You are here: BP HOME > PT > Khuddakanikāya: Cariyāpiṭaka > fulltext
Khuddakanikāya: Cariyāpiṭaka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionDānapāramitā
Click to Expand/Collapse OptionSīlapāramitā
Click to Expand/Collapse OptionNekkhammapāramitā
Click to Expand/Collapse OptionAdhiṭṭhānapāramitā
Click to Expand/Collapse OptionSaccapāramitā
Click to Expand/Collapse OptionMettāpāramitā
Click to Expand/Collapse OptionUpekkhāpāramitā
NEKKHAMMAPĀRAMITĀ 
1 Yudhañjayacariyaṃ 
Cp_III,1.1 Yadā ahaṃ amitayaso rājaputto Yudhañjayo 
ussāvabinduṃ suriyātape patitaṃ disvāna saṃvijiṃ. || 242 || 
Cp_III,1.2 Tañ-ñevādhipatiṃ katvā saṃvegam- anubrūhayiṃ 
mātāpitu ca vanditvā pabbajjam-anuyāc’ ahaṃ. || 243 || 
Cp_III,1.3 Yācanti maṃ pañjalikā sanegamā saraṭṭhakā: 
ajj’ eva putta paṭipajja iddhaṃ phītaṃ mahāmahiṃ. || 244 || 
Cp_III,1.4 Sarājake sah’ orodhe sanegame saraṭṭhake 
karuṇaṃ paridevante anapekkho pariccajiṃ. || 245 || 
Cp_III,1.5 Kevalaṃ paṭhavīrajjaṃ ñātiparijanaṃ yasaṃ 
cajamāno na cintesiṃ bodhiyā-yeva kāraṇā. || 246 || 
Cp_III,1.6 Mātā pitā na me dessā na pi me dessaṃ mahāyasaṃ 
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 247 || 
Yudhañjayacariyaṃ paṭhamaṃ 
2 Somanassacariyaṃ 
Cp_III,2.1 Punāparaṃ yadā homi Indapatte pur’ uttame 
kāmito dayito putto Somanasso ti vissuto, || 248 || 
Cp_III,2.2 Sīlavā guṇasampanno kalyāṇapaṭibhānavā 
vuddhāpacāyī hirimā saṅgahesu ca kovido. || 249 || 
(025) Cp_III,2.3 Tassa rañño patikaro ahosi kuhakatāpaso 
ārāmaṃ mālāvacchañca ropayitvāna jīvati. || 250 || 
Cp_III,2.4 Tam-ahaṃ disvāna kuhakaṃ thusarāsiṃ va ataṇḍulaṃ 
dumaṃ anto va susiraṃ kadaliṃ va asārakaṃ, || 251 || 
Cp_III,2.5 Natthi’ massa sataṃ dhammo sāmaññāpagato ayaṃ 
hirisukkadhammajahito jīvitavuttikāraṇā. || 252 || 
Cp_III,2.6 Kupito ahosi paccanto aṭavīhi parantihi 
taṃ nisedhetuṃ gacchanto anusāsi pitā mamaṃ: || 253 || 
Cp_III,2.7 Mā pamajji tuvaṃ tāta jaṭilaṃ uggatāpanaṃ 
yad-icchakaṃ pavattehi sabbakāmadado hi so. || 254 || 
Cp_III,2.8 Tam-ahaṃ gantvān’ upaṭṭhānaṃ idaṃ vacanam-abraviṃ: 
kacci te gahapati kusalaṃ kiṃ vā te āharīyatu. || 255 || 
Cp_III,2.9 Tena so kupito āsi kuhako mānanissito: 
ghātāpemi tuvaṃ ajja raṭṭhā pabbājayāmi vā. || 256 || 
Cp_III,2.10 Nisedhayitvā paccantaṃ rājā kuhakam-abravī: 
kacci te bhante khamanīyaṃ sammāno te pavattito. 
Tassa ācikkhatī pāpo kumāro yathā nāsiyo. || 257 || 
Cp_III,2.11 Tassa taṃ vacanaṃ sutvā āṇāpesi mahīpati: 
sīsaṃ tatth’ eva chinditvā katvāna catukhaṇḍikaṃ 
rathiyā rathiyaṃ dassetha, sā gati jaṭilahīḷitā. || 258 || 
Cp_III,2.12 Tattha kāraṇikā gantvā caṇḍā luddā akāruṇā 
mātu aṅke nisinnassa ākaḍḍhitvā nayanti maṃ. || 259 || 
Cp_III,2.13 Tes’ āhaṃ evam-avacaṃ: bandhataṃ gāḷhabandhanaṃ 
rañño dassetha maṃ khippaṃ rājakiriyāni atthi me. || 260 || 
Cp_III,2.14 Te maṃ rañño dassayiṃsu pāpassa pāpasevino 
disvāna taṃ saññāpesiṃ mamañca vasam-ānayiṃ. || 261 || 
Cp_III,2.15 So maṃ tattha khamāpesi mahārajjam-adāsi me 
so’ haṃ tamaṃ dālayitvā pabbajiṃ anagāriyaṃ. || 262 || 
Cp_III,2.16 Na me dessaṃ mahārajjaṃ kāmabhogo na dessiyo 
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 263 || 
Somanassacariyaṃ dutiyaṃ 
(026) 3 Ayogharacariyaṃ 
Cp_III,3.1 Punāparaṃ yadā homi Kāsirājassa atrajo 
ayogharamhi saṃvaḍḍho nāmen’ āsi Ayogharo. || 264 || 
Cp_III,3.2 Dukkhena jīvito laddho sampīḷe patiposito 
ajj’ eva putta paṭipajja kevalaṃ vasudhaṃ imaṃ. || 265 || 
Cp_III,3.3 Saraṭṭhakaṃ sanigamaṃ sajanaṃ vanditvā khattiyaṃ 
añjaliṃ paggahetvāna idaṃ vacanam-abraviṃ: || 266 || 
Cp_III,3.4 Ye keci mahiyā sattā hīna-m-ukkaṭṭhamajjhimā 
nirārakkhā sake gehe vaḍḍhanti sakañātibhi. || 267 || 
Cp_III,3.5 Idaṃ loke uttariyaṃ sampīḷe mama posanaṃ 
ayogharamhi saṃvaḍḍho appabhe candasūriye. || 268 || 
Cp_III,3.6 Pūtikuṇapasampuṇṇā muccitvā mātu kucchito 
tato ghoratare dukkhe puna pakkhitt’ ayoghare. || 269 || 
Cp_III,3.7 Yadi’ haṃ tādisaṃ patvā dukkhaṃ paramadāruṇaṃ 
rajjesu yadi rajjāmi pāpānaṃ uttamo siyaṃ. || 270 || 
Cp_III,3.8 Ukkaṇṭhito’ mhi kāyena rajjena’ mhi anatthiko 
nibbutiṃ pariyesissaṃ yattha maṃ Maccu na maddiye. || 271 || 
Cp_III,3.9 Ev’ āhaṃ cintayitvāna viravantaṃ mahājanaṃ 
nāgo va bandhanaṃ chetvā pāvisiṃ kānanaṃ vanaṃ. || 272 || 
Cp_III,3.10 Mātā pitā na me dessā na pi me dessaṃ mahāyasaṃ 
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 273 || 
Ayogharacariyaṃ tatiyaṃ 
(027) 4 Bhisacariyaṃ 
Cp_III,4.1 Punāparaṃ yadā homi Kāsīnaṃ puravar’ uttame 
bhaginī bhātaro satta nibbattā sotthiye kule. || 274 || 
Cp_III,4.2 Etesaṃ pubbajo āsiṃ hirisukka-m-upāgato 
bhavaṃ disvāna bhayato nekkhammābhirato ahaṃ. || 275 || 
Cp_III,4.3 Mātāpitūhi pahitā sahāyā ekamānasā 
kāmehi maṃ nimantenti: kulavaṃsaṃ dharehi ti3. || 276 || 
Cp_III,4.4 Yaṃ tesaṃ vacanaṃ vuttaṃ gihīdhamme sukhāvahaṃ 
tam-me ahosi kaṭhinaṃ tattaphālasamaṃ viya. || 277 || 
Cp_III,4.5 Te maṃ tadā ukkhipantaṃ pucchiṃsu patthitaṃ mama: 
kiṃ tvaṃ patthayasi samma yadi kāme na bhuñjasi. || 278 || 
Cp_III,4.6 Tes’ āhaṃ evam-avacaṃ attakāmo hitesinaṃ: 
nāhaṃ patthemi gihībhāvaṃ nekkhammābhirato ahaṃ. || 279 || 
Cp_III,4.7 Te mayhaṃ vacanaṃ sutvā pitu mātu ca sāvayuṃ 
mātā pitā evam-āhu: sabbe va pabbajāma bho. || 280 || 
Cp_III,4.8 Ubho mātā pitā mayhaṃ bhaginū ca satta bhātaro 
amitadhanaṃ chaḍḍayitvā pavisimhā mahāvanan-ti. || 281 || 
Bhisacariyaṃ catutthaṃ 
(028) 5 Soṇapaṇḍitacariyaṃ 
Cp_III,5.1 Punāparaṃ yadā homi nagare Brahmavaḍḍhane 
tattha kulavare seṭṭhe mahāsāle ajāy’ ahaṃ. || 282 || 
Cp_III,5.2 Tadā pi lokaṃ disvāna andhabhutaṃ tam’ otthaṭaṃ 
cittaṃ bhavato patikuṭati tuttavegahataṃ viya. || 283 || 
Cp_III,5.3 Disvāna vividhaṃ pāpaṃ evaṃ cintes’ ahaṃ tadā: 
kadā’ haṃ gehā nikkhamma pavisissāmi kānanaṃ. || 284 || 
Cp_III,5.4 Tadā pi maṃ nimantiṃsu kāmabhogehi ñātayo 
tesam-pi chandam-ācikkhiṃ: mā nimantetha tehi maṃ. || 285 || 
Cp_III,5.5 Yo me kaniṭṭhako bhātā Nando namāsi paṇḍito 
so pi maṃ anusikkhanto pabbajjaṃ samarocayi. || 286 || 
Cp_III,5.6 Ahaṃ Soṇo ca Nando ca ubho mātā pitā mama 
tadā pi bhoge chaḍḍetvā pāvisimha mahāvanan-ti. || 287 || 
Soṇapaṇḍitacariyaṃ pañcamaṃ 
Nekkhammapāraminiddeso niṭṭhito.