You are here: BP HOME > PT > Khuddakanikāya: Vimānavatthu > fulltext
Khuddakanikāya: Vimānavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionItthivimāna
Click to Expand/Collapse OptionPurisavimāna
V-MAHĀRATHAVAGGA 
51 Maṇḍūkadevaputtavimānavatthu 
Vv_V,1[=51].1 Ko me vandati pādāni iddhiyā yasasā jalaṃ abhikkantena vaṇṇena sabbā obhāsayaṃ disā ti. || 852 || 
Vv_V,1[=51].2 Maṇḍūko 'haṃ pure āsiṃ udake vārigocaro tava dhammaṃ suṇantassa avadhī vacchapālako. || 853 || 
Vv_V,1[=51].3 Muhuttaṃ cittappasādassa iddhiṃ passa yasañ ca me ānubhāvañ ca me passa vaṇṇaṃ passa jutiñ ca me: || 854 || 
Vv_V,1[=51].4 Ye ca te dīgham addhānaṃ dhammaṃ assosuṃ Gotama pattā te acalaṭṭhānaṃ yattha gantvā na socare ti. || 855 || 
Maṇḍūkadevaputtavimānaṃ 
52 Revatīvimānavatthu 
Vv_V,2[=52].1 Cirappavāsiṃ purisam dūrato sotthim āgataṃ ñātimittā suhajjā ca abhinandanti āgataṃ. || 856 || 
(078) Vv_V,2[=52].2 Tath’ eva katapuññam pi asmā lokā paraṃ gataṃ puññāni paṭigaṇhanti piyaṃ ñātī va āgataṃ. || 857 || 
Vv_V,2[=52].3 Uṭṭhehi Revate supāpadhamme āparutaṃ dvāraṃ adānasīle nessāma taṃ yattha thunanti duggatā samappitā nerayikā dukkhenā ti. || 858 || 
Vv_V,2[=52].4 Icc eva vatvāna Yamassa dūtā te dve yakkhā lohitakkhā brahantā paccekabāhāsu gahetvā Revatiṃ pakkāmayuṃ devagaṇassa santike. || 859 || 
Vv_V,2[=52].5 Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ vyamhaṃ subhaṃ kañcanajālachannaṃ kass’ etam ākiṇṇajanaṃ vimānaṃ suriyassa raṃsī-r-iva jotamānaṃ. || 860 || 
Vv_V,2[=52].6 Nārīgaṇā candanasāralittā ubhato vimānaṃ upasobhayanti taṃ dissati suriyasamānavaṇṇaṃ ko modati saggappatto vimāne ti. || 861 || 
Vv_V,2[=52].7 Bārāṇasiyaṃ Nandiyo nāmāsi upāsako amaccharī dānapatī vadaññū; tass’ etam ākiṇṇajanaṃ vimānaṃ suriyassa raṃsī-r-iva jotamānaṃ. || 862 || 
Vv_V,2[=52].8 Nārīgaṇā candanasāralittā ubhato vimānaṃ upasobhayanti taṃ dissati suriyasamānavaṇṇaṃ so modati saggappatto vimāne ti. || 863 || 
Vv_V,2[=52].9 Nandiyassāhaṃ bhariyā agārinī sabbakulassa issarā bhattu vimāne ramissāmi dān’ ahaṃ na patthaye nirayaṃ dassanāyā ti. || 864 || 
Vv_V,2[=52].10 Eso te nirayo supāpadhamme puññaṃ tayā akataṃ jīvaloke na hi maccharī rosako pāpadhammo saggūpagānaṃ labhati sahavyatan ti. || 865 || 
Vv_V,2[=52].11 Kin nu gūthañ ca muttañ ca asucī paṭidissati duggandhaṃ kim idaṃ mīḷhaṃ kim etaṃ upavāyatī ti. || 866 || 
Vv_V,2[=52].12 Esa Saṃsavako nāma gambhīro sataporiso yattha vassasahassāni tuvaṃ paccasi Revate ti. || 867 || 
(079) Vv_V,2[=52].13 Kin nu kāyena vācāya manasā dukkataṃ kataṃ kena Saṃsavako laddho gambhīro sataporiso ti. || 868 || 
Vv_V,2[=52].14 Samaṇe brāhmaṇe cāpi aññe vā pi vanibbake musāvādena vañcesi taṃ pāpaṃ pakataṃ tayā. || 869 || 
Vv_V,2[=52].15 Tena Saṃsavako laddho gambhīro sataporiso tattha vassasahassāni tuvaṃ paccasi Revate. || 870 || 
Vv_V,2[=52].16 Hatthe pi chindanti atho pi pāde kaṇṇe pi chindanti atho pi nāsaṃ atho pi kākoḷagaṇā samecca saṅgamma khādanti viphandamānan ti. || 871 || 
Vv_V,2[=52].17 Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca yaṃ katvā sukhitā honti na ca pacchānutappare ti. || 872 || 
Vv_V,2[=52].18 Pure tvaṃ pamajjitvā idāni paridevasi sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasī ti. || 873 || 
Vv_V,2[=52].19 Ko devalokato manussalokaṃ gantvāna puṭṭho me evaṃ vadeyya: 
nikkhittadaṇḍesu dadātha dānaṃ acchādanaṃ sayanam ath’ annapānaṃ na hi maccharī rosako pāpadhammo saggūpagānaṃ labhati sahavyatan ti. || 874 || 
Vv_V,2[=52].20 Sāhaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampannā kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca. || 875 || 
Vv_V,2[=52].21 Ārāmāni ca ropissaṃ dugge saṅkamanāni ca papañ ca udapānañ ca vippasannena cetasā. || 876 || 
Vv_V,2[=52].22 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ || 877 || 
Vv_V,2[=52].23 Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā na ca dāne pamajjissaṃ sāmaṃ diṭṭhaṃ idaṃ mayā ti. || 878 || 
Vv_V,2[=52].24 Icc evaṃ vippalapantiṃ phandamānaṃ tato tato khipiṃsu niraye ghore uddhapādaṃ avaṃsiraṃ. || 879 || 
Vv_V,2[=52].25 Ahaṃ pure maccharinī ahosiṃ paribhāsikā sumaṇabrāhmaṇānaṃ vitathena sāmikaṃ vañcayitvā paccām’ ahaṃ niraye ghorarūpe ti. || 880 || 
Revatīvimānaṃ 
(080) 53 Chattamāṇavakavimānavatthu 
Vv_V,3[=53].1 Yo vadataṃ pavaro manujesu Sakyamunī bhagavā katakicco pāragato balaviriya-samaṅgī taṃ sugataṃ saraṇattham upehi. || 881 || 
Vv_V,3[=53].2 Rāgavirāgam anejam asokaṃ dhammam asaṅkhatam appaṭikūlaṃ madhuram imaṃ paguṇaṃ suvibhattaṃ dhammam imaṃ saraṇattham upehi. || 882 || 
(081) Vv_V,3[=53].3 Yattha ca dinnamahapphalam āhu catusu sucīsu purisayugesu aṭṭha ca puggaladhammadasā te saṅgham imaṃ saraṇattham upehi. || 883 || 
Vv_V,3[=53].4 Na tathā tapati nabhasmiṃ suriyo cando ca na bhāsati na phusso yathātulam idaṃ mahappabhāsaṃ ko nu tvaṃ Tidivā mahiṃ upāgā. || 884 || 
Vv_V,3[=53].5 Chindati ca raṃsi pabhaṅkarassa sādhikavīsativojanāni ābhā rattim pi ca yathā divaṃ karoti parisuddhaṃ vimalaṃ subhaṃ vimānaṃ. || 885 || 
Vv_V,3[=53].6 Bahupadumavicitrapuṇḍarīkaṃ vokiṇṇaṃ kusumehi nekacittaṃ arajavirajahemajālacchannaṃ ākāse tapati yathā pi suriyo. || 886 || 
Vv_V,3[=53].7 Rattambarapītavāsasāhi agarupiyaṅgucandanussadāhi kañcanatanusannibhattacāhi paripūraṃ gaganaṃ va tārakāhi. || 887 || 
Vv_V,3[=53].8 Naranāriyo bahuk’ ettha nekavaṇṇā kusumavibhūsitābharaṇ’ ettha sumanā anilapamuñcitā pavanti surabhiṃ. 
tapanīyavitatā suvaṇṇacchādanā. || 888 || 
Vv_V,3[=53].9 Kissa saṃyamassa ayaṃ vipāko kenāsi kammaphalen’ idhūpapanno yathā ca te adhigatam idaṃ vimānaṃ tad anupadaṃ avacāsi iṅgha puṭṭho ti. || 889 || 
Vv_V,3[=53].10 Yam idha pathe samecca māṇavena satthānusāsi anukampamāno tava ratanavarassa dhammaṃ sutvā karissāmī ti ca bravittha Chatto, || 890 || 
Vv_V,3[=53].11 Jinavarapavaraṃ upemi saraṇaṃ dhammañ cāpi tath’ eva bhikkhusaṅghaṃ, 
no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 891 || 
Vv_V,3[=53].12 Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā-no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 892 || 
(082) Vv_V,3[=53].13 Mā ca parajanassa rakkhitam pi ādātabbam amaññittha adinnaṃ no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 893 || 
Vv_V,3[=53].14 Mā ca parajanassa rakkhitāyo parabhariyā agamā anariyam etaṃ no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 894 || 
Vv_V,3[=53].15 Mā ca vitathaṃ aññathā abhāṇi na hi musāvādaṃ avaṇṇayiṃsu sapaññā no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 895 || 
Vv_V,3[=53].16 Yena ca purisassa apeti saññā taṃ majjaṃ parivajjayassu sabbaṃ no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 896 || 
Vv_V,3[=53].17 Svāhaṃ idha pañca sikkhā karitvā paṭipajjitvā tathāgatassa dhamme dvepatham agamāsiṃ coramajjhe te maṃ tattha vadhiṃsu bhogahetu. || 897 || 
Vv_V,3[=53].18 Ettakam idaṃ anussarāmi kusalaṃ tato paraṃ na me vijjati aññaṃ tena sucaritena kammunāhaṃ upapanno Tidivesu kāmakāmī. || 898 || 
Vv_V,3[=53].19 Passa khaṇamuhuttasaññamassa anudhammapaṭipattiyā vipākaṃ jalam iva yasasā samekkhamānā bahukā maṃ pihayanti hīnakāmā. || 899 || 
Vv_V,3[=53].20 Passa katipayāya desanāya sugatiñ c’ amhi gato sukhañ ca patto ye ca te satataṃ suṇanti dhammaṃ maññe te amataṃ phusanti khemaṃ. || 900 || 
Vv_V,3[=53].21 Appakam pi kataṃ mahāvipākaṃ vipulaṃ hoti tathāgatassa dhamme passa katapuññatāya Chatto obhāseti paṭhaviṃ yathā pi suriyo. || 901 || 
Vv_V,3[=53].22 Kim idaṃ kusalaṃ ācarema icc eke hi samecca mantayanti te mayaṃ punar eva laddha mānusattaṃ paṭipannā viharemu sīlavanto. || 902 || 
(083) Vv_V,3[=53].23 Bahukāro m’ anukampako ca satthā iti me sati agamā divādivassa svāhaṃ upagato 'mhi saccanāmaṃ anukampassu puna pi suṇemu dhammaṃ. || 903 || 
Vv_V,3[=53].24 Ye 'dha pajahanti kāmarāgaṃ bhavarāgānusayañ ca pahāya mohaṃ na ca te puna upenti gabbhaseyyaṃ parinibbānagatā hi sītibhūtā ti. || 904 || 
Chattamāṇavakavimānaṃ 
(084) 54 Kakkaṭarasadāyakavimānavatthu 
Vv_V,4[=54].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvāvasayojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 905 || 
(085) Vv_V,4[=54].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū dibbā rasā kāmaguṇ’ ettha pañca nāriyo ca naccanti suvaṇṇachannā. || 906 || 
Vv_V,4[=54].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 907 || 
Vv_V,4[=54].4 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 908 || 
Vv_V,4[=54].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 909 || 
Vv_V,4[=54].6 Satisamuppādakaro dvāre kakkaṭako ṭhito niṭṭhito jātarūpassa sobhati dasapādako. || 910 || 
Vv_V,4[=54].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 911 || 
Vv_V,4[=54].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 912 || 
Kakkaṭarasadāyaka-vimānaṃ 
(086) Anantaraṃ pañcavimānaṃ yathā Kakkaṭarasadāyakavimānaṃ tathā vitthāretabbaṃ. 
55 Dvārapālakavimānavatthu 
[Verses 1-5 and 7-8 of No. 54 are repeated in Nos.55-59 though they do not always bear the same numbers as in No. 54. The repeated verses are not reproduced here.) 
Vv_V,5[=55].6 Dibbaṃ mamaṃ vassasahassam āyu vācābhigītaṃ manasā pavattitaṃ ettāvatā ṭhassati puññakammo dibbehi kāmehi samaṅgibhūto. || 918 || 
Vv_V,5[=55].7-8 As in No. 54 || 919-920 || 
Dvārapālakavimānaṃ 
56 Karaṇīyavimānavatthu 
Vv_V,6[=56].1-5 As in No. 54 || 921-925 || 
Vv_V,6[=56].6 Karaṇīyāni puññāni paṇḍitena vijānatā sammaggatesu buddhesu yattha dinnaṃ mahapphalaṃ. || 926 || 
Vv_V,6[=56].7 Atthāya vata me buddho araññā gāmam āgato tattha cittaṃ pasādetvā Tāvatiṃsūpago ahaṃ. || 927 || 
Vv_V,6[=56].8-9 The same as No. 54,7-8 || 928-929 || 
Karaṇīyavimānaṃ 
57 Dutiyakaraṇīyavimānavatthu 
Vv_V,7[=57].1-5 As in No. 54 || 930-934 || 
Vv_V,7[=57].6 Karaṇīyāni puññāni paṇḍitena vijānatā sammaggatesu bhikkhūsu yattha dinnaṃ mahapphalaṃ. || 935 || 
Vv_V,7[=57].7 Atthāya vata me bhikkhū araññā gāmam āgatā tattha cittaṃ pasādetvā Tāvatiṃsūpago ahaṃ. || 936 || 
(087) Vv_V,7[=57].8-9 The same as No. 54,7-8 || 937-938 || 
Dutiyakaraṇīyavimānaṃ 
58 Sūcivimānavatthu 
Vv_V,8[=58].1-5 As in No. 54 || 939-943 || 
Vv_V,8[=58].6 Yaṃ dadāti na taṃ hoti yañ c’ eva dajjā tañ c’ eva seyyo sūci dinnā sūcim eva seyyo. || 944 || 
Vv_V,8[=58].7-8 As in No. 54 || 945-946 || 
Sūcivimānaṃ 
59 Dutiyasūcivimānavatthu 
Vv_V,9[=59].1-5 As in No. 54 || 947-951 || 
Vv_V,9[=59].6 Ahaṃ manussesu manussabhūto purimāya jātiyā manussaloke addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ tassa adās’ ahaṃ sūciṃ pasanno sehi pāṇihi. || 952 || 
Vv_V,9[=59].7-8 As in No. 54 || 953-954 || 
Dutiyasūcivimānaṃ 
(088) 60 Nāgavimānavatthu 
Vv_V,10[=60].1 Susukkakhandhaṃ abhiruyha nāgaṃ ākācinaṃ dantiṃ baliṃ mahājavaṃ āruyha gajavaraṃ sukappitaṃ idhāgamā vehāsayam antalikkhe. || 955 || 
Vv_V,10[=60].2 Nāgassa dantesu duvesu nimmitā acchodikā paduminiyo suphullā padumesu ca turiyagaṇā pavajjare imā ca naccanti manoharāyo. || 956 || 
Vv_V,10[=60].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 957 || 
Vv_V,10[=60].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 958 || 
Vv_V,10[=60].5 Aṭṭh’ eva muttapupphāni Kassapassa mahesino thūpasmiṃ abhiropesiṃ pasanno sehi pāṇihi. || 959 || 
Vv_V,10[=60].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 960 || 
Vv_V,10[=60].7 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 961 || 
Nāgavimānaṃ 
(089) 61 Dutiyanāgavimānavatthu 
Vv_V,11[=61].1 Mahantaṃ nāgaṃ abhiruyha sabbasetaṃ gajuttamaṃ vanā vanaṃ anupariyāsi nārīgaṇapurakkhato obhāsento disā sabbā osadhī viya tārakā. || 962 || 
Vv_V,11[=61].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 963 || 
Vv_V,11[=61].3 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 964 || 
Vv_V,11[=61].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 965 || 
Vv_V,11[=61].5 Ahaṃ manussesu manussabhūto upāsako cakkhumato ahosiṃ pāṇātipātā virato ahosiṃ loke adinnaṃ parivajjayissaṃ. || 966 || 
Vv_V,11[=61].6 Amajjapo na ca musā abhāṇiṃ sakena dārena ca tuṭṭho ahosiṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 967 || 
Vv_V,11[=61].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 968 || 
Vv_V,11[=61].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 969 || 
Dutiyanāgavimānaṃ 
(090) 62 Tatiyanāgavimānavatthu 
Vv_V,12[=62].1 Ko nu dibbena yānena sabbasetena hatthinā turiyatāḷitanigghoso antalikkhe mahīyati. || 970 || 
Vv_V,12[=62].2 Devatā nu 'si gandhabbo ādu Sakko purindado ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayan ti. || 971 || 
Vv_V,12[=62].3 N’ amhi devo na gandhabbo nāpi Sakko purindado Sudhammā nāma ye devā tesaṃ aññataro ahan ti. || 972 || 
Vv_V,12[=62].4 Pucchāma devaṃ Sudhammaṃ puthuṃ katvāna añjaliṃ kiṃ katvā mānuse kammaṃ Sudhammaṃ upapajjatī ti. || 973 || 
Vv_V,12[=62].5 Ucchāgāraṃ tīṇāgāraṃ vatthāgārañ ca yo dade tiṇṇam aññataraṃ datvā Sudhammaṃ upapajjatī ti. || 974 || 
Tatiyanāgavimānaṃ 
63 Cūḷarathavimānavatthu 
Vv_V,13[=63].1 Daḷhadhammā nisārassa dhanuṃ olubbha tiṭṭhasi khattiyo nu 'si rājañño ādu luddo vane caro ti. || 975 || 
Vv_V,13[=63].2 Assakādhipatissāhaṃ bhante putto vane caro nāmaṃ me bhikkhu te brūmi Sujāto iti maṃ vidū. || 976 || 
Vv_V,13[=63].3 Mige gavesamāno 'haṃ ogāhanto brahāvanaṃ migaṃ tañ c’ eva nāddakkhiṃ tañ ca disvā ṭhito ahan ti. || 977 || 
(091) Vv_V,13[=63].4 Svāgataṃ te mahāpuñña atho te adurāgataṃ etto udakam ādāya pāde pakkhālayassu te. || 978 || 
Vv_V,13[=63].5 Idam pi pāniyaṃ sītaṃ ābhataṃ girigabbharā rājaputta tato pītvā santhatasmiṃ upāvisā ti. || 979 || 
Vv_V,13[=63].6 Kalyāṇī vata te vācā savaṇīyā mahāmuni nelā atthavatī vaggu mantā atthañ ca bhāsasi. || 980 || 
Vv_V,13[=63].7 Kā te rati vane viharato isinisabha vadehi puṭṭho tava vacanapathaṃ nisāmayitvā atthadhammapadaṃ samācaremase ti. || 981 || 
Vv_V,13[=63].8 Ahiṃsā sabbapāṇīnaṃ kumār’ amhāka ruccati theyyā ca aticārā ca majjapānā ca ārati, || 982 || 
Vv_V,13[=63].9 Ārati samacariyā ca bāhusaccaṃ kataññutā diṭṭh’ eva dhamme pāsaṃsā dhammā ete pasaṃsiyā ti. || 983 || 
Vv_V,13[=63].10 Santike maraṇaṃ tuyhaṃ oraṃ māsehi pañcahi rājaputta vijānāhi attānaṃ parimocayā ti. || 984 || 
Vv_V,13[=63].11 Katamaṃ svāhaṃ janapadaṃ gantvā kiṃ kammaṃ kiñ ca porisaṃ kāya vā pana vijjāya bhaveyyaṃ ajarāmaro ti. || 985 || 
Vv_V,13[=63].12 Na vijjate so padeso kammaṃ vijjā ca porisaṃ yattha gantvā bhave macco rājaputtājarāmaro. || 986 || 
Vv_V,13[=63].13 Mahaddhanā mahābhogā raṭṭhavanto pi khattiyā pahūtadhanadhaññāse te pi na ajarāmarā. || 987 || 
Vv_V,13[=63].14 Yadi te sutā Andhakaveṇhuputtā sūrā vīrā vikkantappahārino te pi āyukkhayaṃ pattā viddhastā sassatī samā. || 988 || 
Vv_V,13[=63].15 Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā ete c’ aññe ca jātiyā te pi na ajarāmarā. || 989 || 
Vv_V,13[=63].16 Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ ete c’ aññe ca vijjāya te pi no ajarāmarā. || 990 || 
Vv_V,13[=63].17 Isayo cāpi ye santā saññatattā tapassino sarīraṃ te pi kālena vijahanti tapassino. || 991 || 
(092) Vv_V,13[=63].18 Bhāvitattā pi arahanto katakiccā anāsavā nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā ti. || 992 || 
Vv_V,13[=63].19 Subhāsitā atthavatī gāthāyo te mahāmuni nijjhatto 'mhi subhaṭṭhena tvañ ca me saraṇaṃ bhavā ti. || 993 || 
Vv_V,13[=63].20 Mā maṃ tvaṃ saraṇaṃ gaccha tam eva saraṇaṃ vaja Sakyaputtaṃ mahāvīraṃ yam ahaṃ saraṇaṃ gato ti. || 994 || 
Vv_V,13[=63].21 Katarasmiṃ so janapade satthā tumhāka mārisa aham pi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalan ti. || 995 || 
Vv_V,13[=63].22 Puratthimasmiṃ janapade Okkākakulasambhavo satthāsi purisājañño so ca kho parinibbuto ti. || 996 || 
Vv_V,13[=63].23 Sace hi buddho tiṭṭheyya satthā tumhāka mārisa yojanāni sahassāni gaccheyyaṃ payirupāsituṃ. || 997 || 
Vv_V,13[=63].24 Yato ca kho36 {parinibbuto} satthā tumhāka mārisa nibbutam pi mahāvīraṃ gacchāmi saraṇaṃ ahaṃ. || 998 || 
Vv_V,13[=63].25 Upemi saraṇaṃ buddhaṃ dhammañ cāpi anuttaraṃ saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 999 || 
Vv_V,13[=63].26 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho ti. || 1000 || 
Vv_V,13[=63].27 Sahassaraṃsīva yathā mahappabho disaṃ yathā bhāti nabhe anukkamaṃ tathappakāro tav’ ayaṃ mahāratho samantato yojanasatta-m-āyato. || 1001 || 
Vv_V,13[=63].28 Suvaṇṇapaṭṭehi samantam otthaṭo ur’ assa muttāhi maṇīhi cittito lekhā suvaṇṇassa ca rūpiyassa ca sobhanti veḷuriyamayā sunimmitā. || 1002 || 
Vv_V,13[=63].29 Sīsañ c’ idaṃ veḷuriyassa nimmitaṃ yugañ c’ idaṃ lohitakāya cittitaṃ yuttā suvaṇṇassa ca rūpiyassa ca sobhanti assā ca p’ ime manojavā. || 1003 || 
Vv_V,13[=63].30 So tiṭṭhasi hemarathe adhiṭṭhito devānam indo va sahassavāhano pucchāmi tāhaṃ yasavanta kovidaṃ kathaṃ tayā laddho ayaṃ uḷāro ti. || 1004 || 
(093) Vv_V,13[=63].31 Sujāto nām’ ahaṃ bhante rājaputto pure ahuṃ tvañ ca maṃ anukampāya saññamasmiṃ nivesayi. || 1005 || 
Vv_V,13[=63].32 Khīṇāyukañ ca maṃ ñatvā sarīraṃ pādāsi satthuno: 
imaṃ Sujāta pūjehi taṃ te atthāya hehiti. || 1006 || 
Vv_V,13[=63].33 Tāhaṃ gandhehi mālehi pūjayitvā samuyyuto pahāya mānusaṃ dehaṃ upapanno 'mhi Nandanaṃ. || 1007 || 
Vv_V,13[=63].34 Nandanopavane ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhato ti. || 1008 || 
Cūḷarathavimānaṃ 
(094) 64 Mahārathavimānavatthu 
Vv_V,14[=64].1 Sahassayuttaṃ hayavāhanaṃ subhaṃ āruyh’ imaṃ sandanaṃ nekacittaṃ uyyānabhūmiṃ abhito anukkamaṃ purindado bhūtapatīva Vāsavo. || 1009 || 
Vv_V,14[=64].2 Sovaṇṇamayā te rathakubbarā ubho thalehi aṃsehi atīva saṅgatā sujātagumbā naravīraniṭṭhitā virocatī paṇṇarase va cando. || 1010 || 
Vv_V,14[=64].3 Suvaṇṇajālāvatato ratho ayaṃ bahūhi nānāratanehi cittito sunandighoso ca subhassaro ca virocatī cāmarahatthabāhuhi. || 1011 || 
Vv_V,14[=64].4 Imā ca nābhyo manasābhinimmitā rathassa pādantaramajjhabhūsitā imā ca nābhyo satarājicittitā sateratā vijju-12r-iva ppabhāsare. || 1012 || 
Vv_V,14[=64].5 Anekacittāvatato ratho ayaṃ puthū ca nemī ca sahassaraṃsiko tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ turiyam iva ppavāditaṃ. || 1013 || 
(095) Vv_V,14[=64].6 Sirasmiṃ cittaṃ maṇicandakappitaṃ sadā visuddhaṃ ruciraṃ pabhassaraṃ suvaṇṇarājīhi atīva saṅgataṃ veḷuriyarājiva atīva sobhati. || 1014 || 
Vv_V,14[=64].7 Ime ca vāḷī maṇicandakappitā ārohakambū sujavā brahūpamā brahā mahantā balino mahājavā mano tav’ aññāya tath’ eva siṃsare. || 1015 || 
Vv_V,14[=64].8 Ime ca sabbe sahitā catukkamā mano tav’ aññāya tath’ eva siṃsare samaṃ vahantā mudukā anuddhatā āmodamānā turagānam uttamā. || 1016 || 
Vv_V,14[=64].9 Dhunanti vagganti patanti c’ ambare abbhuddhunantā sukate pilandhane tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ turiyam iva ppavāditaṃ. || 1017 || 
Vv_V,14[=64].10 Rathassa ghoso apilandhanāna ca khurassa nādo abhihiṃsanāya ca ghoso suvaggū samitassa suyyati gandhabbaturiyāni vicitrasaṃvane. || 1018 || 
Vv_V,14[=64].11 Rathe ṭhitā tā migamandalocanā āḷārapamhā hasitā piyaṃvadā veḷuriyajālāvatatā tanucchavā sad’ eva gandhabbasuraggapūjitā. || 1019 || 
Vv_V,14[=64].12 Tā rattarattambarapītavāsasā visālanettā abhirattalocanā kule sujātā sutanū sucimhitā rathe ṭhitā pañjalikā upaṭṭhitā. || 1020 || 
Vv_V,14[=64].13 Tā kambukāyuradharā suvāsasā sumajjhimā ūruthan’ ūpapannā vaṭṭ’ aṅgulīyo sumukhā sudassanā rathe ṭhitā pañjalikā upaṭṭhitā. || 1021 || 
Vv_V,14[=64].14 Aññā suveṇī susu missakesiyo samaṃ vibhattāhi pabhassarāhi ca anubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā. || 1022 || 
Vv_V,14[=64].15 Āveḷiniyo padumuppalacchadā alaṅkatā candanasāravāsitā anubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā. || 1023 || 
(096) Vv_V,14[=64].16 Tā māliniyo padumuppalacchadā alaṅkatā candanasāravāsitā anubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā. || 1024 || 
Vv_V,14[=64].17 Kaṇṭhesu te yāni pilandhanāni hatthesu pādesu tath’ eva sīse obhāsayantī dasa sabbaso disā abbhuddayaṃ sāradiko va bhānumā. || 1025 || 
Vv_V,14[=64].18 Vātassa vegena ca sampakampitā bhujesu mālā apilandhanāni ca muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ sabbehi viññūhi sutabbarūpaṃ. || 1026 || 
Vv_V,14[=64].19 Uyyānabhūmyā ca duvaddhato ṭhitā rathā ca nāgā turiyāni ca ssaro tam eva devinda pamodayanti vīṇā yathā pokkharapattabāhuhi. || 1027 || 
Vv_V,14[=64].20 Imāsu vīṇāsu bahūsu vaggusu manuññarūpāsu hadayeritaṃ pati pavajjamānāsu atīva accharā bhamanti kaññā padumesu sikkhitā. || 1028 || 
Vv_V,14[=64].21 Yadā ca gītāni ca vāditāni ca naccāni cemāni samenti ekato ath’ ettha naccanti ath’ ettha accharā obhāsayantī dubhato varitthiyo. || 1029 || 
Vv_V,14[=64].22 So modasi turiyagaṇappabodhano mahīyamāno vajirāvudho-r-iva imāsu vīṇāsu bahūsu vaggusu manuññarūpāsu hadayeritaṃ pati. || 1030 || 
Vv_V,14[=64].23 Kiṃ tvaṃ pure kammam akāsi attanā manussabhūto purimāya jātiyā uposathaṃ kaṃ vā tuvaṃ upāvasi kaṃ dhammacariyaṃ vatam ābhirocayi. || 1031 || 
Vv_V,14[=64].24 Na-y-idaṃ appassa katassa kammuno pubbe suciṇṇassa uposathassa vā iddhānubhāvo vipulo ayaṃ tava yaṃ devasaṅghaṃ abhirocase bhusaṃ. || 1032 || 
Vv_V,14[=64].25 Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchito ti. || 1033 || 
(097) Vv_V,14[=64].26 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalan ti. || 1034 || 
Vv_V,14[=64].27 Jitindriyaṃ buddham anomanikkamaṃ naruttamaṃ Kassapam aggapuggalaṃ avāpurantaṃ amatassa dvāraṃ devātidevaṃ satapuññalakkhaṇaṃ, || 1035 || 
Vv_V,14[=64].28 Tam addasaṃ kuñjaram oghatiṇṇaṃ suvaṇṇasiṅgīnadabimbasādisaṃ disvāna taṃ khippam ahuṃ sucīmano tam eva disvāna subhāsitaddhajaṃ. || 1036 || 
Vv_V,14[=64].29 Tamh’ annapānaṃ athavā pi cīvaraṃ suciṃ paṇitaṃ rasasā upetaṃ pupphābhikiṇṇamhi sake nivesane patiṭṭhapesiṃ sa asaṅgamānaso. || 1037 || 
Vv_V,14[=64].30 Tam annapānena ca cīvarena ca khajjena bhojjena ca sāyanena ca santappayitvā dvipadānam uttamaṃ. 
so saggaso devapure ramām’ ahaṃ. || 1038 || 
Vv_V,14[=64].31 Eten’ upāyena imaṃ niraggaḷaṃ yaññaṃ yajitvā tividhaṃ visuddhaṃ pahāy’ ahaṃ mānusakaṃ samussayaṃ Indūpamo devapure ramām’ ahaṃ. || 1039 || 
Vv_V,14[=64].32 Āyuñ ca vaṇṇañ ca sukhaṃ balañ ca paṇītarūpaṃ abhikaṅkhatā muni annañ ca pānañ ca bahuṃ susaṅkhataṃ patiṭṭhapetabbam asaṅgamānase. || 1040 || 
Vv_V,14[=64].33 Na89-y-imasmim loke parasmiṃ vā pana buddhena seṭṭho va samo va vijjati āhuneyyānaṃ paramāhutiṃ gato puññatthikānaṃ vipulapphalesinan ti. || 1041 || 
Mahārathavimānaṃ 
(098) blank page 
(099) blank page 
(100) Tass’ uddānaṃ: Maṇḍūko Revatī Chatto kakkaṭo dvārapālako dve karaṇīyā dve sūcī tayo nāgā ca dve rathā; purisānaṃ paṭhamo vaggo pavuccatī ti. 
Purisavimāne paṭhamo vaggo Bhāṇavāraṃ tatiyaṃ 
MAHĀRATHAVAGGO PAÑCAMO