You are here: BP HOME > PT > Khuddakanikāya: Cariyāpiṭaka > fulltext
Khuddakanikāya: Cariyāpiṭaka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionDānapāramitā
Click to Expand/Collapse OptionSīlapāramitā
Click to Expand/Collapse OptionNekkhammapāramitā
Click to Expand/Collapse OptionAdhiṭṭhānapāramitā
Click to Expand/Collapse OptionSaccapāramitā
Click to Expand/Collapse OptionMettāpāramitā
Click to Expand/Collapse OptionUpekkhāpāramitā
UPEKKHĀPĀRAMITĀ 
1 Mahālomahaṃsacariyaṃ 
Cp_III,15.1 Susāne seyyaṃ kappemi chavaṭṭhiṃ upadhāya2’ haṃ 
gomaṇḍalā upāgantvā rūpaṃ dassenti’ nappakaṃ. || 359 || 
Cp_III,15.2 Apare gandhañca mālañca bhojanaṃ vividhaṃ bahuṃ 
upāyanānyupanenti haṭṭhā saṃviggamānasā. || 360 || 
Cp_III,15.3 Ye me dukkhaṃ upadahanti ye ca denti sukhaṃ mama 
sabbesaṃ samako homi dayā kopo na vijjati. || 361 || 
(036) Cp_III,15.4 Sukhadukkhe tulābhūto yasesu ayasesu ca 
sabbattha samako homi esā me upekkhāpāramīti. || 362 || 
Mahālomahaṃsacariyaṃ paṇṇarasamaṃ 
Upekkhāpāraminiddeso niṭṭhito. 
Nigamanagāthā 
Cp_III,15*.1 Yudhañjayo Somanasso Ayoghara-Bhisena ca 
Soṇanando Mūgapakkho kapirājā Saccasa’ vhayo, || 363 || 
Cp_III,15*.2 Vaṭṭako maccharājā ca Kaṇhadīpāyano isi 
Sutasomo puna āsiṃ Sāmo ca Ekarāja’ hu, 
upekkhāpāramī āsi iti vutthaṃ mahesinā. || 364 || 
Cp_III,15*.3 Evaṃ bahuvidhaṃ dukkhaṃ sampattī ca bahū vidhā 
bhavābhave anubhavitvā patto sambodhim-uttamaṃ. || 365 || 
Cp_III,15*.4 Datvā dātabbakaṃ dānaṃ sīlaṃ pūretvā asesato 
nekkhamme pāramiṃ gantvā patto sambodhim-uttamaṃ || 366 || 
Cp_III,15*.5 Paṇḍite paripucchitvā viriyaṃ katvāna uttamaṃ 
khantiyā pāramiṃ gantvā patto sambodhim-uttamaṃ || 367 || 
Cp_III,15*.6 Katvā daḷham-adhiṭṭhānaṃ saccavacā’ nurakkhiya 
mettāya pāramiṃ gantvā patto sambodhim-uttamaṃ. || 368 || 
Cp_III,15*.7 Lābhālābhe yasāyase sammānanāvamānane 
sabbattha samako hutvā patto sambodhim-uttamaṃ. || 369 || 
Cp_III,15*.8 Kosajjaṃ bhayato disvā viriyārambhañca khemato 
āraddhaviriyā hotha esā buddhānusāsanī. || 370 || 
Cp_III,15*.9 Vivādaṃ bhayato disvā avivādañca khemato 
samaggā sakhilā hotha esā buddhānusāsanī. || 371 || 
Cp_III,15*.10 Pamādaṃ bhayato disvā appamādañca khenato 
bhāvetha’ ṭṭhaṅgikaṃ maggaṃ esā buddhānusāsanī. || 372 || 
Yuddhañjayavaggo tatiyo 
(037) Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno 
Buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthā 'ti. 
Cariyāpiṭakapāḷi samattā.