Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ manojavaṃ gacchati yena kāmaṃ alaṅkate malyadhare suvatthe obhāsasi vijju-r-iv’ abbhakūṭaṃ. || 1 || 
Vv_I,1[=1].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 2 || 
Vv_I,1[=1].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 3 || 
Vv_I,1[=1].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 4 || 
Vv_I,1[=1].5 Ahaṃ manussesu manussabhūtā abbhāgatān’ āsanakaṃ adāsiṃ abhivādayiṃ añjalikaṃ akāsiṃ yathānubhāvañ ca adāsi dānaṃ. || 5 || 
Vv_I,1[=1].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 6 || 
Vv_I,1[=1].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 7 || 
Paṭhamapīṭhavimānaṃ 
(002) 2 Dutiyapīṭhavimānavatthu 
Vv_I,2[=2].1 Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ manojavaṃ gacchati yena kāmaṃ alaṅkate malyadhare suvatthe obhāsasi vijju-r-iv’ abbhakūṭaṃ. || 8 || 
Vv_I,2[=2].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 9 || 
Vv_I,2[=2].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 10 || 
Vv_I,2[=2].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 11 || 
Vv_I,2[=2].5 Ahaṃ manussesu manussabhūtā abbhāgatān’ āsanakaṃ adāsiṃ abhivādayiṃ añjalikaṃ akāsiṃ yathānubhāvañ ca adāsi dānaṃ. || 12 || 
Vv_I,2[=2].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 13 || 
Vv_I,2[=2].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 14 || 
Dutiyapīṭhavimānaṃ 
(003) 3 Tatiyapīṭhavimānavatthu 
Vv_I,3[=3].1 Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ manojavaṃ gacchati yena kāmaṃ alaṅkate malyadhare suvatthe obhāsasi vijju-r-iv’ abbhakūṭaṃ. || 15 || 
Vv_I,3[=3].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 16 || 
Vv_I,3[=3].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 17 || 
Vv_I,3[=3].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 18 || 
Vv_I,3[=3].5 Appassa kammassa phalaṃ mamedaṃ yen’ amhi evaṃ jalitānubhāvā. || 19 || 
Vv_I,3[=3].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke, 
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ tassa adās’ ahaṃ pīṭhaṃ pasannā sehi pāṇihi. || 20 || 
Vv_I,3[=3].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 21 || 
Vv_I,3[=3].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 22 || 
Tatiyapīṭhavimānaṃ 
(004) 4 Catutthapīṭhavimānavatthu 
Vv_I,4[=4].1 Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ manojavaṃ gacchati yena kāmaṃ alaṅkate malyadhare suvatthe obhāsasi vijju-r-iv’ abbhakūṭaṃ. || 23 || 
Vv_I,4[=4].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 24 || 
Vv_I,4[=4].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 25 || 
Vv_I,4[=4].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 26 || 
Vv_I,4[=4].5 Appassa kammassa phalaṃ mamedaṃ yen’ amhi evaṃ jalitānubhāvā. || 27 || 
Vv_I,4[=4].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke, 
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ tassa adās’ ahaṃ pīṭhaṃ pasannā sehi pāṇihi. || 28 || 
Vv_I,4[=4].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 29 || 
Vv_I,4[=4].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 30 || 
Catutthapīṭhavimānaṃ 
(005) 5 Kuñjaravimānavatthu 
Vv_I,5[=5].1 Kuñjaro te varāroho nānāratanakappano ruciro thāmavā javasampanno ākāsamhi samīhati. || 31 || 
Vv_I,5[=5].2 Padumī padmapattakkhī padm’ uppalajutindharo padmacuṇṇābhikiṇṇaṅgo soṇṇapokkharamālavā. || 32 || 
Vv_I,5[=5].3 Padumānusaṭaṃ maggaṃ padmapattavibhūsitaṃ ṭhitaṃ vaggum anugghāti mitaṃ gacchati vāraṇo. || 33 || 
Vv_I,5[=5].4 Tassa pakkamamānassa soṇṇakaṃsā ratissarā tesaṃ suyyati nigghoso turiye pañcaṅgike yatha. || 34 || 
Vv_I,5[=5].5 Tassa nāgassa khandhasmiṃ sucivatthā alaṅkatā mahantaṃ accharāsaṅghaṃ vaṇṇena atirocasi. || 35 || 
Vv_I,5[=5].6 Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchitā ti. || 36 || 
Vv_I,5[=5].7 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 37 || 
Vv_I,5[=5].8 Disvāna guṇasampannaṃ jhāyiṃ jhānarataṃ sataṃ adāsiṃ pupphābhikiṇṇaṃ āsanaṃ dussasanthataṃ. || 38 || 
Vv_I,5[=5].9 Upaḍḍhaṃ padmamālāhaṃ āsanassa samantato abbhokirissaṃ pattehi pasannā sehi pāṇihi. || 39 || 
Vv_I,5[=5].10 Tassa kammassa kusalassa idaṃ me īdisaṃ phalaṃ sakkāro garukāro ca devānaṃ apacitā ahaṃ. || 40 || 
Vv_I,5[=5].11 Yo ve sammāvimuttānaṃ santānaṃ brahmacārinaṃ pasanno āsanaṃ dajjā evaṃ nande yathā ahaṃ. || 41 || 
Vv_I,5[=5].12 Tasmā hi attakāmena mahattam abhikaṅkhatā āsanaṃ dātabbaṃ hoti sarīrantimadhārinan ti. || 42 || 
Kuñjaravimānaṃ 
(006) 6 Paṭhamanāvāvimānavatthu 
Vv_I,6[=6].1 Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. || 43 || 
Vv_I,6[=6].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 44 || 
Vv_I,6[=6].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 45 || 
Vv_I,6[=6].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 46 || 
Vv_I,6[=6].5 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhū tasite kilante uṭṭhāya pātuṃ udakaṃ adāsiṃ. || 47 || 
Vv_I,6[=6].6 Yo ve kilantāna pipāsitānaṃ uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā. || 48 || 
Vv_I,6[=6].7 Tam āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā. || 49 || 
(007) Vv_I,6[=6].8 Taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusa sobhamānaṃ tassīdha kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti. || 50 || 
Vv_I,6[=6].9 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 51 || 
Vv_I,6[=6].10 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 52 || 
Paṭhamanāvāvimānaṃ 
7 Dutiyanāvāvimānavatthu 
Vv_I,7[=7].1 Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. || 53 || 
Vv_I,7[=7].2 {3kena t’ etādiso} vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 54 || 
Vv_I,7[=7].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jahitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 55 || 
Vv_I,7[=7].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 56 || 
(008) Vv_I,7[=7].5 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhuṃ tasitaṃ kilantaṃ uṭṭhāya pātuṃ udakaṃ adāsiṃ. || 57 || 
Vv_I,7[=7].6 Yo ve kilantassa pipāsitassa uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā5 {bahupuṇḍarīkā}. || 58 || 
Vv_I,7[=7].7 Tam āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā. || 59 || 
Vv_I,7[=7].8 Taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusa sobhamānaṃ tassīdha kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti. || 60 || 
Vv_I,7[=7].9 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 61 || 
Vv_I,7[=7].10 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 62 || 
Dutiyanāvāvimānaṃ 
8 Tatiyanāvāvimānavatthu 
Vv_I,8[=8].1 Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. || 63 || 
(009) Vv_I,8[=8].2 Kūṭāgārā nivesā te vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. || 64 || 
Vv_I,8[=8].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 65 || 
Vv_I,8[=8].4 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 66 || 
Vv_I,8[=8].5 Sā devatā attamanā sambuddhen’ eva pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ. || 67 || 
Vv_I,8[=8].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhū tasite kilante uṭṭhāya pātuṃ udakaṃ adāsiṃ. || 68 || 
Vv_I,8[=8].7 Yo ve kilantāna pipāsitānaṃ uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā. || 69 || 
Vv_I,8[=8].8 Tam āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā. || 70 || 
Vv_I,8[=8].9 Taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusa sobhamānaṃ tassīdha kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti. || 71 || 
Vv_I,8[=8].10 Kūṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. || 72 || 
Vv_I,8[=8].11 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 73 || 
Vv_I,8[=8].12 Ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsati Etassa kammassa phalaṃ mamedaṃ atthāya buddho udakaṃ apāyī ti. || 74 || 
Tatiyanāvāvimanaṃ 
(010) 9 Dīpavimānavatthu 
Vv_I,9[=9].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 75 || 
Vv_I,9[=9].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 76 || 
Vv_I,9[=9].3 Kena tvaṃ vimalobhāsā atirocasi devate kena te sabbagattehi sabbā obhāsate disā. || 77 || 
Vv_I,9[=9].4 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 78 || 
Vv_I,9[=9].5 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 79 || 
Vv_I,9[=9].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke tamandhakāramhi timīsikāyaṃ padīpakālamhi adaṃ padīpaṃ. || 80 || 
Vv_I,9[=9].7 Yo andhakāramhi timīsikāyaṃ padīpakālamhi dadāti dīpaṃ uppajjati jotirasaṃ vimānaṃ pahūtamalyaṃ bahupuṇḍarīkaṃ. || 81 || 
Vv_I,9[=9].8 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 82 || 
Vv_I,9[=9].9 Tenāhaṃ vimalobhāsā atirocāmi devatā tena me sabbagattehi sabbā obhāsate disā. || 83 || 
(011) Vv_I,9[=9].10 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 84 || 
Dīpavimānaṃ 
10 Tiladakkhiṇavimānavatthu 
Vv_I,10[=10].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tāramā, || 85 || 
Vv_I,10[=10].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 86 || 
Vv_I,10[=10].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 87 || 
Vv_I,10[=10].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 88 || 
Vv_I,10[=10].5 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke addasaṃ virajaṃ buddhaṃ vippasannam anāvilaṃ. || 89 || 
Vv_I,10[=10].6 Āsajja dānaṃ adāsiṃ akāmā tiladakkhiṇaṃ dakkhiṇeyyassa buddhassa pasannā sehi pāṇihi. || 90 || 
Vv_I,10[=10].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 91 || 
Vv_I,10[=10].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 92 || 
Tiladakkhiṇavimānaṃ 
(012) 11 Paṭhamapatibbatāvimānavatthu 
Vv_I,11[=11].1 Koñcā mayūrā diviyā ca haṃsā vaggussarā kokilā sampatanti pupphābhikiṇṇaṃ rammam idaṃ vimānaṃ anekacittaṃ naranārisevitaṃ. || 93 || 
Vv_I,11[=11].2 Tatth’ acchasi devi mahānubhāve iddhī vikubbanti anekarūpā imā ca te accharāyo samantato naccanti gāyanti pamodayanti. || 94 || 
Vv_I,11[=11].3 Deviddhipattāsi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 95 || 
Vv_I,11[=11].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 96 || 
Vv_I,11[=11].5 Ahaṃ manussesu manussabhūtā patibbatā nāññamanā ahosiṃ mātā va puttaṃ anurakkhamānā kuddhā p’ ahaṃ3 {nappharusaṃ} avocaṃ. || 97 || 
Vv_I,11[=11].6 Sacce ṭhitā mosavajjaṃ pahāya dāne ratā saṅgahitattabhāvā annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ. || 98 || 
Vv_I,11[=11].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 99 || 
Vv_I,11[=11].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 100 || 
Paṭhamapatibbatāvimānaṃ 
(013) 12 Dutiyapatibbatāvimānavatthu 
Vv_I,12[=12].1 Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ vimānam āruyha anekacittaṃ tatth’ acchasi devi mahānubhāve uccāvacā iddhi vikubbamānā. || 101 || 
Vv_I,12[=12].2 Imā ca te accharāyo samantato naccanti gāyanti ca pamodayanti || 102 || 
Vv_I,12[=12].3 Deviddhipattāsi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 103 || 
Vv_I,12[=12].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 104 || 
Vv_I,12[=12].5 Ahaṃ manussesu manussabhūtā upāsikā cakkhumato ahosiṃ pāṇātipātā viratā ahosiṃ loke adinnaṃ parivajjayissaṃ. || 105 || 
Vv_I,12[=12].6 Amajjapā no ca musā abhāṇiṃ sakena sāminā ahosiṃ tuṭṭhā annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ. || 106 || 
Vv_I,12[=12].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 107 || 
Vv_I,12[=12].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 108 || 
Dutiyapatibbatāvimānaṃ 
(014) 13 Paṭhamasuṇisāvimānavatthu 
Vv_I,13[=13].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 109 || 
Vv_I,13[=13].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 110 || 
Vv_I,13[=13].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 111 || 
Vv_I,13[=13].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 112 || 
Vv_I,13[=13].5 Ahaṃ manussesu manussabhūtā suṇisā ahosiṃ sasurassa gehe 2addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. || 113 || 
Vv_I,13[=13].6 Tassa adās’ ahaṃ pūvaṃ pasannā sehi pāṇihi bhāgaḍḍhabhāgaṃ datvāna modāmi Nandane vane. || 114 || 
Vv_I,13[=13].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 115 || 
Vv_I,13[=13].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 116 || 
Paṭhamasuṇisāvimānaṃ 
14 Dutiyasuṇisāvimānavatthu 
Vv_I,14[=14].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 117 || 
(015) Vv_I,14[=14].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 118 || 
Vv_I,14[=14].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 119 || 
Vv_I,14[=14].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idam phalaṃ: || 120 || 
Vv_I,14[=14].5 Ahaṃ manussesu manussabhūtā suṇisā ahosiṃ sasurassa gehe 2addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. || 121 || 
Vv_I,14[=14].6 Tassa adās’ ahaṃ bhāgaṃ pasannā sehi pāṇihi kummāsapiṇḍaṃ datvāna modāmi Nandane vane. || 122 || 
Vv_I,14[=14].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 123 || 
Vv_I,14[=14].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 124 || 
Dutiyasuṇisāvimānaṃ 
15 Uttarāvimānavatthu 
Vv_I,15[=15].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 125 || 
Vv_I,15[=15].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 126 || 
Vv_I,15[=15].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 127 || 
(016) Vv_I,15[=15].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 128 || 
Vv_I,15[=15].5 Issā ca maccheram atho paḷāso nāhosi mayhaṃ gharam āvasantiyā akkodhanā bhattu vasānuvattinī uposathe nicc’ aham appamattā. || 129 || 
Vv_I,15[=15].6 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ || 130 || 
Vv_I,15[=15].7 Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasām’ ahaṃ. || 131 || 
Vv_I,15[=15].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 132 || 
Vv_I,15[=15].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 133 || 
Vv_I,15[=15].10 Sāhaṃ sakena sīlena yasasā ca yasassinī anubhomi sakaṃ puññaṃ sukhitā c’ amhi anāmayā. || 134 || 
Vv_I,15[=15].11 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 135 || 
Vv_I,15[=15].12 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jatilānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 136 || 
Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi: Uttarā nāma bhante upāsikā bhagavato pāde sirasā vandātī ti. 
Anacchariyaṃ kho pan’ etaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale vyākareyya. 
Taṃ bhagavā sakadāgāmiphale vyākāsī ti. 
Uttarāvimānaṃ 
(017) 16 Sirimāvimānavatthu 
Vv_I,16[=16].1 Yuttā ca te parama-alaṅkatā hayā adhomukhā aghasigamā balī javā abhinimmitā pañcarathāsatā ca te anventi taṃ sārathicoditā hayā. || 137 || 
Vv_I,16[=16].2 Sā tiṭṭhasi rathavare alaṅkatā obhāsayaṃ jalam iva jotipāvako pucchāmi taṃ varatanu anomadassane kasmā nu kāyā anadhivaraṃ upāgamī ti. || 138 || 
Vv_I,16[=16].3 Kāmaggappattānaṃ yam āhu anuttaraṃ nimmāya nimmāya ramanti devatā tasmā kāyā accharā kāmavaṇṇinī idhāgatā anadhivaraṃ namassituṃ. || 139 || 
Vv_I,16[=16].4 Kiṃ tvaṃ pure sucaritam ācarīdha ken’ acchasi tvaṃ amitayasā sukhedhitā iddhī ca te anadhivarā vihaṅgamā vaṇṇo ca te dasadisā virocati. || 140 || 
Vv_I,16[=16].5 Devehi tvaṃ parivutā sakkatā c’ asi kuto cutā sugatigatāsi devate kassa vā tvaṃ vacanakarānusāsaniṃ ācikkha me tvaṃ yadi buddhasāvikā ti. || 141 || 
Vv_I,16[=16].6 Nagantare nagaravare sumāpite paricārikā rājavarassa sirīmato nacce gīte paramasusikkhitā ahuṃ Sirimā ti maṃ Rājagahe avediṃsu. || 142 || 
Vv_I,16[=16].7 Buddho ca me isinisabho vināyako adesayī samudayadukkhaniccataṃ asaṅkhataṃ dukkhanirodhasassataṃ maggañ c’ imam akuṭilam añjasaṃ sivaṃ. || 143 || 
Vv_I,16[=16].8 Sutvān’ ahaṃ amatapadam asaṅkhataṃ tathāgatass’ anadhivarassa sāsanaṃ 
{sīlesv’ ahaṃ} paramasusaṃvutā ahuṃ dhamme ṭhitā naravarabuddhadesite. || 144 || 
Vv_I,16[=16].9 Ñatvān’ ahaṃ virajapadaṃ asaṅkhataṃ tathāgaten’ anadhivarena desitaṃ tatth’ ev’ ahaṃ samathasamādhim āphusiṃ sā yeva me paramaniyāmatā ahu. || 145 || 
(018) Vv_I,16[=16].10 Laddhān’ ahaṃ amatavaraṃ visesanaṃ ekaṃsikā abhisamaye visesiya asaṃsayā bahujanapūjitā ahaṃ khiḍḍāratiṃ paccanubhom’ anappakaṃ. || 146 || 
Vv_I,16[=16].11 Evaṃ ahaṃ amatadas’ amhi devatā tathāgatass’ anadhivarassa sāvikā dhammaddasā paṭhamaphale patiṭṭhitā sotāpannā na ca pana m’ atthi duggati. || 147 || 
Vv_I,16[=16].12 Sā vandituṃ anadhivaraṃ upāgamiṃ pāsādike kusalarate ca bhikkhavo namassituṃ samaṇasamāgamaṃ sivaṃ sagāravā sirimato dhammarājino. || 148 || 
Vv_I,16[=16].13 Disvā muniṃ muditaman’ amhi pīṇitā tathāgataṃ naravaradammasārathiṃ taṇhacchidaṃ kusalarataṃ vināyakaṃ vandām’ ahaṃ paramahitānukampakan ti. || 149 || 
Sirimāvimānaṃ 
(019) 17 Kesakārīvimānavatthu 
Vv_I,17[=17].1 Idaṃ vimānaṃ ruciraṃ pabhassaraṃ veḷuriyatthambhaṃ satataṃ sunimmitaṃ sovaṇṇarukkhehi samantam otthataṃ ṭhānaṃ mamaṃ kammavipākasambhavaṃ. || 150 || 
Vv_I,17[=17].2 Tatr’ ūpapannā purimaccharā imā sataṃ sahassāni sakena kammunā tuvaṃ si ajjhūpagatā yasassinī obhāsayaṃ tiṭṭhasi pubbadevatā. || 151 || 
Vv_I,17[=17].3 Sasī adhiggayha yathā virocati nakkhattarājā-r-iva tārakāgaṇaṃ tath’ eva tvaṃ accharāsaṅgaṇaṃ imaṃ daddallamāmā yasasā virocasi. || 152 || 
Vv_I,17[=17].4 Kuto nu āgamma anomadassane upapannā tvaṃ bhavanaṃ mamaṃ idaṃ Brahmaṃ va devā Tidasā sa-h-Indakā sabbe na tappāmase dassanena tan ti. || 153 || 
Vv_I,17[=17].5 Yam etaṃ Sakka anupucchase mamaṃ: 
12kuto cutā tvaṃ idha āgatā ti, 
Bārāṇasī nāma pur’ atthi Kāsinaṃ tattha pure ahosiṃ Kesakārikā. || 154 || 
Vv_I,17[=17].6 Buddhe ca dhamme ca pasannamānasā saṅghe ca ekantagatā asaṃsayā akhaṇḍasikkhāpadā āgatapphalā sambodhidhamme niyatā anāmayā ti. || 155 || 
Vv_I,17[=17].7 Tan tyābhinandāmase svāgatañ ca te dhammena ca tvaṃ yasasā virocasi buddhe ca dhamme ca pasannamānase saṅghe ca ekantagate asaṃsaye akhaṇḍasikkhāpade āgatapphale sambodhidhamme niyate anāmaye ti. || 156 || 
Kesakārīvimānaṃ 
(020) Tass’ uddānaṃ: Pañca pīṭhā, tayo nāvā, dīpatiladakkhiṇā, duve pati, dve suṇisā, Uttarā Sirimā Kesakārikā; vaggo tena pavuccatī ti. 
Itthivimāne paṭhamo vaggo 
PĪṬHAVAGGO PAṬHAMO