You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga I > fulltext
Khuddakanikāya: Paṭisambhidāmagga I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMĀTIKĀ
Click to Expand/Collapse OptionMAHĀVAGGA
(162) III. MAHĀVAGGE ĀNĀPĀNAKATHĀ. 
Paṭis_I,III.1: SOḶASAVATTHUKAṂ ānāpānasatisamādhiṃ bhāvayato samādhikāni dve ñāṇasatāni uppajjanti- aṭṭha paripanthe ñāṇāni, aṭṭha upakāre ñāṇāni, aṭṭhārasa upakkilese ñāṇāni, terasa vodāne ñāṇāni, battiṃsaṃ satokārīsu ñāṇāni, catuvīsati samādhivasena ñāṇāni, dvesattati vipassanāvasena ñāṇāni, aṭṭha nibbidāñāṇāni, aṭṭha nibbidānulomañāṇāni, aṭṭha nibbidāyapaṭipassaddhiñāṇāni, ekavīsati vimuttisukhe ñāṇāni. 
Paṭis_I,III.2: Katamāni aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni? 
Kāmacchando samādhissa paripantho, nekkhammaṃ samādhissa upakāraṃ; 
byāpādo smādhissa paripantho, abyāpādo samādhissa upakāraṃ; 
thīnamiddhaṃ samādhissa paripantho, ālokasaññā samādhissa upakāraṃ; 
uddhaccaṃ samādhissa paripantho, avikkhepo samādhissa upakāraṃ; 
vicikicchā samādhissa paripantho, dhammavavatthānaṃ samādhissa upakāraṃ; 
avijjā samādhissa paripantho, ñāṇaṃ samādhissa upakāraṃ; 
arati samādhissa paripantho, pāmojjaṃ samādhissa upakāraṃ; 
sabbe pi akusalā dhammā samādhissa paripantho, sabbe pi kusalā dhammā samādhissa upakāraṃ. 
Imāni aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni. 
Imehi soḷasahi ākārehi uddhataṃ cittaṃ samuducittaṃ cittaṃ ekatte santiṭṭhati, nīvaraṇehi visujjhati. 
(163) Paṭis_I,III.3: katame te ekattā? 
Nekkhammaṃ ekattaṃ, abyāpādo ekattaṃ, ālokasaññā ekattaṃ, avikkhepo ekattaṃ, dhammavavatthānaṃ ekattaṃ, ñāṇaṃ ekattaṃ, pāmojjaṃ ekattaṃ, sabbe pi kusalā dhammā ekattā. 
Katāme te nīvaraṇā? 
Kāmacchando nīvaraṇaṃ, byāpādo nīvaraṇaṃ, thīnamiddhaṃ nīvaraṇaṃ, uddhaccaṃ nīvaraṇaṃ, vicikicchā nīvaraṇaṃ, avijjā nīvaraṇaṃ, arati nīvaraṇaṃ, sabbe pi akusalā dhammā nīvaraṇā1. 
Paṭis_I,III.4: ‘Nīvaraṇā’ ti. 
Ken’ aṭṭhena nīvaraṇā? 
Niyyānāvaranaṭṭhena nīvaraṇā. 
Katame te niyyānā? 
Nekkhammaṃ ariyānaṃ niyyānam, tena ca nekkhammena ariyā niyyanti; 
kāmacchando niyyānāvaraṇaṃ, tena ca kāmacchandena nivutattā nekkhammaṃ ariyānaṃ niyyānaṃ na pajānātīti kāmacchando niyyānāvaraṇaṃ; 
abyāpādo ariyānaṃ niyyānaṃ, tena ca abyāpādena ariyā niyyanti; 
byāpādo niyyānāvaraṇaṃ, tena ca byāpādena nivutattā abyāpādaṃ ariyānaṃ niyyānaṃ na pajānātīti byāpādo niyyānāvaraṇaṃ; 
ālokasaññā ariyānaṃ . . . pe . . . ariyā niyyanti, thīnamiddhaṃ niyyānāvaraṇaṃ . . . pe . . . niyyānāvaraṇaṃ; 
avikkhepo ariyānaṃ . . . pe . . . ariyā niyyanti, uddhaccaṃ niyyānāvaraṇaṃ . . . pe . . . niyyānāvaraṇaṃ; 
dhammavavatthānaṃ ariyānaṃ . . . pe . . . ariyā niyyanti, vicikicchā niyyānāvaraṇaṃ . . . pe . . . niyyānāvaraṇaṃ; 
ñāṇaṃ ariyānaṃ . . . pe . . . ariyā niyyanti, avijjā niyyānāvaraṇam pe . . . ariyā niyyanti, arati niyyānāvaraṇaṃ; 
sabbe pi kusalā dhammā ariyānaṃ . . . pe . . . ariyā niyyanti, sabbe pi akusalā dhammā niyyānāvaraṇā . . . pe . . . niyyānāvaraṇā. 
Imehi ca pana nīvaraṇehi visuddhacittassa (164) soḷasavatthukaṃ ānāpānasatisamādhiṃ bhāvayato khaṇikasamodhānā. 
Paṭis_I,III.5: Katame aṭṭhārasa upakkilesā uppajjanti? 
Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattavikkhepagataṃ cittaṃ samādhissa paripantho, passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhāvikkhepagataṃ cittaṃ samādissa paripantho, assāsapaṭikaṅkhanā nikanti taṇhācariyā samādhissa paripantho, passāsapaṭikaṅkhanā nikanti taṇhācariyā samādhissa paripantho, assāsenābhitunnassa passāsapaṭilābhe mucchanā samādhissa paripantho, passāsenābhitunnassa assāsapaṭilābhe mucchanā samādhissa paripantho. 
Anugacchanā ca assāsaṃ passāsaṃ anugacchanā sati ajjhattavikkhepā kaṅkhanā bahiddhāvikkhepapatthanā, 4assāsenābhitunnassa passāsapaṭilābhe mucchanā passāsenābhitunnassa assāsapaṭilābhe mucchanā, cha ete upakkilesā ānāpānasatisamādhissa yehi vikkhepamānassa no ca cittaṃ vimuccati vimokkhaṃ appajānantā te honti parapattiyā ti. 
Paṭis_I,III.6: Nimittaṃ āvajjato assāse cittaṃ vikampati, samādhissa paripantho, assāsaṃ āvajjato nimitte cittaṃ vikampati, samādhissa paripantho; 
nimittaṃ āvajjato passāse cittaṃ vikampati, samādhissa paripantho; 
passāsaṃ āvajjato nimitte cittaṃ vikampati, samādhissa paripantho; 
assāsaṃ āvajjato passāse cittaṃ vikampati, samādhissa paripantho; 
passāsaṃ āvajjato assāse cittaṃ vikampati, samādhissa paripantho. 
(165) Nimittaṃ āvajjamānassa assāse vikkhipate mano assāsaṃ āvajjamānassa nimitte cittaṃ vikampati, nimittaṃ āvajjamānassa passāse vikkhipate mano passāsaṃ āvajjamānassa nimitte cittaṃ vikampati, assāsaṃ āvajjamānassa passāse vikkhipate mano passāsaṃ āvajjamānassa assāse cittaṃ vikampati, cha ete uppakilesā ānāpānasatisamādhissa yehi vikkhepamānassa no ca cittaṃ vimuccati vimokkhaṃ appajānantā te honti parapattiyā ti. 
Paṭis_I,III.7: Atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ samādhissa paripantho, anāgatapaṭikaṅkhanaṃ cittaṃ vikkhambhitaṃ samādhissa paripantho, līnaṃ cittaṃ kosajjānupatitaṃ samādhissa paripantho, atipaggahitaṃ cittaṃ uddhaccānupatitaṃ samādhissa paripantho, abhiṇataṃ cittaṃ rāgānupatitaṃ samādhissa paripantho, apaṇataṃ cittaṃ byāpādānupatitaṃ samādhissa paripantho. 
Atītānudhāvanaṃ cittaṃ anāgatapaṭikaṅkhanaṃ līnaṃ atipaggahitaṃ abhiññātaṃ apaññātaṃ cittaṃ na samādhiyati, cha ete upakkilesā ānāpānasatisamādhissa yehi upakkiliṭṭhasaṅkappo adhicittaṃ nappajānātīti. 
Paṭis_I,III.8: Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyo pi cittaṃ pi sāraddhā ca honti iñjitā ca phanditā ca, passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyo pi . . . pe . . . phanditā ca, assāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyo pi . . . pe . . . phanditā ca, passāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyo pi . . . pe (166) . . . phanditā ca, assāsenābhitunnassa passāsapaṭilābhe mucchitattā kāyo pi . . . pe . . . phanditā ca, passāsenābhitunnassa assāsapaṭilābhe mucchitattā kāyo pi . . . pe . . . phanditā ca, nimittaṃ āvajjato assāse cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, assāsaṃ āvajjato nimitte cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, nimittaṃ āvajjato passāse cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, passāsaṃ āvajjato nimitte cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, assāsaṃ āvajjato passāse cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, passāsaṃ āvajjato assāse cittaṃ vikampitattā kayo pi . . . pe . . . phanditā ca, atītānudhāvanena cittena vikkhepānupatitena kāyo pi . . . pe . . . phanditā ca, anāgatapaṭikaṅkhanena cittena vikkhambhitena kāyo pi . . . pe . . . phanditā ca, līnena cittena kosajjānupatitena kāyo pi . . . pe . . . phanditā ca, atipaggagitena cittena uddhaccānupatitena kāyo pi . . . pe . . . phanditā ca, abhiṇatena cittena rāgānupatitena kāyo pi . . . pe . . . phanditā ca, apaṇatena cittena byāpādānupatitena kāyo pi . . . pe . . . phanditā ca. 
Ānāpānasati yassa aparipuṇṇā abhāvitā kāyo pi iñjito hoti cittaṃ pi hoti iñjitaṃ kāyo pi phandito hoti cittaṃ pi hoti phanditaṃ. 
Ānāpānasati yassa paripuṇṇā subhavitā kāyo pi aniñjito hoti cittaṃ pi hoti aniñjitaṃ kāyo pi aphandito hoti cittaṃ pi hoti aphanditan ti. 
Tehi ca pana nīvaraṇehi visuddhacittassa soḷasavatthukaṃ ānāpānasatisamādhiṃ bhāvayato khaṇikasamodhānā ime aṭṭhārasa upakkilesā uppajjanti. 
Paṭis_I,III.9: Katamāni terasa vodāne ñāṇāni? 
Atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ, taṃ vivajjayitvā ekaṭṭhāne samādahati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Anāgatapaṭikaṅkhanaṃ cittaṃ vikkham-(167)bhitaṃ, taṃ vivajjayitvā tatth’ eva adhimoceti; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Līnaṃ cittaṃ kosajjānupatitaṃ, taṃ paggaṇhitvā kosajjaṃ pajagati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Atipaggahitaṃ cittaṃ uddhaccānupatitaṃ, taṃ niggaṇhitvā uddhaccaṃ pajahati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Abhiṇataṃ cittaṃ rāgānupatitaṃ, taṃ sampajāno hutvā rāgaṃ pajahati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Apaṇataṃ cittaṃ byāpādānupatitaṃ, taṃ sampajāno hutvā byāpādaṃ pajahati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Imehi chahi ṭhānehi parisuddhaṃ cittaṃ pariyodātaṃ ekattagataṃ hoti. 
Paṭis_I,III.10: katame te ekattā? 
Dānavossaggupaṭṭhānekattaṃ samathanimittupaṭṭhānekattaṃ vayalakkhaṇupaṭṭhānekattaṃ nirodhupaṭṭhānekattaṃ, dānavossaggupaṭṭhānekattaṃ cāgādhimuttānaṃ, samathanimittupaṭṭhānekattañ ca adhicittamanuyuttānaṃ, vayalakkhaṇupaṭṭhānekattañ ca vipassakānaṃ, nirodhupaṭṭhānekattañ ca ariyapuggalānaṃ. 
Imehi catūhi ṭhānehi ekattagataṃ cittaṃ paṭipadāvisuddhipasannañ c’ eva hoti upekkhānubrūhitañ ca ñāṇena ca sampahaṃsitaṃ. 
Paṭis_I,III.11: Paṭhamassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? 
Paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. 
Paṭis_I,III.12: Paṭhamassa jhānassa paṭipadāvisuddhi ādi: ādissa kati lakkhaṇāni? 
Ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati, yañ ca paripanthato cittaṃ visujjhati, yañ ca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañ ca paṭipannattā tattha cittaṃ pakkhandati. 
Paṭha-(168)massa jhānassa paṭipadāvisuddhi ādi: ādissa imāni tīṇi lakkhaṇāni. 
Tena vuccati paṭhamaṃ jhānaṃ ādikalyāṇañ c’ eva hoti lakkhaṇasampannañ ca. 
Paṭis_I,III.13: Paṭhamassa jhānassa upekkhānubrūhanā majjhe: majjhassa kati lakkhaṇāni? 
Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati, yañ ca visuddhaṃ cittaṃ ajjhupekkhati, yañ ca samathapaṭipannaṃ ajjhupekkhati, yañ ca ekattupaṭṭhānaṃ ajjhupekkhati. 
Paṭhamassa jhānassa upekkhānubrūhanā majjhe: majjhassa imāni tīṇi lakkhaṇāni. 
Tena vuccati paṭhamaṃ jhānaṃ majjhakalyāṇañ c’ eva hoti lakkhaṇasampannañ ca. 
Paṭis_I,III.14: Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ: pariyosānassa kati lakkhaṇāni? 
Pariyosānassa cattāri lakkhaṇāni: tatthā jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. 
Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ: pariyosānassa imāni cattāri lakkhaṇani. 
Tena vuccati paṭhamaṃ jhānaṃ pariyosānakalyāṇañ c’ eva hoti lakkhaṇasampannañ ca. 
Evaṃ tivattagattaṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, vitakkasampannañ c’ eva hoti vicārasampannañ ca pītisampannañ ca sukhasampannañ ca cittassa adhiṭṭhānasampannañ ca saddhāsampannañ ca viriyasampannañ ca satisampannañ ca samādhisampannañ ca paññāsampannañ ca. 
Paṭis_I,III.15: Dutiyassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? 
Dutiyassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, pītisampannañ c’ eva hoti sukhasampannañ c’ eva cittassa adhiṭṭhānasampannañ ca . . . pe . . . paññāsampannañ ca (169) Tatiyassa jhānassa ko ādi, kiṃ magge, kiṃ pariyosānaṃ? . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, sukhasampannañ c’ eva hoti cittassa adhiṭṭhānasampannañ ca . . . pe . . . paññāsampannañ ca. 
Catutthassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, upekkhasampannañ c’ eva hoti cittassa adhiṭṭhānasampannañ ca . . . pe . . . paññāsampannañ ca. 
Paṭis_I,III.16: Ākāsānañcāyatanasamāpattiyā, viññāṇañcāyatanasamāpattiyā, ākiñcaññāyatanasamāpattiyā, nevasaññānāsaññāyatanasamāpattiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, upekkhāsampannañ c’ eva hoti cittassa adhiṭṭhānasampannañ ca . . . pe . . . paññāsampannañ ca. 
Paṭis_I,III.17: Aniccānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, vitakkasampannañ c’ eva hoti . . . pe . . . paññāsampannañ ca. 
Dukkhānupassanāya . . . pe . . . anattānupassanāya, nibbidānupassanāya, virāgānupassanāya, nirodhānupassanāya, paṭinissaggānupassanāya, khayānupassanāya, vayānupassanāya, vipariṇāmānupassanāya, animittānupassanāya, appaṇihitānupassanāya, suññānupassanāya, adhipaññādhammavipassanāya, yathābhūtañāṇadassanāya, ādīnavānupassanāya, paṭisaṅkhānupassanāya, vivaṭṭanānupassanāya, sotāpattimaggassa, sakadāgāmimaggassa, anāgāmimaggassa, Arahattamaggassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? 
Arahattamaggassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. 
Paṭis_I,III.18: Arahattamaggassa paṭipadāvisuddhi ādi: ādissa kati lakkhaṇāni? 
Ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhan-(170)dati; 
yañ ca paripanthato cittaṃ visujjhati, yañ ca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañ ca paṭipannatā tattha cittaṃ pakkhandati. 
Arahattamaggassa paṭipadāvisuddhi ādi: ādissa imāni tīṇi lakkhaṇāni. 
Tena vuccati Arahattamaggo ādikalyāṇo c’ eva hoti lakkhaṇasampanno ca. 
Paṭis_I,III.19: Arahattamaggassa upekkhānubrūhanā majjhe: majjhassa kati lakkhaṇāni? 
Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannam ajjhupekkhati, ekattupaṭṭhānam ajjhupekkhati yañ ca visuddhaṃ cittaṃ ajjhupekkhati, yañ ca samathapaṭipannaṃ ajjhupekkhati, yañ ca ekattupaṭṭhānaṃ ajjhupekkhati. 
Arahattamaggassa upekkhānubrūhanā majjhe: majjhassa imāni tīṇi lakkhaṇāni. 
Tena vuccati Arahattamaggo majjhakalyāṇo c’ eva hoti lakkhaṇasampanno ca. 
Paṭis_I,III.20: Arahattamaggassa sampahaṃsanā pariyosānaṃ: pariyosānassa kati lakkhaṇāni? 
Pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagavirivayāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. 
Arahattamaggassa sampahaṃsanā pariyosānaṃ: pariyosānassa imāni cattāri lakkhaṇāni. 
Tena vuccati Arahattamaggo pariyosānakalyāṇo c’ eva hoti lakkhaṇasampanno ca. 
Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampanno, vitakkasampannañ c’ eva hoti vicārasampannañ ca pītisampannañ ca sukhasampannañ ca cittassa adhiṭṭhānasampannañ ca saddhāsampannañ ca viriyasampannañ ca satisampannañ ca samādhisampannañ ca paññāsampannañ ca. 
Paṭis_I,III.21: Nimittaṃ assāsapassāsā anārammaṇā-m-ekacittassa ajānato ca tayo dhamme bhāvanā n’ upalabbhati, (171) nimittaṃ assāsapassāsā anārammaṇā-m-ekacittassa jānato ca tayo dhamme bhāvanā upalabbhatīti. 
Paṭis_I,III.22: Kathaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, na c’ ime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañ ca paññāyati, payogañ ca sādheti, visesaṃ adhigacchati? 
Seyyathāpi rukkho same bhūmibhāge nikkhitto, tamenaṃ puriso kakacena chindeyya, rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasikaroti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañ ca paññāyati, payogañ ca sādheti, visesaṃ adhigacchati2: yathā rukkho same bhūmibhāge nikkhitto, evaṃ upanibandhanā nimittaṃ, yathā kakacadantā evaṃ assāsapassāsā, yathā rukkhe phuṭṭhakhacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasikaroti, na āgatā vā gatā vā kakacadantā aviditā honit, padhānañ ca paññāyati, payogañ ca sādheti, visesaṃ adhigacchatievamevaṃ bhikkhū nāsikagge vā mukhanimitte vā satiṃ upaṭṭhāpetvā nisinno hoti, na āgate vā gate vā assāsapassāse manasikaroti, na āgatā vā gatā vā assāsapassāsā aviditā honti, padhānañ ca paññāyati, payogañ ca sādheti, visesaṃ adhigacchati3. 
Paṭis_I,III.23: Katamaṃ padhānaṃ? 
Āraddhaviriyassa kāyo pi cittaṃ pi kammaniyaṃ hoti; 
idaṃ padhānaṃ. 
Katamo payogo? 
Āraddhaviriyassa uppekilesā pahīyanti, vitakkā vūpasamanti; 
ayaṃ payogo. 
Katamo viseso? 
Āraddhaviriyassa saññojanā pahīyanti, anusayā byantihonti; 
ayaṃ viseso. 
Evaṃ ime tayo dhammā ekacittassa ārammaṇā na (172) honti, na c’ ime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati padhānañ ca paññāyati payogañ ca sādheti visesaṃ adhigacchati. 
Paṭis_I,III.24: Ānāpānasati yassa paripuṇṇā subhāvitā anupubbaṃ paricitā yathā Buddhena desitā, so imaṃ lokaṃ pabhāseti abbhā mutto va candimā ti. 
‘Ānan’ ti. 
Assāso no passāso. ‘Apānan’ ti. 
Passāso no assāso. 
Assāsavasena upaṭṭhānaṃ sati, passāsavasena upaṭṭhānaṃ sati: yo assasati tass’ upaṭṭhāti, yo passasati tass’ upaṭṭhāti. 
‘Paripuṇṇā’ ti. 
Pariggahaṭṭhena paripuṇṇā, parivāraṭṭhena paripuṇṇā, paripūraṭṭhena paripuṇṇā. 
‘Subhāvitā’ ti. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
Tass’ ime cattāro bhāvanaṭṭhā yānikatā honti vatthukatā anuṭṭhitā paricitā susamāraddhā. 
Paṭis_I,III.25: ‘Yānikatā’ ti. 
Yattha yattha ākaṅkhati, tattha tattha vasippatto hoti balappatto vesārajjapatto, tassa te dhammā āvajjanappaṭibandhā honti ākaṅkhaṇappaṭibandhā manasikārappaṭibandhā cattuppādapaṭibandhā: tena vuccati ‘Yānikatā’ ti. 
‘Vatthukatā’ ti. 
Yasmiṃ yasmiṃ vatthusmiṃ cittaṃ svādhiṭṭhitaṃ hoti, tasmiṃ tasmiṃ vatthusmiṃ sati supatiṭṭhitā hoti; 
yasmiṃ yasmiṃ vā pana vatthusmiṃ sati supatiṭṭhitā hoti, tasmiṃ tasmim vatthusmiṃ cittaṃ svādhiṭṭhitaṃ hoti: tena vuccati ‘Vatthukatā’ ti. 
‘Anuṭṭhitā’ ti. Yena yena cittaṃ abhinīharati, tena tena sati anuparivattati; 
yena yena vā pana sati anuparivattati, tena tena cittaṃ abhinīharati: tena vuccati ‘Anuṭṭhitā’ ti. 
‘Paricitā’ ti. 
Pariggahaṭṭhena paricitā parivāraṭṭhena paricitā paripūraṭṭhena paricitā; 
satiyā pariggahanto (173) jināti pāpake akusale dhamme: tena vuccati ‘Paricitā ’ ti1. 
‘Susamāraddhā’ ti. 
Cattāro susamāraddhā: tāttha jātānaṃ dhammānaṃ anativattanaṭṭhena susamāraddhā, indriyānaṃ ekarasaṭṭhena susamāraddhā, tadupagaviriyaVāhanaṭṭhena susamāraddhā, tappaccanīkānaṃ kilesānaṃ susamugghātattā susamāraddhā. 
‘Susaman’ ti. 
Atthi samaṃ, atthi susamaṃ. 
Katamaṃ samaṃ? 
Ye tattha Jātā anavajjā kusalā byādhipakkhiyā, idaṃ samaṃ. 
Katamaṃ susamaṃ? 
Yaṃ tesaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ, idaṃ susamaṃ. 
Iti idañ ca susamaṃ idañ ca susamaṃ. 
ñātaṃ hoti iṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati apamuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ. 
cittaṃ ekaggaṃ: tena vuccati ‘Susamāraddhā’ ti. 
Paṭis_I,III.26: ‘Anupubbaṃ paricitā’ ti. 
Dīghaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
dīghaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
rassaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
rassaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā . . . pe . . . paṭinissaggānupassī assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
paṭinissaggānupassī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
Sabbā pi soḷasavatthukā ānāpānasatiyo aññamaññaṃ paricitā c’ eva honti anuparicitā ca: tena vuccati ‘Anupubbaṃ paricitā’ ti. 
Paṭis_I,III.27: ‘Yathā’ ti. 
Dasa yathatthā: attadamathaṭṭho yathattho, attasamathaṭṭho yathattho, attaparinibbāpanaṭṭho yathattho, abhiññaṭṭho yathattho, pariññaṭṭho yathattho, pahānaṭṭho yathattho, bhāvanaṭṭho yathattho, (174) sacchikiriyaṭṭho yathattho, saccābhisamayaṭṭho yathattho, nirodhe paṭiṭṭhāpakaṭṭho yathattho. 
Paṭis_I,III.28: ‘Buddho’ ti. 
Yo so Bhagavā sayambhū anācariyako Buddhe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ 
‘Buddho’ ti. 
Ken’ aṭṭhena Buddho? ‘Bujjhitā saccānīti, Buddho, bodhetā pajāyāti Buddho, sabbaññutāya Buddho, sabbadassāvitāya Buddho, anaññaneyyatāya Buddho, visavitāya Buddho, khīṇāsavasaṅkhātena Buddho, nirupadhisaṅkhātena Buddho, ‘ekantavītarāgo’ ti Buddho, ‘ekantavītadoso’ ti Buddho, ‘ekantavītamoho’ ti Buddho, ‘ekantanikkileso’ ti Buddho, ‘ekāyanamaggaṃ gato’ ti Buddho, ‘eko anuttaraṃ sammāsambodhiṃ abhisambuddho’ ti Buddho, abuddhivihatattā buddhipaṭilābhā Buddho. 
‘Buddho’ ti. N’ etaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ; 
vimokkhantikam etaṃ Buddhānaṃ Bhagavantānaṃ Bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti, yadidaṃ Buddho ti. 
Paṭis_I,III.29: ‘Desitā’ ti. 
Attadamathaṭṭho yathattho yathā Buddhena desito, attasamathaṭṭho yathattho yathā Buddhena desito, attaparinibbāpanaṭṭho yathattho yathā Buddhena desito . . . pe . . . nirodhe patiṭṭhāpakaṭṭho yathattho yathā Buddhena desito, so hi gahaṭṭho vā hoti pabajjito vā. 
‘Loko’ ti. 
Khandhaloko dhātuloko āyatanaloko vipattibhavaloko vipattisambhavaloko sampattibhavaloko sampattisambhavaloko. 
Eko loko: sabbe sattā āhāraṭṭhitikā . . . pe . . . aṭṭhārasa lokā: aṭṭhārasa dhātuyo. 
Paṭis_I,III.30: ‘Pabhāsetīti’. 
Attadamathaṭṭhaṃ. 
yathatthaṃ abhi-(175)sambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, attasamathaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, attaparinibbāpanaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokam obhāseti bhāsetti pabhāseti . . . pe . . . nirodhe patiṭṭhāpakaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti. 
Paṭis_I,III.31: ‘Abbhā mutto va candimā’ ti. 
Yathā abbhā evaṃ kilesā, yathā cando evaṃ ariyañāṇaṃ, yathā candimā devamutto evaṃ bhikkhu, yathā cando abbhā mutto mahiyā mutto dhūmarajā mutto rāhugahaṇā vippamutto bhāsati ca tapati ca virocati ca, evameva bhikkhu sabbakilesehi vippamutto bhāsati ca tapati ca virocati ca; 
tena vuccati ‘Abbhā mutto va candimā’ ti. 
Imāni terasa vodāne ñāṇāni. 
Bhāṇavāraṃ. 
Paṭis_I,III.32: Katamāni battiṃsa sattokārīsu ñāṇāni? 
Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujum kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So sato vā assasati sato passasati, dīghaṃ vā assasanto ‘dīghaṃ assasāmīti’ pajānāti, dighaṃ vā passasanto ‘dighaṃ passasāmīti’ pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmīti’ pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmīti’ pajānāti, ‘sabbakāyapaṭisaṃvedī assasissāmīti’ sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmīti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati, ‘pītipaṭisaṃvedi . . . pe . . . sukhapaṭisaṃvedī, (176) cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāraṃ, cittapaṭisaṃvedī . . . pe . . . abhippamodayaṃ cittaṃ, samādahaṃ cittaṃ, vimocayaṃ cittaṃ, aniccānupassī virāgānupassi nirodhānupassī paṭinissaggānupassī assasissāmīti’ sikkhati, ‘paṭinissaggānupassī passasissāmīti’ sikkhati. 
Paṭis_I,III.33: ‘Idhāti’, Imissā diṭṭhiyā, imissā khantiyā, imissā ruciyā, imasmiṃ ādāye, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane: tena vuccati ‘Idhāti’. 
‘Bhikkhūti’. 
Puthujjanakalyāṇako vā hoti bhikkhu sekho vā Arahā vā akuppadhammo. 
‘Araññan’ ti. 
Nikkhamitvā bahi indakhīlā sabbaṃ etaṃ araññaṃ. 
‘Rukkhamūlan’ ti. 
Yattha bhikkhuno āsanaṃ paññattaṃ hoti, mañco vā pīthaṃ vā bhisī vā taṭṭikā vā cammakhaṇḍo vā tiṇasanthāro vā paṇṇasanthāro vā palālasanthāro vā tattha bhikkhu caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. 
‘Suññan’ ti. 
Kenaci anākiṇṇaṃ hoti gahaṭṭhehi vā pabbajitehi vā. 
‘Āgāran’ ti. 
Vihāro aḍḍhayogo pāsādo hammiyaṃ guhā ti. 
‘Nisīdati pallaṅkaṃ ābhujitvā’ ti. 
Nisinno hoti pallaṅkaṃ ābhujitvā. 
‘Ujuṃ kāyaṃ paṇidhāyāti’. 
Ujuko hoti kāyo ṭhito supaṇihito4 
‘Parimukhaṃ satiṃ upaṭṭhapetvā’ ti. ‘Parīti’ pariggahaṭṭho, ‘mukhan’ ti niyyānaṭṭho, ‘satīti’ upaṭṭhānaṭṭho; 
tena vuccati ‘Parimukhaṃ satiṃ upaṭṭhapetvā’ ti. 
Paṭis_I,III.34: ‘Sato va assasati sato passasatīti’.5 Battiṃsāya (177) ākārehi satokārī hoti:1 dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti; 
dīghaṃ passāsavasena cittassa ekaggataṃ . . . pe . . . satokārī hoti; 
rassaṃ assāsavasena cittassa ekaggataṃ . . . pe . . . satokārī hoti; 
rassaṃ assāsavasena cittassa ekaggataṃ . . . pe . . . satokārī hoti; 
paṭinissaggānupassī assāsavasena, paṭinissaggānupassī passāsavasena cittassa ekaggataṃ . . . pe . . . satokārī hoti. 
Paṭis_I,III.35: Kathaṃ dīghaṃ assasanto ‘dīghaṃ assasāmīti’ pajānāti, dīghaṃ passasanto ‘dīghaṃ passasāmīti’ pajānāti? 
Dīghaṃ assāsaṃ addhānasaṅkhāte assasati, dīghaṃ passāsaṃ addhānasaṅkhāte passasati, dīghaṃ assāsapas’ sāsaṃ addhānasaṅkhāte assasati pi passasati pi; 
dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasato pi passasato pi chando uppajjati. 
Chandavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, chandavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasāṅkhāte passasati, chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasati pi passasati pi; 
chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasato pi passasato pi pāmojjaṃ uppajjati. 
Pāmojjavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ dighaṃ passāsaṃ addhānasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasati pi passasati pi, pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasato pi passasato pi dīghaṃ assāsapassāsā cittaṃ vivaṭṭati, upekkhā saṇṭhāti. 
Imehi navahākārehi dīghaṃ assāsapassāsā kāyo uppaṭṭhānaṃ sati anupassanā ñāṇaṃ, kāyo uppaṭṭhānaṃ no sati, sati upaṭṭhānañ c’ eva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti: tena vuccati ‘Kāye kāyānupassanā satipaṭṭhānabhāvanā’ ti. 
(178) Paṭis_I,III.36: ‘Anupassatīti’. 
Kathaṃ taṃ kāyaṃ anupassati? 
Aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati, aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. 
Evaṃ taṃ kāyaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
Paṭis_I,III.37: Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Paṭis_I,III.38: Kathaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? 
Kathaṃ vedanāya uppādo vidito hoti? 
‘Avijjāsamudayā vedanāsamudayo’ ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti, ‘taṇhāsamudayā vedanāsamudayo’ ti, ‘kammasamudayā vedanāsamudayo’ ti ‘phassasamudayā vedanāsamudayo’ ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti, nibbattilakkhaṇaṃ passato pi vedanāya uppādo vidito hoti. 
Evaṃ vedanāya uppādo vidito hoti. 
Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? 
Amiccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti, Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti. 
Kathaṃ vedanāya atthaṅgamo vidito hoti? 
‘Avijjānirodhā vedanānirodho’ ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti, ‘taṇhānirodhā vedanā-(179)nirodho’ ti . . . pe . . . ‘kammanirodhā vedanānirodho’ ti . . . pe . . . ‘phassanirodhā vedanānirodho’ ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti, vipariṇāmalakkhaṇaṃ passato pi vedanāya atthaṅgamo vidito hoti. 
Evaṃ vedanāya atthaṅgamo vidito hoti. 
Evaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Paṭis_I,III.39: Kathaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abhatthaṃ gacchanti? 
Kathaṃ saññāya uppādo vidito hoti? 
‘Avijjāsamudayā saññāsamudayo’ ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ‘taṇhāsamudayā . . . pe . . . nibbattilakkhaṇaṃ passato pi saññāya uppādo vidito hoti. 
Evaṃ saññāya uppādo vidito hoti. 
Kathaṃ saññāya upaṭṭhānaṃ viditaṃ hoti? 
Aniccato manasikaroto . . . pe . . . suññatupaṭṭhānaṃ viditaṃ hoti. 
Evaṃ saññāya upaṭṭhānaṃ viditaṃ hoti. 
Kathaṃ saññāya atthaṅgamo vidito hoti? 
‘Avijjānirodhā saññānirodho’ ti . . . pe . . . vipariṇāmalakkhaṇaṃ passato pi saññāya atthaṅgamo vidito hoti. 
Evaṃ saññāya atthaṅgamo vidito hoti. 
Evaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Paṭis_I,III.40: Kathaṃ viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? 
Kathaṃ vitakkānaṃ uppādo vidito hoti? 
‘Avijjāsamudayā vitakkasamudayo’ ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ‘taṇhāsamudayā . . . pe . . . nibbattilakkhaṇaṃ passato pi vitakkānaṃ uppādo vidito hoti. 
Evaṃ vitakkānaṃ uppādo vidito hoti. 
Kathaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti? 
Aniccato manasikaroto . . . pe . . . suññatupaṭṭhānaṃ viditaṃ hoti. 
Evaṃ vitakkānaṃ upaṭṭhānam viditaṃ hoti. 
Kathaṃ vitakkānaṃ atthaṅgamo vidito hoti? 
‘Avijjānirodhā vitakkanirodho’ ti . . . pe . . . vipariṇāmalakkhaṇaṃ passato pi vitakkānaṃ atthaṅgamo vidito hoti. 
Evaṃ vitakkānaṃ atthaṅgamo vidito hoti. 
Evaṃ (180) viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Paṭis_I,III.41: Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti gocarañ ca pajānāto samatthañ ca paṭivijjhati . . . pe . . . dhamme samodhāneti gocarañ ca pajānāti samathañ ca paṭivijjhati. 
‘Indriyāni samodhānetīti’. 
Kathaṃ indriyāni samodhāneti? 
Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti, paggahaṭṭhena viriyindriyaṃ samodhāneti, upaṭṭhānaṭṭhena satindriyaṃ samodhāneti, avikkhepaṭṭhena samādhindriyaṃ samodhāneti, dassanaṭṭhena paññindriyaṃ samodhāneti. 
Ayaṃ puggalo imāni indriyāni imasmiṃ ārammaṇe samodhāneti; 
tena vuccati ‘Indriyāni samodhānetīti’. 
‘Gocarañ ca pajānātīti’. 
Yaṃ tassa ārammaṇaṃ taṃ tassa gocaraṃ, yaṃ tassa gocaraṃ taṃ tassa ārammaṇaṃ pajānātīti, puggalo pajānanā paññā2. 
‘Saman’ ti. 
Ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. 
‘Attho’ ti. 
Anavajjatho nikkilesattho vodānattho paramattho. 
‘Paṭivijjhatīti’. 
Ārammaṇassa upaṭṭhānaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati; 
tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.42: ‘Balāni samodhānetīti’. 
Kathaṃ balāni samodhāneti? 
Asaddhiye akampiyaṭṭhena saddhābalaṃ samodhāneti, kosajje akampiyaṭṭhena viriyabalaṃ samodhāneti, pamāde akampiyaṭṭhena satibalaṃ samodhāneti, uddhacce akampiyaṭṭhena samādhibalaṃ samodhāneti, avijjāya akampiyaṭṭhena paññābalaṃ samodhāneti. 
Ayaṃ puggalo imāni balāni imasmin ārammaṇe samodhāneti; 
tena vuccati ‘Balāni samodhānetīti’. 
‘Gocarañ ca pajānātīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti.‘ 
(181) Paṭis_I,III.43: ‘Bojjhaṅge samodhānetīti’. 
Kathaṃ bojjhaṅge samodhāneti? 
Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ samodhāneti, pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ samodhāneti, paggahaṭṭhena viriyasambojjhaṅgaṃ samodhāneti, pharaṇaṭṭhena pītisambojjhaṅgaṃ samodhāneti, upassamaṭṭhena passaddhisambojjhaṅgam samodhāneti, avikkhepaṭṭhena samādhisambojjhaṅgaṃ samodhāneti, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ samodhāneti. 
Ayaṃ puggalo ime bojjhaṅge imasmiṃ ārammaṇe samodhāneti: tena vuccati ‘Bojjhaṅge samodhānetīti’. ‘Gocarañ ca pajānātīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.44: ‘Maggaṃ samodhānetīti’. 
Kathaṃ maggaṃ samodhāneti? 
Dassanaṭṭhena sammādiṭṭhiṃ samodhāneti, abhiniropanaṭṭhena sammāsaṅkappaṃ samodhāneti, pariggahaṭṭhena sammāvācaṃ samodhāneti, samuṭṭhānaṭṭhena sammākammantaṃ samodhāneti, vodānaṭṭhena sammā-ājīvaṃ samodhāneti, paggahaṭṭhena sammāvāyāmaṃ samodhāneti, upaṭṭhānaṭṭhena sammāsatiṃ samodhāneti, avikkhepaṭṭhena sammāsamādhiṃ samodhāneti. 
Ayaṃ puggalo imaṃ maggaṃ imasmiṃ ārammaṇe samodhāneti; 
tena vuccati ‘Maggaṃ samodhānetīti’. ‘Gocarañ ca pajānātīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.45: ‘Dhamme samodhānetīti’. 
Kathaṃ dhamme samodhāneti? 
Adhipateyyaṭṭhena indriyāni samodhāneti, akampiyaṭṭhena balāni samodhāneti, niyyānaṭṭhena bojjhaṅge samodhāneti, hetuṭṭhena maggaṃ samodhāneti, upaṭṭhānaṭṭhena satipaṭṭhānaṃ samodhāneti, padahaṭṭhena sammappadhānaṃ samodhāneti, ijjhanaṭṭhena iddhipādaṃ samodhāneti, tathaṭṭhena saccaṃ samodhāneti, avikkhepaṭṭhena samathaṃ samodhāneti, anupassanaṭṭhena vipassanaṃ samodhāneti, ekarasaṭṭhena samathavipassanaṃ samodhāneti, anativattanaṭṭhena yuganandhaṃ samodhāneti, samvaraṭṭhena sīlavisuddhim samodhāneti, avikkhepaṭṭhena cittavisuddhiṃ samodhāneti, dassanaṭṭhena diṭṭhivisuddhiṃ samodhāneti, vimuttaṭṭhena vimokkhaṃ (182) samodhāneti, paṭivedhaṭṭhena vijjaṃ samodhāneti, pariccāgaṭṭhena vimuttiṃ samodhāneti, samucchedaṭṭhena khaye ñāṇaṃ samodhāneti, paṭipassaddhaṭṭhena anuppāde ñāṇaṃ samodhāneti; 
chandaṃ mūlaṭṭhena samodhāneti, manasikāraṃ samuṭṭhānaṭṭhena samodhāneti, phassaṃ samodhānaṭṭhena samodhāneti, vedanaṃ samosaraṇaṭṭhena samodhāneti, samādhiṃ pamukhaṭṭhena samodhāneti, satiṃ adhipaṭeyyaṭṭhena samodhāneti, paññaṃ tatuttaraṭṭhena samodhāneti, vimuttiṃ sāraṭṭhena samodhāneti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena samodhāneti. 
Ayaṃ puggalo ime dhamme imasiṃ ārammaṇe samodhāneti; 
tena vuccati ‘Dhamme samodhānetīti’. 
‘Gocarañ ca pajānātīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.46: Kathaṃ rassaṃ assasanto ‘rassaṃ assasāmīti’ pajānāti, rassaṃ passasanto ‘rassaṃ passasāmīti’ pajānāti? 
Rassaṃ assāsaṃ ittarasaṅkhāte assasati, rassaṃ passāsaṃ ittarasaṅkhāte passasati, rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasati pi passasati pi; 
rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasato pi passasato pi chando uppajjati. 
Chandavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati, chandavasena tato sukhumataraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati, chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasati pi passasati pi; 
chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasato pi passasato pi pāmojjaṃ uppajjati. 
Pāmojjavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasati pi passasati pi, pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasato pi passasato pi rassaṃ assāsapassāsā cittaṃ vivaṭṭati, upekkhā saṇṭhāti. 
Imehi navahākārehi rassaṃ assāsapassāsā kāyo uppaṭṭhānaṃ sati anupassanā ñāṇaṃ, kāyo upaṭṭhānaṃ (183) no sati, sati upaṭṭhānañ c’ eva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti: tena vuccati ‘Kāye kāyānupassanā satipaṭṭhānabhāvanā’ ti. 
Paṭis_I,III.47: ‘Anupassatīti’. 
Kathaṃ taṃ kāyaṃ anupassati? . . . pe . . . Evaṃ taṃ kāyaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti . . . pe . . . rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti . . . pe . . . tena vuccati ‘Samatthāñ ca paṭivijjhatīti’. 
Paṭis_I,III.48: Kathaṃ ‘Sabbakāya paṭisaṃvedī assasissāmīti’ sikkhati, ‘Sabbakāya paṭisaṃvedī passasissāmīti’ sikkhati? 
‘Kāyo’ ti. 
Dve. kāyā- nāmakāyo ca rūpakāyo ca. 
Katamo nāmakāyo? 
Vedanā saññā cetanā phasso manasikāro, nāmañ ca nāmakāyo ca, ye ca vuccanti cittasaṅkhārā. 
Ayaṃ nāmakāyo. 
Katamo rūpakāyo? 
Cattāro ca mahābhūtā catunnañ ca mahābhūtānaṃ upādāya rūpaṃ assāso ca passāso ca nimittañ ca upanibandhanā, ye ca vuccanti kāyasaṅkhārā. 
Ayaṃ rūpakāyo. 
Paṭis_I,III.49: Kathaṃ te kāyā paṭividitā honti? 
Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te kāyā paṭividita honti; 
dīghaṃ passāsavasena . . . pe . . . rassaṃ assāsavasena . . . pe . . . rassaṃ passāsavasena cittassa ekagataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te kāyā paṭividitā honti; 
āvajjato te kāyā paṭividitā honti, jānato te kāyā paṭividitā honti, passato te kāyā paṭividitā honti, paccavekkhato te kāyā paṭividitā honti, cittaṃ adhiṭṭhahato te kāyā paṭividitā honti, saddhāya adhimuccato te kāyā pāṭividitā honti, viriyaṃ paggaṇhato te kāyā paṭividitā honti, satiṃ upaṭṭhāpayato te kāyā paṭividitā honti, cittaṃ samādahato te kāyā paṭividitā honti, saññāya pajānato te kāyā paṭividitā honti, abhiññeyaṃ abhijānato te kāyā paṭividitā honti, pariñeyyaṃ parijānato te kāyā paṭi-(184)viditā honti, pahātabbaṃ pajahato te kāyā paṭividitā honti, bhāvetabbaṃ bhāvayato te kāyā paṭividitā honti, sacchikātabbaṃ sacchikaroto te kāyā paṭividitā honti. 
Evaṃ te kāyā paṭividitā honti. 
Sabbakāya paṭisaṃvedī assāsapassāsā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ, kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānañ c’ eva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti; 
tena vuccati ‘Kāye kāyānupassanā satipaṭṭhānabhāvanā’ ti. 
Paṭis_I,III.50: ‘Anupassatīti’. 
Kathaṃ taṃ kāyaṃ anupassati? . . . pe . . . Evaṃ taṃ kāyaṃ anupassati. ‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Sabbakāya paṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi; 
yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā. 
Imā tisso sikkhāyo āvajjanto sikkhati jānanto sikkhati . . . pe . . . cittaṃ adhiṭṭhahanto sikkhati . . . pe . . . sacchikātabbaṃ sacchikaronto sikkhati. 
Sabbakāya paṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti . . . pe . . . sabbakāya paṭisaṃvodī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.51: Kathaṃ ‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati? 
Katamo kāyasaṅkhāro? 
Dīghaṃ assāsā kāyikā, ete dhammā kāyapaṭibandhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati; 
dīghaṃ passāsā kāyikā . . . pe . . . vūpasamento sikkhati; 
rassaṃ assāsā; 
rassaṃ passāsā; 
sabbakāya paṭisaṃvedī assāsā; 
sabbakāya paṭisaṃvedī passāsā kāyikā . . . pe . . . vūpasamento sikkhati. 
Yathārūpehi kāyasaṅkhārehi yā kāyassa ānamanā vinamanā sannamanā paṇamanā iñjanā phandanā calanā (185) kampanā ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhāyaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati. 
Yathārūpehi kāyasaṅkhārehi yā kāyassa naānamanā nā-viṇamanā na-sannamanā na-paṇamanā aniñjanā aphandanā acalanā akampanā santaṃ sukhumaṃ ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati. 
Iti kira ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati: evaṃ sante vātūpaladdhiyā ca pabhāvanā na hoti, assāsapassāsānañ ca pabhāvanā na hoti, ānāpānasatiyā ca pabhāvanā na hoti, ānāpānasatisamādhissa ca pabhāvanā na hoti, na tañ ca naṃ samāpaṭṭiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi. 
Iti kira ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati: evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañ ca pabhāvanā hoti, ānāpānasatiyā ca pabhāvanā hoti, ānāpānasatisamādhissa ca pabhāvanā hoti, tāñ ca naṃ samāpaṭṭiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi. 
Yathā kathaṃ viya? 
Seyyathāpi kaṃse ākoṭite paṭhamaṃ oḷārikā saddā pavattanti, olārikānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā, niruddhe pi oḷārike sadde atha pacchā sukhumakā saddā pavattanti, sukhumakānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā, niruddhe pi sukhumake sadde atha pacchā sukhumasaddanimittārammaṇattā pi cittaṃ pavattati; 
evam va paṭhamaṃ oḷārikā assāsapassāsā pavattanti, oḷārikānaṃ assāsāpassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā, niruddhe pi oḷārike assāsapassāse atha pacchā sukhumakā assāsapassāsā pavattanti, sukhumakānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasi-(186)katattā sūpadhāritattā, niruddhe pi sukhumake assāsapassāse atha pacchā sukhumakānaṃ assāsapassāsānaṃ nimittārammaṇattā pi cittaṃ na vikkhepaṃ gacchati: evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti . . . pe . . . ānāpānasatisamādhissa ca pabhāvanā hoti, tañ ca naṃ samāpattiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi. 
Passambhayaṃ kāyasaṅkhāraṃ assāsapassāssā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ . . . pe . . . tena vuccati ‘kāye kāyānupassanā satipaṭṭhānabhāvanā’ ti. 
Paṭis_I,III.52: ‘Anupassatīti’. 
Kathaṃ taṃ kāyaṃ anupassati? . . . pe . . . Evaṃ taṃ kāyaṃ anupassati. ‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Passambhayaṃ kāyasaṅkhāraṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi; 
yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā. 
Imā tisso sikkhāyo āvajjanto sikkati . . . pe . . . sacchikātabbaṃ sacchikaronto sikkhati. 
Passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti . . . pe . . . passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Aṭṭha anupassane ñāṇāni aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthūni kāye kāyānupassanāya. 
Bhāṇavāraṃ. 
Paṭis_I,III.53: Kathaṃ ‘pītipaṭisaṃvedī assasissāmīti’ sikkhati, ‘pītipaṭisaṃvedī passasissāmīti’ sikkhati? 
Katamā pīti? 
Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pītipāmojjaṃ . . . pe . . . dīghaṃ passāsavasena, rassaṃ assāsavasena, rassaṃ passāsavasena, sabbakāyapaṭisaṃvedī assāsavasena, sabbakāya-(187)paṭisaṃvedī passāsavasena, passambhayaṃ kāyasaṅkhāraṃ assāsavasena, passambhayaṃ kayasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pītipāmojjaṃ, yā pītipāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa, ayaṃ pīti. 
Paṭis_I,III.54: Kathaṃ sā pīti paṭividitā hoti? 
Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭividitā hoti, dīghaṃ passāsavasena . . . pe . . . passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭividitā hoti, āvajjato sā pīti paṭividitā hoti, jānato, passato, paccavekkhato, cittaṃ adhiṭṭhahato, saddhāya adhimuccato, viriyaṃ paggaṇhato, satiṃ upaṭṭhāpayato, cittaṃ samādahato, paññāya pajānato, abhiññeyyaṃ abhijānato, pariññeyyaṃ parijānato, pahātabbaṃ pajahato, bhāvetabbaṃ bhāvayato, sacchikātabbaṃ sacchikaroto sā pīti paṭividitā hoti. 
Evaṃ sa pīti paṭividitā hoti. 
Pītipaṭisaṃvedī assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ, vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti; 
tena vuccati ‘Vedanāsu vedanānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ vedanaṃ anupassati? . . . pe . . . Evaṃ taṃ vedanaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Pītipaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . pītipaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato . . . pe . . . pajānanto indriyāni samodhāneti; 
tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.55: kathaṃ ‘sukhapaṭisaṃvedī assasissāmīti’ sikkhati, ‘sukhapaṭisaṃvedī passasissāmīti’ sikkhati? (188) ‘Sukhan’ ti. 
Dve sukhāni- kāyikañ ca sukhaṃ cetasikañ ca sukhaṃ. 
Katamaṃ kāyikaṃ sukhaṃ? 
Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ, kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, kāyasamphassajā sātā sukhā vedanā, idaṃ kāyikaṃ sukham. 
Katamaṃ cetasikaṃ sukhaṃ? 
Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ, cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, cetosamphassajā sātā sukhā vedanā, idaṃ cetasikaṃ sukhaṃ. 
Kathaṃ te sukhā paṭividitā honti? 
Dīghaṃ assāsavasena . . . pe . . . sacchikātabbaṃ sacchikaroto ti sukhā paṭividitā honti. 
Evaṃ te sukhā paṭividitā honti. 
Sukhapaṭisaṃvedī assāsapassāsavasena vedanā . . . pe . . . tena ñāṇena taṃ vedanaṃ anupassatīti; 
tena vuccati ‘Vedanāsu vedanānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ vedanaṃ anupassati? . . . pe . . . Evaṃ taṃ vedanaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Sukhapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.56: Kathaṃ ‘cittasaṅkhāra paṭisaṃvedī assasissāmīti’ sikkhati, ‘cittasaṅkhāra paṭisaṃvedī passasissāmīti’ sikkhati? 
Katamo cittasaṅkāhāro? 
Dīghaṃ assāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibandhā cittasaṅkhārā; 
dīghaṃ passāsavasena . . . pe . . . sukha paṭisaṃvedī passāsavasena saññā ca vedanā cā cetasikā, ete dhammā cittapaṭibandhā cittasaṅkhārā. 
Ayaṃ cittasaṅkhāro. 
Kathaṃ te cittasaṅkhārā paṭividitā honti? 
Dīghaṃ assavasena . . . pe . . . sacchikātabbaṃ sacchikaroto te cittasaṅkhārā paṭividitā honti. 
Evaṃ te cittasaṅkhārā (189) paṭividitā honti. 
Cittasaṅkhāra paṭisaṃvedī assāsapassāsavasena vedanā . . . pe . . . tena ñāṇena taṃ vedanaṃ anupassatīti; 
tena vuccati ‘Vedanāsu vedanānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ vedanaṃ anupassati? . . . pe . . . Evaṃ taṃ vedanaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Cittasaṅkhāra paṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.57: Kathaṃ ‘passambhayaṃ cittasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ cittasaṅkhāraṃ passasissāmīti’ sikkhati? 
Katamo cittasaṅkhāro? 
Dīghaṃ assāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibandhā cittasaṅkhārā, te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhāti; 
dīghaṃ passāsavasena . . . pe . . . cittasaṅkhāra paṭisaṃvedī passāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibandhā cittasaṅkhārā, te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhati. 
Passambhayaṃ cittasaṅkhāraṃ assāsapassāsavasena vedanā . . . pe . . . tena ñāṇena taṃ vedanaṃ anupassatīti; 
tena vuccati ‘Vedanāsu vedanānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ vedanaṃ anupassati? . . . pe . . . Evaṃ taṃ vedanaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Passambhayaṃ cittasaṅkhāraṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Aṭṭha anupassane ñāṇāni, aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthūni vedanāsu vedanānupassanāya. 
Paṭis_I,III.58: Kathaṃ ‘ciṭṭa paṭisaṃvedī assasissāmīti’ sikkhati, ‘citta paṭisaṃvedī passasissāmīti’ sikkhati? 
Katamaṃ taṃ cittaṃ? 
Dīghaṃ assāsavasena viññāṇacittaṃ, yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ (190) mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjamāno viññāṇadhātu; 
dīghaṃ passāsavasena . . . pe . . . passambhayaṃ cittasaṅkhāraṃ passāsavasena viññāṇacittaṃ yaṃ cittaṃ, mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjamāno viññāṇadhātu, idaṃ cittaṃ. 
Kathaṃ taṃ cittaṃ paṭividitaṃ hoti? 
Dīghaṃ assāsavasena . . . pe . . . sacchikātabbaṃ sacchikaroto taṃ cittaṃ paṭividitaṃ hoti. 
Evam taṃ cittaṃ paṭividitaṃ hoti. 
Cittapaṭisaṃvedī assāsapassāsavasena viññāṇacittaṃ upaṭṭhānaṃ . . . pe . . . tena vuccati ‘Citte cittānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ cittaṃ anupassati? . . . pe . . . Evaṃ taṃ cittaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Cittapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.59: Kathaṃ ‘abhippamodayaṃ cittaṃ assasissāmīti’ sikkhati, ‘abhippamodayaṃ cittaṃ passasissāmīti sikkhati? 
Katamo cittassa abhippamodo? 
Dīghaṃ assāsavasena . . . pe . . . cittapaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo, yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanā cittassa, ayaṃ cittassa abhippamodo. 
Abhippamodayaṃ cittaṃ assāsapassāsavasena viññāṇacittaṃ . . . pe . . . tena vuccati ‘Citte cittānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’ . . . pe . . . Evaṃ taṃ cittaṃ anupassati. ‘Bhāvanā’ ti . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.60: Kathaṃ ‘samādahaṃ cittaṃ assasissāmīti’ sikkhati, ‘samādahaṃ cittaṃ passasissāmīti’ sikkhati? (191) Katamo samādhi? 
Dīghaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, dīghaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi, samādahaṃ cittaṃ assāsavasena . . . pe . . . samādahaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi, yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhatamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi, ayaṃ samādhi. 
Samādahaṃ cittaṃ assāsapassāsavasena viññāṇacittaṃ . . . pe . . . tena vuccati ‘Citte cittānupassanā satipaṭṭhānabhāvanā’ ti. ‘Anupassatīti’ . . . pe . . . Evaṃ taṃ cittaṃ anupassati. ‘Bhāvanā’ ti . . . pe . . . tena vuccati ‘Samantthañ ca paṭivijjhatīti,’ 
Paṭis_I,III.61: Kathaṃ ‘vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘vimocayaṃ cittaṃ passasissāmīti’ sikkhati? 
‘Rāgato vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘rāgato vimocayaṃ cittaṃ passasissāmīti’ sikkhati; 
‘dosato vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘dosato vimocayaṃ cittaṃ passasissāmīti’ sikkhati; 
‘mohato vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘mohato vimocayaṃ cittaṃ passasissāmīti’ sikkhati . . . pe . . . ‘mānato vimocayaṃ cittaṃ, diṭṭhiyā vimocayaṃ cittaṃ, vicikicchāya vimocayaṃ cittaṃ, thīnamiddhato vimocayaṃ cittaṃ, uddhaccato vimocayaṃ cittaṃ, ahirikato vimocayaṃ cittaṃ, anottappato vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘anottappato vimocayaṃ cittaṃ passasissāmīti’ sikkhati. 
Vimocayaṃ cittaṃ assāsapassāsavasena viññāṇacittaṃ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Aṭṭha anupassane ñāṇāni, aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthūni citte cittanupassanāya. 
Paṭis_I,III.62: Kathaṃ ‘aniccānupassī assasissāmīti’ sikkhati, ‘aniccānupassī passasissāmīti’ sikkhati? 
‘Aniccan’ ti. 
Kiṃ aniccaṃ? 
Pañcakkhandhā aniccā. 
Ken’ aṭṭhena aniccā? 
Uppādavayaṭṭhena aniccā. 
Pañ cannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passati? 
Vayaṃ passanto kati lakkhaṇāni passati? 
Udayabbayaṃ passanto kati lakkhaṇāni passati? 
Pañ-(192)cannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, pañcannaṃ khandhānaṃ vayaṃ passanto pañcavīsati lakkhaṇāni passati, pañcannaṃ khandhānaṃ udayabbayaṃ passanto imāni paññāsa lakkhaṇāni passati. ‘Rūpe aniccānupassī assasissāmīti’ sikkhati, ‘rūpe aniccānupassī passasissāmīti’ sikkhati, ‘vedanāya, saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Aniccānupassī assāsapassāsavasena dhammā . . . pe . . . tena vuccati ‘Dhammesu dhammānupassanā satipaṭṭhānabhāvanā’. ‘Anupassatīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.63: Kathaṃ ‘Virāgānupassī assasissāmīti’ sikkhati, ‘virāgānupassī passasissāmīti’ sikkhati? 
Rūpe ādīnavaṃ disvā rūpavirāge chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Rūpe virāgānupassī assasissāmīti’ sikkhati, ‘rūpe virāgānupassī passasissāmīti’ sikkhati. 
Vedanāya . . . pe . . . jarāmaraṇe ādīnavaṃ disvā jarāmaraṇavirāge chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Jarāmaraṇe virāgānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Virāgānupassī assāsapassāsavasena dhammā . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.64: Kathaṃ ‘Nirodhānupassī assasissāmīti’ sikkhati, ‘nirodhānupassī passasissāmīti’ sikkhati? 
Rūpe ādīnavaṃ disvā rūpanirodhe chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Rūpe nirodhānupassī assasissāmīti’ sikkhati, ‘rūpe nirodhānupassī passasissāmīti’ sikkhati. 
Vedanāya . . . pe . . . jarāmaraṇe ādīnavaṃ disvā jarāmaraṇavirāge chandajāto hoti saddhādhimutto cittañ c’ assa svādhiṭṭhitaṃ. ‘Jarāmarane nirodhānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Paṭis_I,III.65: Katihākārehi avijjāya ādīnavo hoti? 
Katihākārehi avijjā nirujjhati? 
Pañcahākārehi avijjāya ādīnavo hoti; 
aṭṭhahākārehi avijjā nirujjhati. 
(193) Katamehi pañcahākārehi avijjāya ādīnavo hoti? 
Aniccaṭṭhena avijjāya adīnavo hoti, dukkhaṭṭhena avijjāya ādīnavo hoti. 
anattaṭṭhena avijjāya ādīnavo hoti, santāpaṭṭhena avijjāya ādīnavo hoti, vipariṇāmaṭṭhena avijjāya ādīnavo hoti. 
Imehi pañcahākārehi aviḍḍāya ādīnavo hoti. 
Katamehi aṭṭhahākārehi avijjā nirujjhati? 
Nidānānirodhena avijjā nirujjhati, samudayanirodhena avijjā nirujjhati, jātinirodhena avijjā nirujjhati, pabhavanirodhena avijjā nirujjhati, hetunirodhena avijjā nirujjhati, paccayanirodhena avijjā nirujjhati, ñāṇuppādena avijjā nirujjhati, nirodhupaṭṭhānena avijjā nirujjhati. 
Imehi aṭṭhahākārehi avijjā nirujjhati. 
Imehis pañcahākārehi avijjāya ādīnavaṃ disvā imehi aṭṭhahākārehi avijjānirodhena chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Avijjāya nirodhānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Paṭis_I,III.66: Katihākārehi saṅkhāresu ādīnavo hoti? 
Katihākārehi saṅkhārā nirujjhanti? 
. . . pe . . . Katitākārehi viññāṇe ādīnavo hoti, katihākārehi viññāṇaṃ nirujjhati? 
. . . pe . . . Katihākārehi nāmarūpe ādīnavo hoti, katihākārehi nāmarūpaṃ nirujjhati? 
. . . pe . . . Katihākārehi saḷāyatane ādīnavo hoti, katihākārehi saḷāyatanaṃ nirujjhati? 
. . . pe . . . Katihākārehi phasse ādīnavo hoti, katihākārehi phasso nirujjhati? 
. . . pe . . . Katihākārehi vedanāya ādīnavo hoti, katihākārehi vedanā nirujjhati? 
. . . pe . . . Katihākārehi taṇhāya ādīnavo hoti, katihākārehi taṇhā nirujjhati? 
. . . pe . . . Katihākārehi upādāne ādīnavo hoti, katihākārehi upādānaṃ nirujjhati? 
. . . pe . . . Katihākārehi bhave ādīnavo hoti, katihākārehi bhavo nirujjhati? 
. . . pe . . . Katihākārehi jātiyā ādīnavo hoti, katihākārehi jāti nirujjhati? 
. . . pe . . . Katihākārehi jarāmaraṇe ādīnavo hoti, katihākārehi jarāmaraṇaṃ nirujjhati? 
Pañcahākārehi jarāmaraṇe ādīnavo hoti; 
aṭṭhahākārehi jarāmaraṇaṃ nirujjhati. 
Katamehi pañcahākārehi jarāmaraṇe ādīnavo hoti? 
(194) Aniccaṭṭhena jarāmaraṇe ādīnavo hoti, dukkhaṭṭhena . . . pe . . . vipariṇāmaṭṭhena jarāmaraṇe ādīnavo hoti. 
Imehi pañcahākārehi jarāmaraṇe ādīnavo hoti. 
Katamehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati? 
Nidānanirodhena jarāmaraṇaṃ nirujjhati, samudayanirodhena . . . pe . . . nirodhupaṭṭhānena jarāmaraṇaṃ nirujjhati. 
Imehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati. 
Imehi pañcahākārehi jarāmaraṇe ādīnavaṃ disvā imehi aṭṭhahākārehi jarāmaraṇanirodhe chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Jarāmaraṇe nirodhānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Nirodhānupassī assāsapassāsavasena dhammā . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.67: Kathaṃ ‘paṭinissaggānupassī assasissāmīti’ sikkhati, ‘paṭinissaggānupassī passasissāmīti’ sikkhati? 
‘Paṭinissaggā’ ti. Dve paṭinissaggā- pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca. ‘Rūpaṃ pariccajatīti’ pariccāgapaṭinissaggo, ‘rūpanirodhe nibbāne cittaṃ pakkhandatīti’ pakkhandanapaṭinissaggo. ‘Rūpe paṭinissaggānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. ‘Vedanaṃ . . . pe . . . jarāmaraṇaṃ pariccajatīti’ pariccāgapaṭinissaggo, ‘jarāmaraṇanirodhe nibbāne cittaṃ pakkhandatīti’ pakkhandanapaṭinissaggo. 
‘Jarāmaraṇe paṭinissaggānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Paṭinissaggānupassī assāsapassāsavasena dhammā . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Aṭṭha anupassane ñāṇāni aṭṭha ca upaṭṭhānānussatiyo cattāri suttantikavatthuni dhammesu dhammānupassanāya. 
Imāni battiṃsa satokārisu ñāṇāni. 
Paṭis_I,III.68: Katamāni catuvīsati samādhivasena ñāṇāni? 
Dīghaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi . . . pe . . . vimocayaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi. 
Imāni catuvīsati samādhivasena ñāṇāni. 
Katamāni dvesattati vipassanāvasena ñāṇāni? 
Dīghaṃ (195) assāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupasanaṭṭhena vipassanā; 
dīghaṃ passāsaṃ aniccato . . . pe . . . anattato anupassanaṭṭhena vipassanā . . . pe . . . vimocayaṃ cittaṃ assāsaṃ . . . pe . . . passāsaṃ anattato anupassanaṭṭhena vipassanā. 
Imāni dvesattati vipassanāvasena ñāṇāni. 
Katamāni aṭṭha nibbidāñāṇāni? 
‘Aniccānupassī assāsaṃ yathābhūtaṃ jānāti passatīti’ nibbidāñāṇaṃ, ‘aniccānupassī passāsaṃ yathābhūtaṃ jānāti passatīti’ nibbidāñāṇaṃ . . . pe . . . ‘paṭinissaggānupassī assāsaṃ yathābhūtaṃ jānāti passatīti’ nibbidāñāṇaṃ, ‘paṭinissaggānupassī passāsaṃ yathābhūtaṃ jānāti passatīti’ nibbidāñāṇaṃ. 
Imāni aṭṭha nibbidāñāṇāni. 
Katamāni aṭṭha nibbidānulome ñāṇāni? 
Aniccānupassī assāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ, aniccānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ . . . pe . . . paṭinissaggānupassī assāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ, paṭinissaggānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ. 
Imāni aṭṭha nibbidānulome ñāṇāni. 
Katamāni aṭṭha nibbidāpaṭipassaddhiñāṇāni? 
Aniccānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭipasaddhiñāṇaṃ, aniccānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭipassaddhiñāṇaṃ . . . pe . . . paṭinissaggānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭipassaddhiñāṇaṃ, paṭinissaggānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭipassaddhiñāṇaṃ. 
Imāni aṭṭha nibbidāpaṭipassaddhiñāṇāni. 
Katamāni ekavīsati vimuttisukhe ñāṇāni? 
Sotāpattimaggena sakkāyadiṭṭhiyā pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, vicikicchāya pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, sīlabbataparāmāsassa . . . pe . . . diṭṭhānusayassa vicikicchānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ; 
sakadāgāmimaggena oḷārikassa kāmarāgasaññojanassa . . . pe . . . paṭighasaññojanassa oḷārikassa kāmarāgānusayassa paṭighānusayassa pahīnattā samucchinnattā (196) uppajjati vimuttisukhe ñāṇaṃ; 
anāgāmimaggena anusahagatassa kāmarāgasaññojanassa . . . pe . . . paṭighasaññojanassa anusahagatassa kāmarāgānusayassa paṭighānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ; 
Arahattamaggena rūparāgassa arūparāgassa mānassa uddhaccassa avijjāya mānānusayassa bhavarāgānusayassa avijjānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ. 
Imāni ekavīsati vimuttisukhe ñāṇāni. 
Soḷasavatthukaṃ ānāpānasatisamādhiṃ bhāvayato samādhikāni imāni dve ñāṇasatāni uppajjantīti. 
Ānāpānakathā samattā.