You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga I > fulltext
Khuddakanikāya: Paṭisambhidāmagga I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMĀTIKĀ
Click to Expand/Collapse OptionMAHĀVAGGA
(MĀTIKĀ) paññā sīlamaye ñāṇaṃ; 
Saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ; 
Paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ; 
Atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; 
Paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ; 
Ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ; 
Bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ; 
Muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ; 
Bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ; 
Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ; 
Payogapaṭipassaddhipaññā phale ñāṇaṃ; 
Chinnamanupassane paññā vimuttiñāṇaṃ; 
Tadā samudāgate dhamme vipassane paññā paccavekkhaṇe ñāṇaṃ; 
Ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ; 
Bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ; 
Cariyāvavatthāne paññā cariyānānatte ñāṇaṃ; 
Catudhammavavatthāne paññā bhūminānatte ñāṇaṃ; 
Navadhammavavatthāne paññā dhammanānatte ñāṇaṃ; 
Abhiññāpaññā ñātaṭṭhe ñāṇaṃ; 
Pariññāpaññā tīranaṭṭhe ñāṇaṃ; 
Pahānapaññā pariccāgaṭṭhe ñāṇaṃ; 
Bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ; 
Sacchikiriyāpaññā phussanaṭṭhe ñāṇaṃ; 
Atthanānatte paññā atthapaṭisamb-(002)hide ñāṇaṃ; 
Dhammanānatte paññā dhamma paṭisambhide ñāṇaṃ; 
Niruttinānatte paññā nirutti paṭisambhide ñāṇaṃ; 
Paṭibhānanānatte paññā paṭibhāna paṭisambhide ñāṇaṃ; 
Vihāranānatte paññā vihāraṭṭhe ñāṇaṃ; 
Samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ; 
Vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ; 
Avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ; 
Dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatāpaññā araṇavihāre ñāṇaṃ; 
Dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ; 
Sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ; 
Sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ; 
Puthunānattekattatejapariyādāne paññā sallekaṭṭhe ñāṇaṃ; 
Asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ; 
Nānādhammappakāsanatā paññā atthasandassane ñāṇaṃ; 
Sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ; 
Viditattā paññā khantiñāṇaṃ; 
Phuṭṭhattā paññā pariyogāhane ñāṇaṃ; 
Samodahane paññā padesavihāre ñāṇaṃ; 
Adhipatattā paññā saññāvivaṭṭe ñāṇaṃ; 
Nānatte paññā cetovivaṭṭe ñāṇaṃ; 
Adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ; 
Suññate paññā ñāṇavivaṭṭe ñāṇaṃ; 
Vossagge paññā vimokkhavivaṭṭe ñāṇaṃ; 
Tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ; 
Kāyaṃ pi cittaṃ pi ekavavatthānatā sukhasaññañ ca lahusaññañ ca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ; 
Vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ; 
Tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṃ; 
Paccayappavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhane paññā pubbenivāsānussatiñāṇaṃ; 
Obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ; 
Catusaṭṭhiyā ākārehi tiṇṇaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ; 
Pariññaṭṭhe paññā dukkhe ñāṇaṃ; 
Pahānaṭṭhe pañña (003) samudaye ñāṇaṃ; 
Sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ; 
Bhāvanaṭṭhe paññā magge ñāṇaṃ, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, attha paṭisambhide ñāṇaṃ, dhamma paṭisambhide ñāṇaṃ; 
nirutti paṭisambhide ñāṇaṃ, paṭibhāna paṭisambhide ñāṇaṃ, indriyaparopariyatte ñāṇaṃ, sattānaṃ āsayānusaye ñāṇaṃ, yamakapāṭihīre ñāṇaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ, sabbaññutañāṇaṃ, anāvaraṇañāṇaṃ. 
Imāni tesattati ñāṇāni, imesaṃ tesattatīnaṃ ñāṇānaṃ sattasatthī ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni sāvakehīti. 
MĀTIKĀ NIṬṬHITĀ.