You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
99. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Subho māṇavo Todeyyaputto Sāvatthiyaṃ paṭivasati aññatarassa gahapatissa nivesane kenacid eva karaṇīyena. 
Atha kho Subho māṇavo Todeyyaputto yassa gahapatissa nivesane paṭivasati taṃ gahapatiṃ etad avoca:-- Sutaṃ me taṃ gahapati: Avivittā Sāvatthi arahantehīti. 
Kan nu kh’ ajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmāti? 
Ayaṃ, bhante, Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Taṃ, bhante, Bhagavantaṃ payirupāsassūti. 
(197) Atha kho Subho māṇavo Todeyyaputto tassa gahapatissa paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Subho māṇavo Todeyyaputto Bhagavantaṃ etad avoca: 
-- Brāhmaṇā, bho Gotama, evam āhaṃsu: Gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ; na pabbajito ārādhako hoti ñāyaṃ dhammaṃ kusalan ti. 
Idha bhavaṃ Gotamo kim āhāti? 
Vibhajjavādo kho aham ettha, māṇava; nāham ettha ekaṃsavādo. 
Gihissa vā ’haṃ, māṇava, pabbajitassa vā micchāpaṭipattiṃ na vaṇṇemi. 
Gihī vā hi, māṇava, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu na ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. 
Gihissa vā ’haṃ, māṇava, pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi. 
Gihī vā hi, māṇava, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalan ti. 
Brāhmaṇā, bho Gotama, evam āhaṃsu: Mahaṭṭhaṃ idaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ gharāvāsakammaṭṭhānaṃ mahapphalaṃ hoti; appaṭṭhaṃ idaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ pabbajjākammaṭṭhānaṃ appaphalaṃ hotīti. 
Idha bhavaṃ Gotamo kim āhāti? 
Ettha pi kho ahaṃ, māṇava, vibhajjavādo, nāham ettha ekaṃsavādo. 
Atthi, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Atthi, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Atthi, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Atthi, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Katamañ ca, (198) māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti? 
Kasī kho, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Katamañ ca, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti? 
Kasī yeva kho, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Katamañ ca, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānam appaphalaṃ hoti? 
Vaṇijjā kho, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Katamañ ca, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti? 
Vaṇijjā yeva kho, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Seyyathāpi, māṇava, kasī kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti, evam eva kho, māṇava, gharāvāsakammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Seyyathāpi, māṇava, kasī yeva kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti, evam eva kho, māṇava, gharāvāsakammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Seyyathāpi, māṇava, vaṇijjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti, evam eva kho, māṇava, pabbajjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Seyyathāpi, māṇava, vaṇijjā yeva kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti, evam eva (199) kho, māṇava, pabbajjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hotīti. 
Brāhmaṇā, bho Gotama, pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, sace te agaru, sādhu te pañca dhamme imasmiṃ parisatiṃ bhāsassūti. 
Na kho me, bho Gotama, garu, yatth’ assu bhavanto vā nisinnā bhavantarūpā vā ti. 
Tena hi, māṇava, bhāsassūti. 
Saccaṃ kho, bho Gotama, brāhmaṇā paṭhamaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Tapaṃ kho, bho Gotama, brāhmaṇā dutiyaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Brahmacariyaṃ kho, bho Gotama, brāhmaṇā tatiyaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Ajjhenam kho, bho Gotama, brāhmaṇā catutthaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Cāgaṃ kho, bho Gotama, brāhmaṇā pañcamaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Brāhmaṇā, bho Gotama, ime pañca dhamme paññāpenti puññassa kiriyāya kusalassa arādhanāyāti. 
Idha bhavaṃ Gotamo kim āhāti? 
Kiṃ pana, māṇava? 
tthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āha: Ahaṃ imesaṃ pañcannaṃ dhammānaṃ abhiññā sacchikatvā vipākaṃ pavedemīti? 
No h’ idaṃ, bho Gotama. 
Kiṃ pana, māṇava? 
tthi koci brāhmaṇānaṃ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā yo evam āha: Ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemīti? 
No h’ idaṃ, bho Gotama. 
(200) Kiṃ pana, māṇava? 
e pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti bhāsitam anubhāsanti vācitaṃ anuvācenti, -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, -- te pi evam āhaṃsu: Mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemāti? 
No h’ idaṃ, bho Gotama. 
Iti kira, māṇava, na ’tthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āha: Ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemīti. 
Na tthi koci brāhmaṇānaṃ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā yo evam āha: Ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemīti. 
Ye pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro . . . (&c. as above, inserting na before evam āhaṃsu) . . . pavedemāti. 
Seyyathāpi, māṇava, andhaveṇi paramparā saṃsatta purimo pi na passati majjhimo pi na passati pacchimo pi no passati, -- evam eva kho, maṇava, andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati, purimo pi na passati majjhimo pi na passati pacchimo pi na passatīti. 
Evaṃ vutte Subho māṇavo Todeyyaputto Bhagavatā andhaveṇūpamena vuccamāno kupito anattamano Bhagavantaṃ yeva khuṃsento Bhagavantaṃ yeva vambhento Bhagavantaṃ yeva vadamāno: Samaṇo Gotamo pāpiko bhavissatīti, Bhagavantaṃ etad avoca: Brāhmaṇo, bho Gotama, Pokkharasāti Opamañño Subhagavaniko evam āha: Evaṃ eva pan’ im’ eke samaṇabrāhmaṇā uttarimanussadhammā alamariyañāṇadassanavisesaṃ paṭijānanti; tesaṃ idaṃ bhā-(201)sitaṃ hassakaṃ yeva sampajjati, nāmakaṃ yeva sampajjati, rittakaṃ yeva sampajjati, tucchakaṃ yeva sampajjati. 
Kathaṃ hi nāma manussabhūto uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhissati vā sacchi vā karissatīti, n’ etaṃ ṭhānaṃ vijjatīti. 
Kim pana, māṇava, brāhmaṇo Pokkharasāti Opamañño Subhagavaniko sabbesaṃ yeva samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānātīti? 
Sakāya pi hi, bho Gotama, puṇṇikāya dāsiyā brāhmaṇo Pokkharasāti Opamañño Subhagavaniko na cetasā ceto paricca pajānāti, kuto pana sabbesaṃ yeva samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānissatīti. 
Seyyathāpi, māṇava, jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamāni, na passeyya tārakarūpāni, na passeyya candimasuriye; so evaṃ vadeyya: Na ’tthi kaṇhasukkāni rūpāni, na ’tthi kaṇhasukkānaṃ rūpānaṃ dassāvī; na ’tthi nīlakāni rūpāni, na ’tthi nīlakānaṃ rūpānaṃ dassāvī; na ’tthi pītakāni rūpāni, na ’tthi pītakānaṃ rūpānaṃ dassāvī; na ’tthi lohitakāni rūpāni, na ’tthi lohitakānaṃ rūpānaṃ dassāvī; na ’tthi mañjeṭṭhakāni rūpāni, na ’tthi mañjeṭṭhakānaṃ rūpānaṃ dassāvī; na ’tthi samavisamaṃ, na ’tthi samavisamassa dassāvī; na ’tthi tārakarūpāni, na ’tthi tārakarūpānaṃ dassāvī; na ’tthi candimasuriyā, na ’tthi candimasuriyānaṃ dassāvī. 
Aham etaṃ na jānāmi; aham etaṃ na passāmi; tasmā na ’tthīti. 
Sammā nu kho so, māṇava, vadamāno vadeyyāti? 
No h’ idaṃ, bho Gotama. 
Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṃ rūpānaṃ dassāvī; atthi nīlakāni rūpāni, atthi nīlakānaṃ rūpānaṃ dassāvī, . . . atthi candimasuriyā, atthi candimasuriyānaṃ dassāvī. 
Ahaṃ etaṃ (202) na jānāmi, aham etaṃ na passāmi, tasmā na ’tthīti na hi so, bho Gotama, sammā vadamāno vadeyyāti. 
Evam eva kho, māṇava, brāhmaṇo Pokkharasāti Opamañño Subhagavaniko andho acakkhuko. 
So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti, n’ etaṃ ṭhānaṃ vijjati. 
Taṃ kiṃ maññasi, māṇava? 
e te Kosalakā brāhmaṇamahāsālā, seyyathīdaṃ Caṅkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasāti brāhmaṇo Jāṇussoṇī brāhmaṇo pitā vā te Todeyyo, -- katamā nesaṃ seyyo, yaṃ vā te sammusā vācaṃ bhāseyvuṃ yaṃ vā asammusāti? 
Sammusā, bho Gotama. 
Katamā tesaṃ seyyo, yaṃ vā te mantā vācaṃ bhāseyyuṃ, yaṃ vā amantā ti? 
Mantā, bho Gotama. 
Katamā tesaṃ seyyo, yaṃ vā te paṭisaṅkhāya vācaṃ bhāseyyuṃ yaṃ vā apaṭisaṅkhāyāti? 
Paṭisaṅkhāya, bho Gotama. 
Katamā tesaṃ seyyo, yaṃ vā te atthasaṃhitaṃ vācaṃ bhāseyyuṃ, yaṃ vā anatthasaṃhitan ti? 
Atthasaṃhitam, bho Gotama Taṃ kiṃ maññasi, māṇava? 
adi evaṃ sante brāhmaṇena Pokkharasātinā Opamaññena Subhagavanikena sammusā vācā bhasitā asammusā vā ti? 
Asammusā, bho Gotama. 
Mantā vācā bhāsitā, amantā vā ti? 
Amantā, bho Gotama. 
Paṭisaṅkhāya vācā bhāsitā, apaṭisaṅkhāya vā ti? 
Apaṭisaṅkhāya, bho Gotama. 
Atthasaṃhitā vācā bhāsitā anatthasaṃhitā vā ti? 
Anatthasaṃhitā, bho Gotama. 
(203) Pañca kho ime, māṇava, nīvaraṇā. 
Katame pañca? -- Kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. 
Ime kho, māṇava, pañca nīvaraṇā. 
Imehi kho, māṇava, pañcahi nīvaraṇehi brāhmaṇo Pokkharasāti Opamañño Subhagavaniko āvaṭo nivuto ophuto pariyonaddho. 
So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti, -- n’ etaṃ ṭhānaṃ vijjati, Pañca kho ime, māṇava, kāmaguṇā. 
Katame pañca? -- Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā sotaviññeyyā saddā, --pe-- ghānaviññeyyā gandhā, jivhāviññeyyā rasā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, māṇava, pañca kāmaguṇā. 
Imehi kho, māṇava, pañcahi kāmaguṇehi brāhmaṇo Pokkharasāti Opamañño Subhagavaniko gathito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati. 
So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti, -- n’ etaṃ thānaṃ vijjati. 
Taṃ kiṃ maññasi, māṇava? 
aṃ vā tiṇakaṭṭhupādānaṃ paṭicca aggiṃ jāleyya, yaṃ vā nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ jāleyya, -- katamo nu khvassa aggi accimā ca vaṇṇimā ca pabhassaro cāti? 
Sace taṃ, bho Gotama, ṭhānaṃ nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ jālituṃ, svāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti. 
Aṭṭhānaṃ kho etaṃ, māṇava, anavakāso, yaṃ nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ jāleyya aññatra iddhimatā. 
Seyyathāpi, māṇava, tiṇakaṭṭhupādānaṃ paṭicca aggi jalati, tathūpamāhaṃ, māṇava, imaṃ pītiṃ vadāmi, yāyaṃ pīti (204) pañca kāmaguṇe paṭicca. 
Seyyathāpi, māṇava, nissaṭṭha- 
{tiṇakaṭṭhupādānaṃ}1 paṭicca aggi jalati, tathūpamāhaṃ, māṇava, imam pītiṃ vadāmi, yāyam pīti aññatr’ eva kāmehi aññatra akusalehi dhammehi. 
Katamā ca, māṇava, pīti aññatr’ eva kāmehi aññatra akusalehi dhammehi? 
Idha, māṇava, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi paṭhamajjhānaṃ upasampajja viharati; ayam pi kho, māṇava, pīti aññatr’ eva kāmehi aññatr’ akusalehi dhammehi. 
Puna ca paraṃ, māṇava, bhikkhu vitakkavicārānaṃ vūpasamā -- pe -- dutiyajjhānaṃ upasampajja viharati; ayaṃ pi kho, māṇava, pīti aññatr’ eva kāmehi aññatr’ akusalehi dhammehi. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, kam ettha brāhmaṇā dhammaṃ mahapphalataraṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti? 
Ye ’me, bho Gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cāgam ettha brāhmaṇā {dhammaṃ} mahapphalataraṃ paññāpenti puññassa {kiriyāya} kusalassa ārādhanāyāti. 
Taṃ kiṃ maññasi, māṇava? 
dha aññatarassa brāhmaṇassa mahāyañño paccupaṭṭhito assa; atha dve brāhmaṇā āgaccheyyuṃ: Itthannāmassa brāhmaṇassa mahāyaññaṃ anubhavissāmāti; tatth’ ekassa brāhmaṇassa evam assa: Aho vata aham eva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na añño brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍan ti; ṭhānaṃ kho pan’ etaṃ, māṇava, vijjati, yaṃ añño brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na so brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ; Añño brāhmaṇo labhati bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, nāhaṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍan ti, iti (205) so kupito hoti anattamano;-- imassa pana, māṇava. 
brāhmaṇā kiṃ vipākaṃ paññāpentīti? 
Na khvettha, bho Gotama, brāhmaṇā evaṃ dānaṃ denti: 
Iminā paro kupito hotu anattamano ti. 
Atha khvettha brāhmaṇā anukampājātikaṃ yeva dānaṃ dentīti? 
Evaṃ sante kho, māṇava, brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthu hoti yadidaṃ anukampājātikan ti? 
Evaṃ sante, bho Gotama, brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthu hoti yadidaṃ anukampājātikan ti. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, ime tvaṃ pañca dhamme kattha bahulaṃ samanupassasi gahaṭṭhesu vā pabbajitesu vā ti? 
Ye ’me, bho Gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesu. 
Gahaṭṭho hi, bho Gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ saccavādī hoti. 
Pabbajito kho pana, bho Gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ saccavādī hoti. 
Gahaṭṭho hi, bho Gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na sataṭaṃ samitaṃ tapassī hoti, brahmacārī hoti, sajjhāyabahulo hoti, cāgabahulo hoti. 
Pabbajito kho pana, bho Gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ tapassī hoti, brahmacārī hoti, sajjhāyabahulo hoti, cāgabahulo hoti. Ye ’me, bho Gotama, samaṇabrāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi, appaṃ gahaṭṭhesūti. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cittassāhaṃ ete (206) parikkhāre vadāmi, yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya. 
Idha, māṇava, bhikkhu saccavādī hoti, so saccavādī ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ yan taṃ kusalūpasaṃhitaṃ pāmujjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi, yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya. 
Idha, māṇava, bhikkhu tapassī hoti brahmacārī hoti sajjhāyabahulo hoti cāgabahulo hoti, so cāgabahulo ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, yañ taṃ kusalūpasaṃhitaṃ pāmujjaṃ cittassāhaṃ etaṃ parikkhāraṃ vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cittassāhaṃ ete parikkhāre vadāmi, yadidaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāyāti. 
Evaṃ vutte Subho māṇavo {Todeyyaputto} Bhagavantaṃ etad avoca:-- Sutaṃ me taṃ, bho Gotama: Samaṇo Gotamo Brahmānaṃ sahavyatāya maggaṃ jānātīti. 
Taṃ kiṃ maññasi, māṇava? 
sanne ito Naḷakāragāmo? 
Nayito dūre Naḷakāragāmo ti? 
Evam bho. 
Āsanne ito Naḷakāragāmo, nayito dūre Naḷakāragāmo ti. 
Taṃ kiṃ maññasi, māṇava? 
dh’ assa puriso Naḷakāragāme jātavaddho, tam enaṃ Naḷakāragāmato tāvadeva avasaṭaṃ Naḷakāragāmassa maggaṃ puccheyyuṃ, -- siyā nu kho, māṇava, tassa purisassa Naḷakāragāme jātāvaddhassa Naḷakāragāmassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā ti? 
No h’ idaṃ, bho Gotama. 
Taṃ kissa hetu? 
Amu hi, bho Gotama, puriso Naḷakāragāme jātavaddho; tassa sabbān’ eva Naḷakāragāmassa maggāni suviditānīti. 
Siyā nu kho, māṇava, tassa purisassa Naḷakāragāme jātavaddhassa Naḷakāragāmassa maggaṃ puṭṭhassa dandhā-(207)yitattaṃ vā vitthāyitattaṃ vā. 
Na tveva Tathāgatassa, brahmalokaṃ vā brahmalokagāminiṃ vā paṭipadaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā. 
Brahmānañ cāhaṃ, māṇava, pajānāmi, brahmalokañ ca brahmalokagāminiñ ca paṭipadaṃ, yathāpaṭipanno ca brahmalokaṃ upapanno, tañ ca pajānāmīti. 
Sutaṃ me taṃ, bho Gotama: Samaṇo Gotamo Brahmānaṃ sahavyatāya maggaṃ desetīti. 
Sādhu me bhavaṃ Gotamo Brahmānaṃ sahavyatāya maggaṃ desetūti. 
Tena hi, māṇava, suṇāhi sadhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti Subho māṇavo Todeyyaputto Bhagavato paccassosi. 
Bhagavā etad avoca:-- Katamo ca, māṇava, Brahmānaṃ sahavyatāya maggo? 
Idha, māṇava, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, 
{tathā} tatiyaṃ tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. 
Evaṃ bhāvitāya kho, māṇava, mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. 
Seyyathāpi, māṇava, balavā saṅkadhamo appakasiren’ eva catuddisā viññāpeyya; evam eva kho, māṇava, evaṃ bhāvitāya mettāya cetovimuttiyā, yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. 
Ayam pi kho, māṇava, Brahmānaṃ sahavyatāya maggo. 
Puna ca paraṃ, māṇava, bhikkhu karuṇāsahagatena cetasā -- pe -- muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena ap-(208)pamāṇena averena abyāpajjhena pharitvā viharati. 
Evaṃ bhāvitāya kho, māṇava, upekhāya cetovimuttiyā, yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. 
Seyyathāpi, māṇava, balavā saṅkhadhamo appakasiren’ eva catuddisā viññāpeyya, evam eva kho, māṇava, evaṃ bhāvitāya upekhāya cetovimuttiyā, yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. 
Ayaṃ pi kho, māṇava, Brahmānaṃ sahavyatāya maggo ti. 
Evaṃ vutte Subho māṇavo Todeyyaputto Bhagavantam etad avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathāpi, bho Gotama, nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti, -- evam evaṃ bhoto Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca. 
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Handa ca dāni mayaṃ, bho Gotama, gacchāma; bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, māṇava, kālaṃ maññasīti. 
Atha kho Subho māṇāvo Todeyyaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Tena kho pana samayena Jāṇussoṇī brāmaṇo sabbasetena vaḷavābhirathena Sāvatthiyā niyyāti divādivassa. 
Addasā kho Jāṇussoṇī brāhmaṇo Subhaṃ māṇavaṃ Todeyyaputtaṃ dūrato va āgacchantaṃ, disvā Subhaṃ māṇavaṃ Todeyyaputtam etad avoca: Handa kuto nu bhavaṃ Bhāradvājo āgacchati divādivassāti? 
Ito hi kho ahaṃ, bho, āgacchāmi samaṇassa Gotamassa santikā ti. 
Taṃ kiṃ maññasi, bhavaṃ Bhāradvājo? 
amaṇassa Gotamassa paññāveyyattiyaṃ paṇḍito maññe ti? 
(209) Ko cāhaṃ, bho, ko ca samaṇassa Gotamassa paññāveyyattiyaṃ jānissāmi, so pi nun’ assa tādiso va yo samaṇassa Gotamassa paññāveyyattiyaṃ jāneyyāti. 
Uḷārāya khalu bhavaṃ Bhāradvājo samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatīti. 
Ko cāham bho, ko ca samaṇaṃ Gotamaṃ {pasaṃsissāmi?} 
{Pasatthapasattho} {ca} so bhavaṃ Gotamo seṭṭho devamanussānaṃ, ye c’ ime, bho, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cittassa te samaṇo Gotamo parikkhāre vadati, yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti. 
Evaṃ vutte Jāṇussoṇī brāhmaṇo sabbasetā vaḷavābhirathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim paṇāmetvā udānaṃ udānesi: Lābhā rañño Pasenadissa Kosalassa, suladdhaṃ lābhā rañño Pasenadissa Kosalassa yassa vijite Tathāgato viharati arahaṃ Sammāsambuddho ti. 
SUBHASUTTAṂ NAVAMAṂ.