You are here: BP HOME > PT > Khuddakanikāya: Vimānavatthu > fulltext
Khuddakanikāya: Vimānavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionItthivimāna
Click to Expand/Collapse OptionPurisavimāna
(057) IV MAÑJEṬṬHAKAVAGGA 
39 Mañjeṭṭhakavimānavatthu 
Vv_IV,1[=39].1 Mañjeṭṭhake vimānasmiṃ soṇṇavālukasanthate pañcaṅgikena turiyena ramasi suppavādite. || 684 || 
Vv_IV,1[=39].2 Tamhā vimānā oruyha nimmitā ratanāmayā ogāhasi sālavanaṃ pupphitaṃ sabbakālikaṃ. || 685 || 
Vv_IV,1[=39].3 Yassa yass’ eva sālassa mūle tiṭṭhasi devate so so muñcati pupphāni onamitvā dumuttamo. || 686 || 
Vv_IV,1[=39].4 Vāteritaṃ sālavanaṃ ādhutaṃ dijasevitaṃ vāti gandho disā sabbā rukkho mañjūsako yathā. || 687 || 
Vv_IV,1[=39].5 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 688 || 
Vv_IV,1[=39].6 Ahaṃ manussesu manussabhūtā dāsī ayirakule ahuṃ buddhaṃ nisinnaṃ disvāna sālapupphehi okiriṃ. || 689 || 
Vv_IV,1[=39].7 Vaṭaṃsakañ ca sukataṃ sālapupphamayaṃ ahaṃ buddhassa upanāmesiṃ pasannā sehi pāṇihi. || 690 || 
Vv_IV,1[=39].8 Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ apetasokā sukhitā sampamodām’ anāmayā ti. || 691 || 
Mañjeṭṭhaka1-vimānaṃ 
(058) 40 Pabhassaravimānavatthu 
Vv_IV,2[=40].1 Pabhassaravaravaṇṇanibhe surattavatthanivāsane mahiddhike candanaruciragatte kā tvaṃ subhe devate vandase mamaṃ. || 692 || 
Vv_IV,2[=40].2 Pallaṅko ca te mahaggho nānāratanacittito ruciro yattha tvaṃ nisinnā virocasi devarājā-r-iva Nandane vane. || 693 || 
Vv_IV,2[=40].3 Kiṃ tvaṃ pure sucaritam ācarī bhadde kissa kammassa vipākaṃ anubhosi devalokasmiṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 694 || 
Vv_IV,2[=40].4 Piṇḍāya te carantassa mālaṃ phāṇitañ ca adadaṃ bhante tassa kammass’ idaṃ vipākaṃ anubhomi devalokasmiṃ. || 695 || 
Vv_IV,2[=40].5 Hoti ca me anutāpo aparaddhaṃ dukkatañ ca me bhante sāhaṃ dhammaṃ nāssosiṃ sudesitaṃ dhammarājena. || 696 || 
Vv_IV,2[=40].6 Taṃ taṃ vadāmi bhaddante yassa me anukampiyo koci dhammesu taṃ samādapetha sudesitaṃ dhammarājena. || 697 || 
Vv_IV,2[=40].7 Yesaṃ atthi saddhā buddhe dhamme ca saṅgharatane ca te maṃ ativirocanti āyunā yasasā siriyā, || 698 || 
Vv_IV,2[=40].8 Patāpena vaṇṇena uttaritarā aññe mahiddhikatarā mayā devā ti. || 699 || 
Pabhassaravimānaṃ 
(059) 41 Nāgavimānavatthu 
Vv_IV,3[=41].1 Alaṅkatā maṇikañcanācitaṃ suvaṇṇajālacittaṃ mahantaṃ abhiruyha gajavaraṃ sukappitaṃ idhāgamā vehāsayam antalikkhe. || 700 || 
Vv_IV,3[=41].2 Nāgassa dantesu duvesu nimmitā acchodikā paduminiyo suphullā padumesu ca turiyagaṇā pabhijjare imā ca naccanti manoharāyo. || 701 || 
Vv_IV,3[=41].3 Dev 'iddhipattāsi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 702 || 
Vv_IV,3[=41].4 Bārāṇasiyaṃ upasaṅkamitvā buddhass’ ahaṃ vatthayugaṃ adāsiṃ pādāni vanditva chamā nisīdiṃ vittā v’ ahaṃ añjalikaṃ akāsiṃ. || 703 || 
Vv_IV,3[=41].5 Buddho ca me kañcanasannibhattaco adesayī samudayadukkhaniccataṃ asaṅkhataṃ dukkhanirodhasassataṃ maggaṃ adesesi yato vijānisaṃ. || 704 || 
Vv_IV,3[=41].6 Appāyukī kālakatā tato cutā upapannā Tidasagaṇaṃ yasassinī Sakkass’ ahaṃ aññatarā pajāpatī Yasuttarā nāma disāsu vissutā ti. || 705 || 
Nāgavimānaṃ 
(060) 42 Alomavimānavatthu 
Vv_IV,4[=42].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 706 || 
Vv_IV,4[=42].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 707 || 
Vv_IV,4[=42].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 708 || 
Vv_IV,4[=42].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 709 || 
Vv_IV,4[=42].5 Ahañ ca Bārāṇasiyaṃ buddhassādiccabandhuno adāsiṃ sukkhakummāsaṃ pasannā sehi pāṇihi. || 710 || 
Vv_IV,4[=42].6 Sukkhāya aloṇikāya ca passa phalaṃ kummāsapiṇḍiyā Alomaṃ sukhitaṃ disvā ko puññaṃ na karissatī ti. || 711 || 
Vv_IV,4[=42].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 712 || 
(061) Vv_IV,4[=42].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 713 || 
Aloma-vimānaṃ 
43 Kañjikadāyikāvimānavatthu 
Vv_IV,5[=43].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 714 || 
Vv_IV,5[=43].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 715 || 
Vv_IV,5[=43].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 716 || 
Vv_IV,5[=43].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 717 || 
Vv_IV,5[=43].5 Ahaṃ Andhakavindasmiṃ buddhassādiccabandhuno adāsiṃ kolasampākaṃ kañjikaṃ teladhūpitaṃ. || 718 || 
Vv_IV,5[=43].6 Pipphalyā lasuṇena ca missaṃ lāmañjakena ca adāsiṃ ujubhūtasmiṃ vippasannena cetasā. || 719 || 
Vv_IV,5[=43].7 Yā mahesittaṃ kāreyya cakkavattissa rājino nāri sabbaṅgakalyāṇī bhattu cānomadassikā etassa kañjikadānassa kalaṃ nāgghati soḷasiṃ. || 720 || 
Vv_IV,5[=43].8 Sataṃ nikkhā sataṃ assā sataṃ assatarīrathā sataṃ kaññāsahassāni āmuttamaṇikuṇṇalā etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ. || 721 || 
Vv_IV,5[=43].9 Sataṃ Hemavatā nāgā īsādantā urūḷhavā suvaṇṇakacchā mātaṅgā hemakappanavāsasā etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ. || 722 || 
(062) Vv_IV,5[=43].10 Catunnam api dīpānaṃ issaraṃ yo 'dha kāraye etassa kañjikadānassa kalaṃ nāgghati soḷasin ti. || 723 || 
Kañjikadāyikāvimānaṃ 
44 Vihāravimānavatthu 
Vv_IV,6[=44].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 724 || 
Vv_IV,6[=44].2 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā saddā niccharanti savanīyā manoramā. || 725 || 
Vv_IV,6[=44].3 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā. || 726 || 
Vv_IV,6[=44].4 Vivattamānā kāyena yā veṇīsu pilandhanā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 727 || 
Vv_IV,6[=44].5 Vaṭamsakā vātadhutā vātena sampakampitā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 728 || 
Vv_IV,6[=44].6 Yā pi te sirasmiṃ mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā. || 729 || 
Vv_IV,6[=44].7 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 730 || 
Vv_IV,6[=44].8 Sāvatthiyaṃ mayha sakhī bhadante saṅghassa kāresi mahāvihāraṃ tattha ppasannā aham ānumodiṃ disvā agārañ ca piyañ ca me taṃ. || 731 || 
(063) Vv_IV,6[=44].9 Tāy’ eva me suddhanumodanāya laddhaṃ vimānabbhutadassaneyyaṃ samantato soḷasa yojanāni vehāsayaṃ gacchati iddhiyā mama. || 732 || 
Vv_IV,6[=44].10 Kuṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā ābhanti samantā satayojanaṃ. || 733 || 
Vv_IV,6[=44].11 Pokkharañño ca me ettha puthulomanisevitā acchodikā vippasannā soṇṇavālukasanthatā. || 734 || 
Vv_IV,6[=44].12 Nānāpadumasañchannā puṇḍarīkasamotatā surabhī sampavāyanti manuññā māluteritā. || 735 || 
Vv_IV,6[=44].13 Jambuyo panasā tālā nāḷikeravanāni ca antonivesane jātā nānārukkhā aropimā. || 736 || 
Vv_IV,6[=44].14 Nānāturiyasaṅghuṭṭham accharāgaṇaghositaṃ yo pi maṃ supine passe so pi vitto siyā naro. || 737 || 
Vv_IV,6[=44].15 Etādisaṃ abbhutadassaneyyaṃ vimānam sabbato pabhaṃ mama kammehi nibbattaṃ alaṃ puññāni kātave ti. || 738 || 
Vv_IV,6[=44].16 Tāy’ eva te suddhanumodanāya laddhaṃ vimānabbhutadassaneyyaṃ yā c’ eva sā dānam adāsi nārī tassā gatiṃ brūhi kuhiṃ upapannā sā ti. || 739 || 
Vv_IV,6[=44].17 Yā sā ahu mayha sakhī bhadante saṅghassa kāresi mahāvihāraṃ viññātadhammā sā adāsi dānaṃ upapannā Nimmānaratīsu devesu. || 740 || 
Vv_IV,6[=44].18 Pajāpatī tassa Sunimmitassa acintiyo kammavipāka tassā yam etaṃ pucchasi kuhiṃ upapannā sā tan te viyākāsim anaññathā ahan ti. || 741 || 
Vv_IV,6[=44].19 Tena h’ aññe pi samādapetha saṅghassa dānāni dadātha vittā dhammañ ca suṇātha pasannamānasā sudullabho laddho manussalābho. || 742 || 
Vv_IV,6[=44].20 Yaṃ maggaṃ maggādhipatī adesayi brahmassaro kañcanasannibhattaco saṅghassa dānāni dadātha vittā mahapphalā yattha bhavanti dakkhiṇā. || 743 || 
(064) Vv_IV,6[=44].21 Ye puggalā aṭṭha sataṃ pasatthā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni. || 744 || 
Vv_IV,6[=44].22 Cattāro ca paṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito. || 745 || 
Vv_IV,6[=44].23 Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ. || 746 || 
Vv_IV,6[=44].24 Eso hi saṅgho vipulo mahaggato es’ appameyyo udadhīva sāgaro ete hi seṭṭhā naravīrasāvakā pabhaṅkarā dhammam udīrayanti. || 747 || 
Vv_IV,6[=44].25 Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ ye saṅgham uddissa dadanti dānaṃ sā dakkhiṇā saṅghagatā patiṭṭhitā mahapphalā lokavidūna vaṇṇitā. || 748 || 
Vv_IV,6[=44].26 Etādisaṃ yaññam anussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ aninditā saggam upenti ṭhānan ti. || 749 || 
Vihāravimānaṃ Bhāṇavāraṃ dutiyaṃ 
(065) 45 Caturitthivimānavatthu 
Vv_IV,7[=45].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 750 || 
Vv_IV,7[=45].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 751 || 
Vv_IV,7[=45].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā {pabhāsatī ti}. || 752 || 
Vv_IV,7[=45].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 753 || 
(066) Vv_IV,7[=45].5 Indīvarānaṃ hatthakam ahaṃ adāsiṃ bhikkhuno piṇḍāya carantassa Esikānaṃ unnatasmiṃ nagaravare Paṇṇakate ramme. || 754 || 
Vv_IV,7[=45].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 755 || 
Vv_IV,7[=45].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 756 || 
Vv_IV,7[=45].8-11 Abhikkantena vaṇṇena . . . pe . . . yassa kammass’ idaṃ phalaṃ: || 757-760 || 
Vv_IV,7[=45].12 Nīluppalahatthakam ahaṃ adāsiṃ bhikkhuno piṇḍāya carantassa Esikānaṃ unnatasmiṃ nagaravare Paṇṇakate ramme. || 761 || 
Vv_IV,7[=45].13-14 Tena m’ etādiso vaṇṇo . . . pe . . . vaṇṇo ca me sabbadisā pabhāsatī ti. (= vv. 6-7 above) || 762-763 || 
Vv_IV,7[=45].15-18 Abhikkantena vaṇṇena . . . pe . . . yassa kammass’ idaṃ phalaṃ: (= vv. 1-4 above) || 764-767 || 
Vv_IV,7[=45].19 Odātamūlakaṃ harītapattaṃ udakasmiṃ sare jātam ahaṃ adāsiṃ Esikānaṃ unnatasmiṃ nagaravare Paṇṇakate ramme. || 768 || 
Vv_IV,7[=45].20-21 Tena m’ etādiso vaṇṇo . . . pe . . . vaṇṇo ca me sabbadisā pabhāsatī ti. (= vv. 6-7 above) || 769-770 || 
Vv_IV,7[=45].22-25 Abhikkantena vaṇṇena . . . pe . . . yassa kammass’ idam phalam: (= vv. 1-4 above) || 771-774 || 
Vv_IV,7[=45].26 Ahaṃ Sumanā sumanassa sumanamakuḷāni dantavaṇṇāni ahaṃ adāsiṃ bhikkhuno piṇḍāya carantassa Esikānaṃ unnatasmiṃ nagaravare Paṇṇakate ramme. || 775 || 
(067) Vv_IV,7[=45].27-28 Tena m’ etādiso vaṇṇo . . . pe . . . vaṇṇo ca me sabbadisā pabhāsatī ti. (= vv. 6-7 above) || 776-777 || 
Caturitthivimānaṃ 
46 Ambavimānavatthu 
Vv_IV,8[=46].1 Dibban te ambavanaṃ rammaṃ pāsād’ ettha mahallako nānāturiyasaṅghuṭṭho accharāgaṇaghosito. || 778 || 
Vv_IV,8[=46].2 Padīpo c’ ettha jalati niccaṃ sovaṇṇayo mahā dussaphalehi rukkhehi samantā parivārito. || 779 || 
Vv_IV,8[=46].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 780 || 
Vv_IV,8[=46].4 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 781 || 
Vv_IV,8[=46].5 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 782 || 
Vv_IV,8[=46].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke vihāraṃ saṅghassa kāresiṃ ambehi parivāritaṃ. || 783 || 
Vv_IV,8[=46].7 Pariyosite vihāre kārente niṭṭhite mahe ambe acchādayitvāna katvā dussamaye phale, || 784 || 
Vv_IV,8[=46].8 Padīpaṃ tattha jāletvā bhojayitvā gaṇuttamaṃ niyyādesiṃ taṃ saṅghassa pasannā sehi pāṇihi. || 785 || 
Vv_IV,8[=46].9 Tena me ambavanaṃ rammaṃ pāsād’ ettha mahallako nānāturiyasaṅghuṭṭho accharāgaṇaghosito. || 786 || 
(068) Vv_IV,8[=46].10 Padīpo c’ ettha jalati niccaṃ sovaṇṇayo mahā dussaphalehi rukkhehi samantā parivārito. || 787 || 
Vv_IV,8[=46].11 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 788 || 
Vv_IV,8[=46].12 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 789 || 
Ambavimānaṃ 
47 Pītavimānavatthu 
Vv_IV,9[=47].1 Pītavatthe pītadhaje pītālaṅkārabhūsite pītacandanalittaṅge pītuppalamālinī, || 790 || 
Vv_IV,9[=47].2 Pītapāsādasayane pītāsane pītabhājane pītachatte pītarathe pītasse pītavījane, || 791 || 
Vv_IV,9[=47].3 Kiṃ kammam akarī bhadde pubbe mānusake bhave devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 792 || 
Vv_IV,9[=47].4 Kosātakī nāma lat’ atthi bhante tittikā anabhijjhitā tassā cattāri pupphāni thūpaṃ abhihariṃ ahaṃ. || 793 || 
Vv_IV,9[=47].5 Satthu sarīraṃ uddissa vippasannena cetasā nāssa maggaṃ avekkhissaṃ na taggamanasā satī. || 794 || 
Vv_IV,9[=47].6 Tato maṃ avadhī gāvī thūpaṃ appattamānasaṃ tañ cāhaṃ abhisañceyyaṃ bhiyyo nūna ito siyā. || 795 || 
Vv_IV,9[=47].7 Tena kammena devinda Maghavā devakuñjara pahāya mānusaṃ dehaṃ tava sahavyatam āgatā ti. || 796 || 
(069) Vv_IV,9[=47].8 Idaṃ sutvā Tidasādhipati Maghavā devakuñjaro Tāvatiṃse pasādento Mātaliṃ etad abravi: || 797 || 
Vv_IV,9[=47].9 Passa Mātali accheraṃ cittaṃ kammaphalaṃ idaṃ appakam pi kataṃ deyyaṃ puññaṃ hoti mahapphalaṃ. || 798 || 
Vv_IV,9[=47].10 Natthi citte pasannamhi appakā nāma dakkhiṇā tathāgate vā sambuddhe atha vā tassa sāvake. || 799 || 
Vv_IV,9[=47].11 Ehi Mātali amhe pi bhiyyo bhiyyo mahemase tathāgatassa dhātuyo sukho puññānam uccayo. || 800 || 
Vv_IV,9[=47].12 Tiṭṭhante nibbute cāpi same citte samaṃ phalaṃ cetopaṇidhihetu hi sattā gacchanti suggatiṃ. || 801 || 
Vv_IV,9[=47].13 Bahunnaṃ vata atthāya uppajjanti tathāgatā yattha kāraṃ karitvāna saggaṃ gacchanti dāyakā ti. || 802 || 
Pītavimānaṃ 
48 Ucchuvimānavatthu 
Vv_IV,10[=48].1 Obhāsayitvā paṭhaviṃ sadevakaṃ atirocasi candimasūriyā viya siriyā ca vaṇṇena yasena tejasā Brahmā va deve Tidase sa-h-Indake. || 803 || 
(070) Vv_IV,10[=48].2 Pucchāmi taṃ uppalamāladhārinī āveḷinī kañcanasannibhattace alaṅkate uttamavatthadhārinī kā tvaṃ subhe devate vandase mamaṃ. || 804 || 
Vv_IV,10[=48].3 Kiṃ tvaṃ pure kammam akāsi attanā manussabhūtā purimāya jātiyā dānaṃ suciṇṇaṃ atha sīlasaññamaṃ kenūpapannā sugatiṃ yasassinī devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 805 || 
Vv_IV,10[=48].4 Idāni bhante imam eva gāmaṃ piṇḍāya amhāka gharaṃ upāgami tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā. || 806 || 
Vv_IV,10[=48].5 Sassu ca pacchā anuyuñjate mamaṃ: 
kahan nu ucchuṃ vadhuke avākiri. 
Na chaḍḍitaṃ no pana khāditaṃ mayā santassa bhikkhussa sayaṃ adās’ ahaṃ. || 807 || 
Vv_IV,10[=48].6 Tuyhaṃ nv idaṃ issariyaṃ atho mama, iti ssā sassu paribhāsate mamaṃ leḍḍuṃ gahetvā pahāraṃ adāsi me tato cutā kālakatāmhi devatā. || 808 || 
Vv_IV,10[=48].7 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā devehi saddhiṃ paricārayām’ ahaṃ modām’ ahaṃ kāmaguṇehi pañcahi. || 809 || 
Vv_IV,10[=48].8 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā devindaguttā Tidasehi rakkhitā samappitā kāmaguṇehi pañcahi. || 810 || 
Vv_IV,10[=48].9 Etādisaṃ puññaphalaṃ anappakaṃ mahāvipākā mama ucchudakkhiṇā devehi saddhiṃ paricārayām’ ahaṃ modām’ ahaṃ kāmaguṇehi pañcahi. || 811 || 
Vv_IV,10[=48].10 Etādisaṃ puññaphalaṃ anappakaṃ mahājutīkā mama ucchudakkhiṇā devindaguttā Tidasehi rakkhitā sahassanetto-r-iva Nandane vane. || 812 || 
(071) Vv_IV,10[=48].11 Tuvañ ca bhante anukampakaṃ viduṃ upecca vandiṃ kusalañ ca pucchisaṃ tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā ti. || 813 || 
Ucchuvimānaṃ 
49 Vandanavimānavatthu 
Vv_IV,11[=49].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 814 || 
Vv_IV,11[=49].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 815 || 
(072) Vv_IV,11[=49].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 816 || 
Vv_IV,11[=49].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 817 || 
Vv_IV,11[=49].5 Ahaṃ manussesu manussabhūtā disvāna samaṇe sīlavante pādāni vanditva manaṃ pasādayiṃ vittā c’ ahaṃ añjalikaṃ akāsiṃ. || 818 || 
Vv_IV,11[=49].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 819 || 
Vv_IV,11[=49].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 820 || 
Vandanavimānaṃ 
50 Rajjumālāvimānavatthu 
Vv_IV,12[=50].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate hatthe pāde ca viggayha naccasi suppavādite. || 821 || 
Vv_IV,12[=50].2 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā saddā niccharanti savanīyā manoramā. || 822 || 
Vv_IV,12[=50].3 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā. || 823 || 
Vv_IV,12[=50].4 Vivattamānā kāyena yā veṇīsu pilandhanā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 824 || 
Vv_IV,12[=50].5 Vaṭamsakā vātadhutā vātena sampakampitā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 825 || 
Vv_IV,12[=50].6 Yā pi te sirasmiṃ mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā. || 826 || 
(073) Vv_IV,12[=50].7 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 827 || 
Vv_IV,12[=50].8 Dāsī ahaṃ pure āsiṃ Gayāyaṃ brāhmaṇass' ahaṃ appapuññā alakkhikā Rajjumālā ti maṃ vidū. || 828 || 
Vv_IV,12[=50].9 Akkosānaṃ vadhānañ ca tajjanāya ca ukkatā kuṭaṃ gahetvā nikkhamma gacchiṃ udakahāriyā. || 829 || 
Vv_IV,12[=50].10 Vipathe kuṭaṃ nikkhipitvā vanasaṇḍaṃ upāgamiṃ: 
idh’ evāhaṃ marissāmi kvattho pi jīvitena me. || 830 || 
Vv_IV,12[=50].11 Daḷhaṃ pāsaṃ karitvāna āsumbhitvāna pādape tato disā vilokesiṃ: ko nu kho vanam assito. || 831 || 
Vv_IV,12[=50].12 Tatth’ addasāsiṃ sambuddhaṃ sabbalokahitaṃ muniṃ nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ. || 832 || 
Vv_IV,12[=50].13 Tassā me ahu saṃvego abbhuto lomahaṃsano: 
ko nu kho vanam assito manusso udāhu devatā. || 833 || 
Vv_IV,12[=50].14 Pāsādikaṃ pasādanīyaṃ vanā nibbanam āgataṃ disvā mano me pasīdi, nāyaṃ yādisak’ īdiso. || 834 || 
Vv_IV,12[=50].15 Guttindriyo jhānarato abahiggatamānaso hito sabbassa lokassa buddho so 'yaṃ bhavissati. || 835 || 
Vv_IV,12[=50].16 Bhayabheravo durāsado sīho va guham assito dullabhāyaṃ dassanāya pupphaṃ odumbaraṃ yathā. || 836 || 
Vv_IV,12[=50].17 So maṃ mudūhi vācāhi ālapitvā tathāgato Rajjumāle ti maṃ voca saraṇaṃ gaccha tathāgataṃ. || 837 || 
Vv_IV,12[=50].18 Tāhaṃ giraṃ suṇitvāna nelaṃ atthavatiṃ suciṃ saṇhaṃ muduñ ca vagguñ ca sabbasokāpanūdanaṃ. || 838 || 
Vv_IV,12[=50].19 Kallacittañ ca maṃ ñatvā pasannaṃ suddhamānasaṃ hito sabbassa lokassa anusāsi tathāgato. || 839 || 
Vv_IV,12[=50].20 Idaṃ dukkhan ti maṃ voca ayaṃ dukkhassa sambhavo ayaṃ nirodho maggo ca añjaso amatogadho. || 840 || 
Vv_IV,12[=50].21 Anukampakassa kusalassa ovādamhi ahaṃ ṭhitā ajjhagā amataṃ santiṃ nibbānaṃ padam accutaṃ. || 841 || 
Vv_IV,12[=50].22 Sāhaṃ avaṭṭhitā pemā dassane avikampinī mūlajātāya saddhāya dhītā buddhassa orasā. || 842 || 
(074) Vv_IV,12[=50].23 Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā dibbaṃ mālaṃ dhārayāmi pivāmi madhu maddavaṃ. || 843 || 
Vv_IV,12[=50].24 Saṭṭhi turiyasahassāni paṭibodhaṃ karonti me: 
Ālambo Gaggaro Bhīmo Sadhuvādī ca Saṃsayo || 844 || 
Vv_IV,12[=50].25 Pokkharo ca Suphasso ca Vīṇāmokkhā ca nāriyo Nandā c’ eva Sunandā ca Soṇadinnā Sucimhitā || 845 || 
Vv_IV,12[=50].26 Alambusā Missakesī ca Puṇḍarīkātidāruṇī Eṇiphassā Suphassā ca Subhaddā Muduvādinī || 846 || 
Vv_IV,12[=50].27 Etā c’ aññā ca seyyāse accharānaṃ pabodhikā tā maṃ kālen’ upāgantvā abhibhāsanti devatā: || 847 || 
Vv_IV,12[=50].28 Handa naccāma gāyāma handa taṃ ramayāmase na-y-idaṃ akatapuññānaṃ katapuññānam ev’ idaṃ. || 848 || 
Vv_IV,12[=50].29 Asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañ ca katapuññānaṃ idha c’ eva parattha ca. || 849 || 
Vv_IV,12[=50].30 Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅgino. || 850 || 
Vv_IV,12[=50].31 Bahunnaṃ vata atthāya uppajjanti tathāgatā dakkhiṇeyyā manussānaṃ puññakkhettānam ākarā yattha kāraṃ karitvāna sagge modanti dāyakā ti. || 851 || 
Rajjumālāvimānaṃ 
(075) blank page 
(076) Tass’ uddānaṃ: 
Mañjeṭṭhā Pabhassarā nāgā Alomā kañjikadāyikā vihāra-caturitthambā pītā ucchu-vandana-Rajjumālā; vaggo tena pavuccatī ti. 
Itthivimāne catuttho vaggo 
MAÑJEṬṬHAKAVAGGO CATUTTHO 
(077) 2 PURISAVIMĀNA