You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
84. Evam me sutaṃ. 
Ekaṃ samayaṃ āyasmā Mahā-Kaccāno Madhurāyaṃ viharati Gundāvane. 
Assosi kho rājā Madhuro Avantiputto: Samaṇo khalu bho Kaccāno Madhurāyaṃ viharati Gundāvane; taṃ kho pana bhavantaṃ Kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato, -- paṇḍito vyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho6 c’ eva arahā ca; sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho rājā Madhuro Avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṃ Mahā-Kaccānam dassanāya; yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yen’ āyasmā Mahā-Kaccāno ten’ upasaṃkami, upasaṃkamitvā 
(084) āyasmatā Mahā-Kaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho rājā Madhuro Avantiputto āyasmantaṃ MahāKaccānaṃ etad avoca: Brāhmaṇā, bho Kaccāna, evam āhaṃsu 
-- Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
Idha bhavaṃ Kaccāno kim āhāti? 
Ghoso yeva kho eso, mahārāja, lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
Tad aminā p’ etaṃ; mahārāja, pariyāyena veditabbaṃ yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va settho vaṇṇo, hīno añño vaṇṇo 
--pe-- brahmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
Khattiyassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, brāhmaṇo pi 
’ssāssa, vesso pi ’ssāssa, suddo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti? 
Khattiyassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, brāhmaṇo pi ’ssāssa, vesso pi ’ssāssa, suddo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti. 
Taṃ kim maññasi, mahārāja? 
rāhmaṇassa ce pi ijjheyya dhanena vā dhaññena va rajatena vā jātarūpena vā, brāhmaṇo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, vesso pi ’ssāssa, suddo pi (085) ’ssāssa, khattiyo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti? 
Brāhmaṇassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, vesso pi ’ssāssa, suddo pi ’ssāssa, khattiyo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti. 
Taṃ kim maññasi, mahārāja? 
essassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vesso pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, suddo pi ’ssāssa, khattiyo pi ’ssāssa, brāhmaṇo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti? 
Vessassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vesso pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, suddo pi ’ssāssa, khattiyo pi ’ssāssa, brāhmaṇo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti. 
Taṃ kim maññasi, mahārāja? 
uddassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, khattiyo pi ’ssāssa, brāhmaṇo pi ’ssāssa, vesso pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti? 
Suddassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, khattiyo pi ’ssāssa, brāhmaṇo pi ’ssāssa, vesso pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti. 
Taṃ kiṃ maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā?kathaṃ vā te ettha hotīti? 
(086) Addhā kho, bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti; na ’saṃ ettha kiñci nānākaraṇaṃ samanupassāmīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
dhāssa khattiyo pāṇātipāti adinnādāyi kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhī; kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya? 
no vā? 
athaṃ vā te ettha hotīti? 
Khattiyo pi hi, bho Kaccāna, paṇātipāti adinnādāyi kāmesu micchācārī musāvādī pīsuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhī, kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. 
Evaṃ me ettha hoti, evañ ca pana me etaṃ arahataṃ sutan ti. 
Sādhu sādhu, mahārāja; sādhu kho te etaṃ, mahārāja, evaṃ hoti; sādhu ca pana te etaṃ arahataṃ sutaṃ. 
Taṃ kim maññasi, mahārāja? 
dhāssa brāhmaṇo, idhāssa vesso, idhāssa suddo pāṇātipāti adinnādāyi --pe--12 kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya? 
no vā? 
athaṃ vā te ettha hotīti? 
Suddo pi hi, bho Kaccāna, pāṇātipāti adinnādāyi --pe--12 kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. 
Evañ ca pana me etaṃ arahataṃ sutan ti. 
Sādhu sādhu, mahārāja; sādhu kho te etaṃ, mahārāja, evaṃ hoti; sādhu ca pana te etaṃ arahataṃ sutaṃ. 
Taṃ kim maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā? 
athaṃ vā te ettha hotīti? 
(087) Addhā kho, bho Kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti; na ’saṃ ettha kiñci nānākaraṇaṃ samanupassāmīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brāhmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
dhāssa khattiyo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāvācāya paṭivirato pharusāvācāya paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya? 
no vā? 
athaṃ vā te ettha hotīti? 
Khattiyo pi hi, bho Kaccāna, pāṇātipatā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāvācāya paṭivirato pharusāvācāya paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhī kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya. 
Evam me ettha hoti, evañ ca pana me etaṃ arahatam sutan ti. 
Sādhu sādhu, mahārāja; sādhu kho te etaṃ, mahārāja, evaṃ hoti; sādhu ca pana te etaṃ arahataṃ sutaṃ. 
Taṃ kim maññasi, mahārāja? 
dhāssa brāhmaṇo, idhāssa vesso, idhāssa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato 
--pe-- sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya? 
no vā? 
athaṃ vā te ettha hotīti ti? 
Suddo pi hi, bho Kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya. 
Evam me ettha hoti, evañ ca pana me etaṃ arahataṃ sutan ti. 
Sādhu sādhu, mahārāja; sādhu kho te etaṃ, mahārāja, evaṃ hoti; sādhu ca pana te etaṃ arahataṃ sutaṃ. 
Taṃ kim maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā? 
athaṃ vā te ettha hotīti? 
(088) Addhā kho, bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti; na ’sam ettha kiñci nānākaraṇaṃ samanupassāmīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbaṃ, yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño yaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
dha khattiyo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya; tañ ce te purisā gahetvā dasseyyuṃ: 
Ayan te, deva. 
coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti;-- kinti naṃ kareyyāsīti? 
Ghāteyyāma vā, bho Kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. 
Taṃ kissa hetu? 
Yā hi ’ssa, bho Kaccāna, pubbe khattiyo ti samaññā, sā ’ssa antarahitā; coro t’ eva saṅkhaṃ gacchatīti. 
Taṃ kim maññasi, mahārāja? 
dha brāhmaṇo, idha vesso, idha suddo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya; tañ ce te purisā gahetvā dasseyyuṃ: Ayan te, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti; -- kinti naṃ kareyyāsīti? 
Ghāteyyāma vā, bho Kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. 
Taṃ kissa hetu? 
Yā hi ’ssa, bho Kaccāna, pubbe suddo ti samaññā, sa ’ssa antarahitā, coro t’ eva saṅkhaṃ gacchatīti. 
Taṃ kim maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā? 
athaṃ vā te ettha hotīti? 
Addhā kho, bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, na ’saṃ ettha kiñci nānākaraṇaṃ samanupassāmīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, (089) hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
dha khattiyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo;-- kinti naṃ kareyyāsīti? 
Abhivādeyyāma vā, bho Kaccāna, paccuṭṭheyyāma vā, āsanena vā nimanteyyāma, abhinimanteyyāma pi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. 
Taṃ kissa hetu? 
Yā hi ’ssa, bho Kaccāna, pubbe khattiyo ti samaññā, sā ’ssa antarahitā. 
samaṇo t’ eva saṅkhaṃ gacchatīti. 
Taṃ kim maññasi, mahārāja? 
dha brāhmaṇo, idha vesso, idha suddo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo;-- kinti naṃ kareyyāsīti? 
Abhivādeyyāma vā, bho Kaccāna, paccuṭṭheyyāma vā, āsanena vā nimanteyyāma, abhinimanteyyāma pi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. 
Taṃ kissa hetu? 
Yā hi ’ssa, bho Kaccāna, pubbe suddo ti samaññā, sā ’ssa antarahitā, samaṇo t’ eva saṅkhaṃ gacchatīti. 
Taṃ kim maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā? 
athaṃ vā te ettha hotīti? 
Addhā kho, bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, na ’saṃ ettha kiñci nānākaraṇaṃ samanupassamīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbam, yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño 
{vaṇṇo}; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
(090) Evaṃ vutte rājā Madhuro Avantiputto āyasmantaṃ Mahā-Kaccānaṃ etad avoca: Abhikkantaṃ, bho Kaccāna, abhikkantaṃ, bho Kaccāna. Seyyathāpi, bho Kaccāna, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam eva bhotā Kaccānena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Kaccānaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca; upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
Mā kho maṃ tvaṃ, mahārāja, saraṇaṃ agamāsi. 
Tam eva tvaṃ Bhagavantaṃ saraṇaṃ gaccha yam ahaṃ saraṇaṃ gato ti. 
Kahaṃ pana, bho Kaccāna, etarahi so Bhagavā viharati arahaṃ sammāsambuddho ti? 
Parinibbuto kho, mahārāja, etarahi so Bhagavā arahaṃ sammāsambuddho ti. 
Sace hi mayaṃ, bho Kaccāna, suṇeyyāma tam Bhagavantaṃ dasasu yojanesu, dasa pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Sace hi mayaṃ, bho Kaccāna, suṇeyyāma taṃ Bhagavantaṃ vīsatiyā yojanesu, tiṃsatiyā yojanesu, cattālīsāya yojanesu, paññāsāya yojanesu, -- paññāsam pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Yojanasate ce pi mayam, bho Kaccāna, suṇeyyāma taṃ Bhagavantaṃ, yojanasatam pi mayaṃ gaccheyyāma tam Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Yato ca kho, bho Kaccāna, parinibbuto so Bhagavā, parinibbutam pi mayaṃ taṃ Bhagavantaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca; upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
MADHURA-SUTTAṂ CATUTTHAṂ.