You are here: BP HOME > PT > Khuddakanikāya: Cariyāpiṭaka > fulltext
Khuddakanikāya: Cariyāpiṭaka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionDānapāramitā
Click to Expand/Collapse OptionSīlapāramitā
Click to Expand/Collapse OptionNekkhammapāramitā
Click to Expand/Collapse OptionAdhiṭṭhānapāramitā
Click to Expand/Collapse OptionSaccapāramitā
Click to Expand/Collapse OptionMettāpāramitā
Click to Expand/Collapse OptionUpekkhāpāramitā
ADHIṬṬHĀNAPĀRAMITĀ 
6 Temiyapaṇḍitacariyaṃ 
Cp_III,6.1 Punāparaṃ yadā homi Kāsirājassa atrajo 
Mūgapakkho ti nāmena Temiyo ti vadanti maṃ. || 288 || 
Cp_III,6.2 Soḷas’ itthisahassānaṃ na vijjati pumo tadā 
ahorattānaṃ accayena nibbatto aham-ekako. || 289 || 
Cp_III,6.3 Kicchā laddhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ 
setacchattaṃ dhārayitvāna sayane poseti maṃ pitā. || 290 || 
Cp_III,6.4 Niddāyamāno sayanavare pabujjhitvāna’ haṃ tadā 
addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato. || 291 || 
(029) Cp_III,6.5 Sahadiṭṭhassa me chattaṃ tāso uppajji bheravo 
vinicchayaṃ samāpanno: kath’ āhaṃ imaṃ muñcissaṃ. || 292 || 
Cp_III,6.6 Pubbasālohitā mayhaṃ devatā atthakāminī 
sā maṃ disvāna dukkhitaṃ tīsu ṭhānesu yojayi. || 293 || 
Cp_III,6.7 Mā paṇḍiccayaṃ vibhāvaya bālamato sabbapāṇinaṃ 
sabbo jano ocināyatu evaṃ tava attho bhavissati. || 294 || 
Cp_III,6.8 Evaṃ vuttāya’ haṃ tassā idaṃ vacanam-abraviṃ 
karomi te taṃ vacanaṃ yaṃ tvaṃ bhaṇasi devate, 
atthakāmā 'si me amma hitakāmā 'si devate. || 295 || 
Cp_III,6.9 Tassā’ haṃ vacanaṃ sutvā sāgare va thalaṃ labhiṃ 
haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ. || 296 || 
Cp_III,6.10 Mūgo ahosiṃ badhiro pakkho gativivajjito, 
ete aṅge adhiṭṭhāya vassāni soḷasaṃ vasiṃ. || 297 || 
Cp_III,6.11 Tato me hatthapāde ca jivhaṃ sotañca maddiya 
anūnataṃ me passitvā kālakaṇṇīti nindiṃsu. || 298 || 
Cp_III,6.12 Tato jānapadā sabbe senāpatipurohitā 
sabbe ekamanā hutvā chaḍḍanaṃ anumodisuṃ. || 299 || 
Cp_III,6.13 So’ haṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānaso 
yassa 'tthāya tapo ciṇṇo so me attho samijjhatha. || 300 || 
Cp_III,6.14 Nhāpetvā anulimpitvā veṭhetvā rājaveṭhanaṃ 
chattena abhisiñcitvā kāresuṃ purapadakkhinaṃ22 || 301 || 
Cp_III,6.15 Sattāhaṃ dhārayitvāna uggate ravimaṇḍale 
rathena maṃ nīharitvā sarathī vanam-upāgami. || 302 || 
Cp_III,6.16 Ek’ okāse rathaṃ katvā sajj’ assaṃ hatthamuñcito 
sārathi khaṇatī kāsuṃ nikhātuṃ paṭhaviyā mamaṃ. || 303 || 
Cp_III,6.17 Adhiṭṭhitam-adhiṭṭhānaṃ tajjento vividhakāraṇā 
na bhindiṃ vata-m- adhiṭṭhānaṃ bodhiyā-yeva kāraṇā. || 304 || 
Cp_III,6.18 Mātā pitā na me dessā attā me na ca dessiyo 
sabbaññutaṃ piyaṃ mayhaṃ tasmā vatam-adhiṭṭhahiṃ. || 305 || 
Cp_III,6.19 Ete aṅge adhiṭṭhāya vassāni soḷasaṃ vasiṃ 
adhiṭṭhānena samo natthi esā me adhiṭṭhānapāramīti. || 306 || 
Temiyapaṇḍitacariyaṃ chaṭṭhamaṃ 
Adhiṭṭhānapāraminiddeso niṭṭhito.