You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(091) 85. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. 
Tena kho pana samayena Bodhissa rājakumārassa Kokanado nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 
Atha kho Bodhi rājakumāro Sañjikāputtaṃ māṇavaṃ āmantesi: Ehi tvam, samma Sañjikāputta, yena Bhagavā ten’ upasaṃkama; upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 
Bodhi, bhante, rājakumāro Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti; evañ ca vadehi: Adhivāsetu kira, bhante, Bhagavā Bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. 
Evaṃ bho ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭisutvā yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Sañjikāputto māṇavo Bhagavantaṃ etad avoca: 
-- Bodhi, bho Gotama, rājakumāro bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, evañ ca vadeti: Adhivāsetu kira bhavaṃ Gotamo Bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Sañjikāputto māṇavo Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā yena Bodhi rājakumāro ten’ upasaṃkami; upasaṃkamitvā Bodhiṃ rājakumāraṃ etad avoca: Avocumhā kho mayaṃ bhoto vacanena taṃ bhagavantaṃ Gotamaṃ: Bodhi, bho Gotama, rājakumāro 
(092) bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, evañ ca vadeti:-- Adhivāsetu kira bhavaṃ Gotamo Bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. 
Adhivutthañ ca pana samaṇena Gotamenāti. 
Atha kho Bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Kokanadañ ca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā Sañjikāputtaṃ mānavaṃ āmantesi: Ehi tvaṃ, samma Sañjikāputta, yena Bhagavā ten’ upasaṃkama upasaṃkamitvā Bhagavato kālaṃ ārocehi -- Kālo, bhante, niṭṭhitaṃ bhattan ti. 
Evaṃ bho ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭisutvā yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā Bhagavato kālaṃ ārocesi -- Kālo, bho Gotama, niṭṭhitaṃ bhattan ti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Bodhissa rājakumārassa nivesanaṃ ten’ upasaṃkami. 
Tena kho pana samayena Bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti Bhagavantaṃ āgamayamāno. 
Addasā kho Bodhi rājakumāro Bhagavantaṃ dūrato va āgacchantaṃ; disvāna paccuggantvā Bhagavantaṃ abhivādetvā purakkhitvā yena Kokanado pāsādo ten’ upasaṃkami. 
Atha kho Bhagavā pacchimaṃ sopānakaḷevaraṃ nissāya aṭṭhāsi. 
Atha kho Bodhi rājakumāro Bhagavantaṃ etad avoca:-- Abhirūhatu, bhante, Bhagavā dussāni; abhirūhatu Sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. 
Evaṃ vutte Bhagavā tuṇhī ahosi. 
Dutiyam pi kho Bodhi rājakumāro Bhagavantaṃ etad avoca: Abhirūhatu, bhante, Bhagavā dussāni; abhirūhatu Sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. 
Dutiyam pi kho Bhagavā tuṇhī ahosi. 
Tatiyam pi kho Bodhi rājakumāro Bhagavantaṃ etad avoca: Abhirūhatu . . . sukhāyāti. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ apalokesi. 
Atha kho (093) āyasmā Ānando Bodhiṃ rājakumāraṃ etad avoca: Saṃharantu rājakumāra, dussāni; na Bhagavā celapattikaṃ akkamissati, pacchimaṃ janataṃ Tathāgato apaloketīti. 
Atha kho Bodhi rājakumāro dussāni saṃharāpetvā upari Kokanade pāsāde āsanāni paññāpesi. 
Atha kho Bhagavā Kokanadaṃ pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
Atha kho Bodhi rājakumāro Buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho Bodhi rājakumāro Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Bodhi rājakumāro Bhagavantaṃ etad avoca:-- Mayhaṃ kho, bhante, evaṃ hoti, -- Na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabban ti. 
Mayham pi kho, rājakumāra, pubbe va sambodhā anabhisambuddhassa Bodhisattass’ eva sato etad ahosi:-- Na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabban ti. 
So kho ahaṃ, rājakumara, aparena samayena daharo va samāno susu kāḷakeso (repeat from Vol. 
I p. 163 1.28 to p.167 1.8; for bhikkhave substitute rājakumāra) . . . alam idaṃ padhānāyāti. 
Api ’ssu maṃ, rājakumāra, tisso upamā paṭibhaṃsu . . . (repeat from Vol.I p.2406 1.30 to p.249 1.21; for Aggivesana substitute rājakumāra) . . . ātāpino pahitattassa viharati. 
Tassa mayhaṃ, rājakumāra, etad ahosi: Adhigato kho.. repeat from Vol.I p.167 1.31 to 8 p.173 1.6; for bhikkhave substitute (094) rājakumāra) . . . āharanti tena chabbaggo yāpema. 
Atha kho, rājakumāra, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā na cirass’ eva yass’ aṭṭhāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsūti. 
Evaṃ vutte Bodhi rājakumāro Bhagavantaṃ etad avoca: 
Kīvacirena nu kho, bhante, bhikkhu Tathāgataṃ vināyakaṃ labhamāno yass’ aṭṭhāya kulaputtā . . . vihareyyāti? 
Tena hi, rājakumāra, taṃ yev’ ettha paṭipucchissāmi. 
Yathā te khameyya tathā taṃ vyākareyyāsi. 
Taṃ kim maññasi, rājakumāra? 
usalo tvaṃ hatthārūyhe aṅkusagayhe sippe ti? 
Evaṃ, bhante, kusalo ahaṃ haṭṭhārūyhe aṅkusagayhe sippe ti. 
Taṃ kim maññasi, rājakumāra? 
dha puriso āgaccheyya:-- Bodhi rājakumāro hatthārūyhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmīti. 
So c’ assa assaddho, yāvatakaṃ saddhena pattabbaṃ, taṃ na sampāpuṇeyya. 
So c’ assa bavhābādho, yāvatakaṃ appābādhena pattabbaṃ, taṃ na sampāpuṇeyya. 
So c’ assa saṭho māyāvī, yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ, taṃ na sampāpuṇeyya. 
So c’ assa kusīto, yāvatakaṃ āraddhaviriyena pattabbaṃ, taṃ na sampāpuṇeyya. 
So c’ assa duppañño, yāvatakaṃ paññāvatā pattabbaṃ, taṃ na sampāpuṇeyya. 
Taṃ kim maññasi, rājakumāra? 
pi nu so puriso tava santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkheyyāti? 
Ekamekena pi, bhante, aṅgena samannāgato so puriso na mama santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. 
Ko pana vādo pañcah’ aṅgehīti? 
Taṃ kim maññasi, rājakumāra? 
dha puriso āgaccheyya: 
(095) Bodhi rājakumāro hatthārūyhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmīti. 
So c’ assa saddho, yāvatakaṃ saddhena pattabbaṃ, taṃ sampāpuṇeyya. 
So c’ assa appābādho, yāvatakaṃ appābādhena pattabbaṃ, taṃ sampāpuṇeyya. 
So c’ assa asaṭho amāyāvī, yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ, taṃ sampāpuṇeyya. 
So c’ assa āraddhaviriyo, yāvatakaṃ āraddhaviriyena pattabbaṃ, taṃ sampāpuṇeyya. 
So c’ assa paññavā yāvatakaṃ paññāvatā pattabbaṃ, taṃ sampāpuṇeyya. 
Taṃ kim maññasi, rājakumāra? 
pi nu so puriso tava santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkheyyāti? 
Ekamekena pi. bhante, aṅgena samannāgato so puriso mama santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. 
Ko pana vādo pañcah’ aṅgehīti? 
Evam eva kho, rājakumāra, pañc’ imāni padhāniyaṅgāni. 
Katamāni pañca? 
dha, rājakumāra, bhikkhu saddho hoti saddahati Tathāgatassa bodhiṃ: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. 
Appābādho hoti appātiṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. 
Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikatvā satthari vā viññūsu vā sabrahmacārīsu. 
Āraddhaviriyo viharati, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhūro kusalesu dhammesu. 
Paññāvā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
Imāni kho, rājakumāra, pañca padhāniyaṅgāni. 
Imehi kho, rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu Tathāgataṃ vināyakaṃ labhamāno yass’ atthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja (096) vihareyya satta vassāni. 
Tiṭṭhatu, rājakumāra, satta vassāni. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . 
. . . vihareyya cha vassāni, -- pe -- pañca vassāni, cattāri vassāni, tīṇi vassāni, dve vassāni, ekaṃ vassaṃ. Tiṭṭhatu, rājakumāra, ekaṃ vassaṃ. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . vihareyya satta māsāni. 
Tiṭṭhatu, rājakumāra satta māsāni. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . vihareyya . . . cha māsāni -- pe -- pañca māsāni, cattāri māsāni, tīṇi māsāni, dve māsāni, ekaṃ māsaṃ, addhamāsaṃ. Tiṭṭhatu, rājakumāra, addhamāso. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . vihareyya satta rattindivāni. 
Tiṭṭhatu, rājakumāra, satta rattindivāni. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . vihareyya cha rattindivāni 
-- pe -- pañca rattindivāni, cattāri rattindivāni, tīṇi rattindivāni, dve rattindivāni, ekaṃ rattindivaṃ. Tiṭṭhatu, rājakumāra, eko rattindivo. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu Tathāgataṃ vināyakaṃ labhamāno sāyam anusiṭṭho pāto visesaṃ adhigamissati, pātam anusiṭṭho sāyaṃ visesaṃ adhigamissatīti. 
Evam vutte Bodhi rājakumāro Bhagavantaṃ etad avoca: 
Aho Buddho, aho dhammo, aho dhammassa svākkhātatā; yatra hi nāma sāyam anusiṭṭho pāto visesam adhigamissati, pātam anusiṭṭho sāyaṃ visesaṃ adhigamissatīti. 
Evaṃ vutte Sañjikāputto māṇavo Bodhi-rājakumaraṃ etad avoca: Evam eva panāyaṃ bhavaṃ Bodhi: Aho Buddho aho dhammo aho dhammassa svākkhātatā ti vadeti, atha ca pana na: taṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ cāti. 
Mā hevaṃ, samma Sañjikāputta, avaca; mā hevaṃ, samma Sañjikāputta, avaca. 
Sammukhā me taṃ, samma Sañjikāputta, ayyāya sutaṃ (097) sammukhā paṭigahītaṃ. Ekamidaṃ, samma Sañjikāputta, samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Atha kho me ayyā kucchivatī yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnā kho me ayyā Bhagavantaṃ etad avoca: 
Yo me ayaṃ, bhante, kucchigato kumārako vā kumārikā vā, so Bhagavantaṃ saraṇaṃ gacchati dhammañ ca bhikkhusaṃghañ ca; upāsakan taṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
Ekamidaṃ, samma Sañjikāputta, samayaṃ Bhagavā idh’ eva Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. 
Atha kho maṃ dhātī aṅkena vāhitvā yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho mama dhātī Bhagavantaṃ etad avoca: 
Ayaṃ, bhante, Bodhi rājakumāro Bhagavantaṃ saraṇaṃ gacchati dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ taṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
Esāhaṃ, samma Sañjikāputta, tatiyam pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakam maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
BODHIRĀJAKUMĀRASUTTAṂ PAÑCAMAṂ.