You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga I > fulltext
Khuddakanikāya: Paṭisambhidāmagga I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMĀTIKĀ
Click to Expand/Collapse OptionMAHĀVAGGA
(135) II. MAHĀVAGGE DIṬṬHIKATHĀ. 
Paṭis_I,II.1: Kā diṭṭhi? Kati diṭṭhiṭṭhānāni? 
Kati diṭṭhipariyuṭṭhānāni? 
Kati diṭṭhiyo? 
Kati diṭṭhābhinivesā? 
Katamo diṭṭhiṭṭhānasamugghāto ti? 
Kā diṭṭhīti? 
Abhinivesaparāmāso diṭṭhi2. 
Kati diṭṭhiṭṭhānānīti? 
Aṭṭha diṭṭhiṭṭhānāni. 
Kati diṭṭhipariyuṭṭhānānīti? 
Aṭṭhārasa diṭṭhipariyuṭṭhānāni. 
Kati diṭṭhiyo ti? 
Soḷasa diṭṭhiyo. 
Kati diṭṭhābhinivesā ti? 
Tīṇisataṃ diṭṭhābhinivesā. 
Katamo diṭṭhiṭṭhānasamugghāto ti? 
Sotāpattimaggo diṭṭhiṭṭhānasamugghāto. 
Paṭis_I,II.2: Kathaṃ abhinivesaparāmāso diṭṭhi? 
Rūpaṃ ‘Etaṃ mama,’ Eso ’ham asmi, Eso me attā’ ti abhinivesaparāmāso diṭṭhi. 
Vedanaṃ ‘Etaṃ mama’ . . . pe . . . saññaṃ . . . pe . . . saṅkhāre . . . pe . . . viññāṇaṃ ‘Etaṃ mama,’ Eso ’ham asmi, eso me attā’ ti abhinivesaparāmāso diṭṭhi. 
Cakkhuṃ ‘Etaṃ mama,’ sotaṃ . . . pe . . . ghānaṃ . . . pe . . . jivhaṃ . . . pe . . . kāyaṃ . . . pe . . . manaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpaṃ ‘Etaṃ mama,’ saddaṃ . . . pe . . . gandhaṃ . . . pe . . . rasaṃ . . . pe . . . phoṭṭhabbaṃ . . . pe . . . dhammaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
(136) Paṭis_I,II.3: Cakkhuviññāṇaṃ ‘Etaṃ mama,’ sotaviññāṇaṃ . . . pe . . . ghānaviññāṇaṃ . . . pe . . . jivhāviññāṇaṃ . . . pe . . . kāyaviññāṇaṃ . . . pe . . . manoviññāṇaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
{Cakkhusamphassaṃ} ‘Etaṃ mama,’ sotasamphassaṃ . . . pe . . . ghānasamphassaṃ . . . pe . . . jivhāsamphassaṃ . . . pe . . . kāyasamphassaṃ . . . pe . . . manosamphassaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Cakkhusamphassajaṃ vedanaṃ, sotasamphassajaṃ vedanaṃ . . . pe . . . manosamphassajaṃ vedanaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.4: Rūpasaññaṃ ‘Etaṃ mama,’ saddasaññaṃ . . . pe . . . gandhasaññaṃ . . . pe . . . rasasaññaṃ . . . pe . . . phoṭṭhabbasaññaṃ . . . pe . . . dhammasaññaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpasañcetanaṃ ‘Etaṃ mama,’ saddasañcetanaṃ . . . pe . . . dhammasañcetanaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpataṇhaṃ ‘Etaṃ mama,’ saddataṇhaṃ . . . pe . . . dhammataṇhaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpavitakkaṃ ‘Etaṃ mama,’ saddavitakkaṃ . . . pe . . . dhammavitakkaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpavicāraṃ ‘Etaṃ mama,’ saddavicāraṃ . . . pe . . . dhammavicāraṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.5: Paṭhavīdhātuṃ ‘Etaṃ mama,’ āpodhātuṃ . . . pe . . . tejodhātuṃ . . . pe . . . vāyodhātuṃ . . . pe . . . ākāsadhātuṃ . . . pe . . . viññāṇadhātuṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭhavīkasiṇaṃ ‘Etaṃ mama,’ āpokasiṇaṃ . . . pe . . . tejokasiṇaṃ . . . pe . . . vāyokasiṇaṃ . . . pe . . . nīlakasiṇaṃ . . . pe . . . pītakasiṇaṃ . . . pe . . . lohitakasiṇaṃ . . . pe . . . odātakasiṇaṃ . . . pe . . . ākāsakasiṇaṃ . . . pe . . . viññāṇakasiṇaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.6: Kesaṃ ‘Etaṃ mama,’ lomaṃ ‘Etaṃ mama,’ nakhaṃ (137) . . . pe . . . dantaṃ . . . pe . . . tacaṃ . . . pe . . . maṃsaṃ . . . pe . . . nahāruṃ1 . . . pe . . . aṭṭhaṃ . . . pe . . . aṭṭhimiñjaṃ . . . pe . . . vakkaṃ . . . pe . . . hadayaṃ . . . pe . . . yakanaṃ . . . pe . . . kilomakaṃ . . . pe . . . pihakaṃ . . . pe . . . papphāsaṃ . . . pe . . . antaṃ . . . pe . . . antaguṇaṃ . . . pe . . . udariyaṃ . . . pe . . . karīsaṃ . . . pe . . . pittaṃ . . . pe . . . semhaṃ . . . pe . . . pubbaṃ . . . pe . . . lohitaṃ . . . pe . . . sedaṃ . . . pe . . . medaṃ . . . pe . . . assuṃ . . . pe . . . vasaṃ . . . pe . . . kheḷaṃ . . . pe . . . siṅghānikaṃ . . . pe . . . lasikaṃ . . . pe . . . muttaṃ . . . pe . . . matthaluṅgaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.7: Cakkhāyatanaṃ ‘Etaṃ mama,’ rūpāyatanaṃ . . . pe . . . sotāyatanaṃ . . . pe . . . saddāyatanaṃ . . . pe . . . ghānāyatanaṃ . . . pe . . . gandhāyatanaṃ . . . pe . . . jivhāyatanaṃ . . . pe . . . rasāyatanaṃ . . . pe . . . kāyāyatanaṃ . . . pe . . . phoṭṭhabbāyatanaṃ . . . pe . . . manāyatanaṃ . . . pe . . . dhammāyatanaṃ . . . pe . . . cakkhudhātuṃ rūpadhātuṃ cakkhuviññāṇadhātuṃ . . . pe . . . sotadhātuṃ saddadhātuṃ sotaviññāṇadhātuṃ . . . pe . . . ghānadhātuṃ gandhadhātuṃ ghānaviññāṇadhātuṃ . . . pe . . . jivhādhātuṃ rasadhātuṃ jivhāviññāṇadhātuṃ . . . pe . . . kāyadhātuṃ phoṭṭhabbadhātuṃ kāyaviññāṇadhātuṃ . . . pe . . . manodhātuṃ dhammadhātuṃ manoviññāṇadhāṭuṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.8: Cakkhundriyaṃ ‘Etaṃ mama,’ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ jīvitindriyaṃ itthindriyaṃ purisindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.9: Kāmadhātuṃ ‘Etaṃ mama,’ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ (138) asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ, mettā-1 cetovimuttim, karuṇācetovimuttiṃ, muditācetovimuttiṃ, upekkhācetovimuttiṃ, ākāsānañcāyatanasamāpattiṃ viññāṇañcāyatanasamāpattiṃ ākiñcaññāyatanasamāpattiṃ nevasaññānāsaññāyatanasamāpattiṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.10: Avijjaṃ ‘Etaṃ mama,’ saṅkhāre viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ phassaṃ vedanaṃ taṇhaṃ upādānaṃ bhavaṃ jātiṃ jarāmaraṇaṃ ‘Etaṃ mama,’ eso ’ham asmi, eso me attā’ ti abhinivesaparāmāso diṭṭhi. 
Evaṃ abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.11: Katamāni aṭṭha diṭṭhiṭṭhānāni? 
Khandhā pi diṭṭhiṭṭhānaṃ, avijjā pi diṭṭhiṭṭhānaṃ, phasso pi diṭṭhiṭṭhānaṃ, saññā pi diṭṭhiṭṭhānaṃ, vitakko pi diṭṭhiṭṭhānaṃ, ayoniso manasikāro pi diṭṭhiṭṭhānaṃ, pāpamitto pi diṭṭhiṭṭhānaṃ, parato pi ghoso diṭṭhiṭṭhānaṃ. 
Khandhā hetu khandhā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ khandhā pi diṭṭhiṭṭhānaṃ; 
avijjā hetu . . . pe . . . phasso hetu . . . pe . . . saññā hetu . . . pe . . . vitakko hetu . . . pe . . . ayoniso manasikāro hetu . . . pe . . . pāpamitto hetu . . . pe . . . parato ghoso hetu parato ghoso paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ parato ghoso pi diṭṭhiṭṭhānaṃ. 
Imāni aṭṭha diṭṭhiṭṭhānāni. 
Paṭis_I,II.12: Katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni? 
Yā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho diṭṭhibandhanaṃ diṭṭhipapāto diṭṭhānusayo diṭṭhisantāpo diṭṭhipariḷāho diṭṭhigantho diṭṭhūpādānaṃ diṭṭhābhiniveso diṭṭhiparāmāso. 
Imāni aṭṭhārasa diṭṭhipariyuṭṭhānāni. 
(139) Paṭis_I,II.13: Katamā soḷasa diṭṭhiyo? 
Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi, sakkāyadiṭṭhi, sakkāyavatthukā sassatadiṭṭhi, sakkāyavatthukā ucchedadiṭṭhi, antaggāhikā diṭṭhi, pubbantānudiṭṭhi, aparantānudiṭṭhi, saññojanikā diṭṭhi, ‘ahan’ ti mānavinibandhā diṭṭhi, ‘maman’ ti mānavinibandhā diṭṭhi, attavāda paṭisaññuttā diṭṭhi, lokavāda paṭisaññuttā diṭṭhi, bhavadiṭṭhi, vibhavadiṭṭhi. 
Imā soḷasa diṭṭhiyo. 
Paṭis_I,II.14: Assādadiṭṭhiyā katihākārehi abhiniveso hoti? 
Attānudiṭṭhiyā katihākārehi abhiniveso hoti? 
Micchādiṭṭhiyā katihākārehi abhiniveso hoti? 
Sakkāyadiṭṭhiyā katihākārehi abhiniveso hoti? 
Sakkāyavatthukāya sassatadiṭṭhiyā . . . pe . . . sakkāyavatthukāya ucchedadiṭṭhiyā . . . pe . . . antaggāhikāya diṭṭhiyā . . . pe . . . pubbantānudiṭṭhiyā . . . pe . . . aparantānudiṭṭhiyā . . . pe . . . saññojanikāya diṭṭhiyā . . . pe . . . ‘ahan’ ti mānavinibandhāya diṭṭhiyā . . . pe . . . ‘maman’ ti mānavinibandhāya diṭṭhiyā . . . pe . . . attavāda paṭisaññuttāya diṭṭhiyā . . . pe . . . lokavāda paṭisaññuttāya diṭṭhiyā . . . pe . . . bhavadiṭṭhiyā . . . pe . . . vibhavadiṭṭhiyā katihākārehi abhiniveso hoti? 
Paṭis_I,II.15: Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso hoti, attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti, micchādiṭṭhiyā dasahākārehi abhiniveso hoti, sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti, sakkāyavatthukāya sassatadiṭṭhiyā paṇṇarasahi ākārehi abhiniveso hoti, sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso hoti, antaggāhikāya diṭṭhiyā paññāsāya ākārehi abhiniveso hoti, pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti, aparantānudiṭṭhiyā catucattāḷīsāya ākārehi abhiniveso hoti, saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti, ‘ahan’ ti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti, ‘maman’ ti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti, attavāda paṭisaññuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso hoti, (140) lokavāda paṭisaññuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso hoti, bhavadiṭṭhiyā ekena ākārena abhiniveso hoti, vibhavadiṭṭhiyā ekena ākārena abhiniveso hoti. 
Paṭis_I,II.16: Assādadiṭṭhiyā katamehi pañcatiṃsāya ākārehi abhiniveso hoti? 
‘Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo’ ti abhinivesaparāmāso diṭṭhi. 
Diṭṭhi na assādo, assādo na diṭṭhi; 
aññā diṭṭhi añño assādo; 
yā ca diṭṭhi yo ca assādo, ayaṃ vuccati assādadiṭṭhi. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti; 
tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirūpāsitabbo, Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Yā diṭṭhi yo rāgo, so na diṭṭhi, diṭṭhi na rāgo; 
aññā diṭṭhi añño rāgo; 
yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo; 
tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto, diṭṭhirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dve ’va gatiyo, nirayo vā tiracchānayoni vā. 
Micchādiṭṭhikassa purisapuggalassa yañ c’ eva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañ ca vacīkammaṃ . . . pe . . . yañ ca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Seyyathāpi nimbabījaṃ vā kosatakibījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañ c’ eva paṭhavīrasaṃ upādiyati yañ ca (141) āporasaṃ upādiyati sabban taṃ tittakatāya kaṭukatāya asāratāya saṃvattati. 
Taṃ kissa hetu? 
Bījaṃ hi ’ssa pāpakaṃ. 
Evameva micchādiṭṭhikassa purisapuggalassa yañ c’ eva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañ ca vacīkammaṃ . . . pe . . . yañ ca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Assāda diṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāraṃ diṭṭhivisukaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho . . . pe . . . diṭṭhiparāmāso. 
Paṭis_I,II.17: ‘Yaṃ vedanaṃ paṭicca . . . pe . . . yaṃ saññaṃ paṭicca . . . pe . . . yaṃ saṅkhāre paṭicca . . . pe . . . yaṃ viññāṇaṃ paṭicca . . . pe . . . yaṃ cakkhuṃ paṭicca . . . pe . . . yaṃ sotaṃ paṭicca, yaṃ ghānaṃ paṭicca, yaṃ jivhaṃ paṭicca, yaṃ kāyaṃ paṭicca, yaṃ manaṃ paṭicca, yaṃ rūpe paṭicca, yaṃ sadde paṭicca, yaṃ gandhe paṭicca, yaṃ rase paṭicca, yaṃ phoṭṭhabbe paṭicca, yaṃ dhamme paṭicca, yaṃ cakkhuviññāṇaṃ paṭicca, yaṃ sotaviññāṇaṃ paṭicca, yaṃ ghānaviññāṇaṃ paṭicca, yaṃ jivhāviññāṇaṃ paṭicca, yaṃ kāyaviññāṇaṃ paṭicca, yaṃ manoviññāṇaṃ paṭicca, yaṃ cakkhusamphassaṃ paṭicca, yaṃ sotasamphassaṃ paṭicca, yaṃ ghānasamphassaṃ paṭicca, yaṃ jivhāsamphassaṃ paṭicca, yaṃ kāyasamphassaṃ paṭicca, yaṃ manosamphassaṃ paṭicca, yaṃ cakkhusamphassajaṃ vedanaṃ paṭicca, yaṃ sotasamphassajaṃ vedanaṃ paṭicca, yaṃ ghānasamphassajaṃ vedanaṃ paṭicca, yaṃ jivhāsamphassajaṃ vedanaṃ paṭicca, yaṃ kāyasamphassajaṃ vedanaṃ paṭicca, yaṃ manosamphassajaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ manosamphassajāya vedanāya assādo’ ti abhinivesaparāmāso diṭṭhi. 
Diṭṭhi na assādo, assādo na diṭṭhi; 
aññā diṭṭhi añño assādo; 
yā ca diṭṭhi yo ca assādo, (142) ayaṃ vuccati assādadiṭṭhi. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti; 
tāya diṭṭhivipaṭṭiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirūpāsitabbo, Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Yā diṭṭhi yo rāgo, so na diṭṭhi, diṭṭhi na rāgo; 
aññā diṭṭhi añño rāgo; 
yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo; 
tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto, diṭṭhirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dve ’va gatiyo, nirayo vā tiracchānayoni vā. 
Micchādiṭṭhikassa purisapuggalassa yañ c’ eva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañ ca vacīkammaṃ . . . pe . . . yañ ca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Seyyathāpi nimbabījaṃ vā kosatakibījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañ c’ eva pathavīrasaṃ upādiyati yañ ca āporasaṃ upādiyati sabban taṃ tittakatāya kaṭukatāya asāratāya saṃvattati. 
Taṃ kissa hetu? 
Bījaṃ hi ’ssa pāpakaṃ. 
Evameva micchādiṭṭhikassa purisapuggalassa yañ c’ eva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañ ca vacīkammaṃ . . . pe . . . yañ ca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāraṃ diṭṭhivisukaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhi-(143)palibodho . . . pe . . . diṭṭhiparāmāso. 
Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo. 
Paṭis_I,II.18: Atthi saññojanāni c’ eva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. 
Katamāni saññojanāni c’ eva diṭṭhiyo ca? 
Sakkāyadiṭṭhi sīlabbataparāmāso. Imāni saññojanāni c’ eva diṭṭhiyo ca. 
Katamāni saññojanāni na ca diṭṭhiyo? 
Kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ vicikicchāsaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ macchariyasaññojanaṃ anusayasaññojanaṃ avijjāsaññojanaṃ. 
Imāni saññojanāni na ca diṭṭhiyo. 
Assādadiṭṭhiyā imehi pañcatiṃsāya ākārehi abhiniveso hoti. 
Paṭis_I,II.19: Attānudiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; 
vedanaṃ . . . pe . . . saññaṃ . . . pe . . . saṅkhāre . . . pe . . . viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Paṭis_I,II.20: kathaṃ rūpaṃ attato samanupassati? 
Idh’ ekacco paṭhavīkasiṇaṃ attato samanupassati ‘yaṃ paṭhavīkasiṇaṃ so ahaṃ, yo ahaṃ taṃ paṭhavīkasiṇan’ ti paṭhavīkasiṇañ ca attañ ca advayaṃ samanupassati. 
Seyyathāpi telappadīpassa jhāyato ‘yā acci (144) so vaṇṇo, yo vaṇṇo sā accīti’ acciñ ca vaṇṇañ ca advayaṃ samanupassati. 
Evamevaṃ idh’ ekacco pathavīkasiṇaṃ attato samanupassati ‘yaṃ paṭhavīkasiṇaṃ so ahaṃ, yo ahaṃ taṃ paṭhavīkasiṇan’ ti paṭhavīkasiṇañ ca attañ ca advayaṃ samanupassati. 
Abhinivesaparāmāso diṭṭhi; 
diṭṭhi ’na vatthu, vatthu na diṭṭhi; 
aññā diṭṭhi, aññaṃ vatthu; 
yā ca diṭṭhi yañ ca vatthu, ayaṃ paṭhamā rūpavatthukā attānudiṭṭhi, attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti. 
Attanudiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dve ’va gatiyo . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Idh’ ekacco āpokasiṇaṃ tejokasiṇaṃ vāyokasiṇaṃ nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ odātākasiṇaṃ attato samanupassati ‘yaṃ odātakasiṇaṃ so ahaṃ, yo ahaṃ taṃ odātakasiṇan’ ti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpaṃ attato samanupassati. 
Paṭis_I,II.21: Kathaṃ rūpavantaṃ attānaṃ samanupassati? 
Idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā iminā rūpena rūpavā’ ti rūpavantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho chāyāsampanno assa, tamenaṃ puriso evaṃ vadeyya ‘Ayaṃ rukkho ayaṃ chāyā, añño rukkho aññā chāyā, so kho panāyaṃ rukkho imāya chāyāya chāyāvā’ ti chāyāvantaṃ rukkhaṃ samanupassati. 
Evamevaṃ idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā iminā rūpena rūpavā’ ti rūpavantaṃ attānaṃ samanupassati. 
Abhinivesaparāmāso diṭṭhi; 
diṭṭhi na vatthu, vatthu na diṭṭhi; 
aññā diṭṭhi, aññaṃ vatthu; 
yā ca diṭhi yañ ca vatthu, ayaṃ dutiyā rūpavatthukā attānudiṭṭhi, attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpavantaṃ attānaṃ samanupassati. 
(145) Paṭis_I,II.22: Kathaṃ attani rūpaṃ samanupassati? 
Idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani idaṃ rūpan’ ti attani rūpaṃ samanupassati. 
Seyyathāpi pupphaṃ gandhasampannaṃ assa, tamenaṃ puriso evaṃ vadeyya ‘Idaṃ pupphaṃ ayaṃ gandho, aññaṃ pupphaṃ añño gandho, so kho panāyaṃ gandho imasmiṃ pupphe’ ti, pupphasmiṃ gandhaṃ samanupassati. 
Evamevaṃ idh’ ekacco vedanaṃ . . . pe . . . viññāṇaṃ samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā imasmiñ ca pana attani idaṃ rūpan’ ti attani rūpaṃ samanupassati. 
Abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ tatiyā rūpavatthukā attānudiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani rūpaṃ samanupassati. 
Paṭis_I,II.23: Kathaṃ rūpasmiṃ attānaṃ samanupassati? 
Idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imasmiṃ rūpe’ ti rūpasmiṃ attānaṃ samanupassati. 
Seyyathāpi maṇi karaṇḍake pakkhitto assa, tamenaṃ puriso evaṃ vadeyya ‘Ayaṃ maṇi ayaṃ karaṇḍako, añño maṇi añño karaṇḍako, so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ ti, karaṇḍakasmiṃ maṇiṃ samanupassati. 
Evamevaṃ idh’ ekacco vedanaṃ . . . pe . . . viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imasmiṃ rūpe’ ti rūpasmiṃ attānaṃ samanupassati. 
Abhivesaparāmāso diṭṭhi . . . pe . . . ayaṃ catutthā rūpavatthukā attānudiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpasmiṃ attānaṃ samanupassati1. 
Paṭis_I,II.24: Kathaṃ vedanaṃ attato samanupassati? 
Idh’ ekacco cakkhusamphassajaṃ vedanaṃ, sotasamphassajaṃ vedanaṃ, ghānasamphassajaṃ vedanaṃ jivhāsamphassajaṃ vedanaṃ kāyasamphassajaṃ vedanaṃ manosamphassajaṃ vedanaṃ attato samanupassati, ‘yā (146) manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā’ ti manosamphassajaṃ vedanañ ca attañ ca advayaṃ samanupassati. 
Seyyathāpi telappadīpassa . . . pe . . . advayaṃ samanupassati. 
Evamevaṃ idh’ ekacco manosamphassajaṃ vedanaṃ attato samanupassati ‘yā manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā’ ti manosamphassajaṃ vedanañ ca attañ ca advayaṃ samanupassati. 
Abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā vedanāvatthukā attānudiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ vedanaṃ attato samanupassati. 
Paṭis_I,II.25: Kathaṃ vedanāvantaṃ attānaṃ samanupassati? 
Idh’ ekacco saññaṃ {saṅkhāre} viññāṇaṃ rūpaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imāya vedanāya vedanāvā’ ti vedanāvantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ vedanāvantaṃ attānaṃ samanupassati. 
Paṭis_I,II.26: Kathaṃ attani vedanaṃ samanupassati? 
Idh’ ekacco saññaṃ . . . pe . . . rūpaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani ayaṃ vedanā’ ti attani vedanaṃ samanupassati. 
Seyyathāpi pupphaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani vedanaṃ samanupassati. 
Paṭis_I,II.27: Kathaṃ vedanāya attānaṃ samanupassati? 
Idh’ ekacco saññaṃ . . . pe . . . rūpaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imāya vedanāyāti’ vedanāya attānaṃ samanupassati. 
Seyyathāpi maṇi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ vedanāya attānaṃ samanupassati. 
Paṭis_I,II.28: Kathaṃ saññaṃ attato samanupassati? 
Idh’ ekacco cakkhusamphassajaṃ saññaṃ . . . pe . . . manosamphassajaṃ saññaṃ attato samanupassati. 
Yā manosamphassajā saññā . . . pe . . . advayaṃ samanupassati. 
Seyyathāpi telappadīpassa . . . pe . . . imāni (147) saññojanāni na ca diṭṭhiyo. 
Evaṃ saññaṃ attato samanupassati. 
Paṭis_I,II.29: Kathaṃ saññāvantaṃ {attānaṃ} samanupassati? 
Idh’ ekacco saṅkhāre . . . pe . . . vedanaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imāya saññāya saññāvā’ ti saññāvantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saññāvantaṃ attānaṃ samanupassati. 
Paṭis_I,II.30: Kathaṃ attani saññaṃ samanupassati? 
Idh’ ekacco saṅkhāre . . . pe . . . vedanaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani ayaṃ saññā’ ti attani saññaṃ samanupassati. 
Seyyathāpi pupphaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani saññaṃ samanupassati. 
Paṭis_I,II.31: Kathaṃ saññāya attānaṃ samanupassati? 
Idh’ ekacco saṅkhāre . . . pe . . . vedanaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imāya saññāyāti’ saññāya attānaṃ samanupassati. 
Seyyathāpi maṇi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saññāya attānaṃ samanupassati. 
Paṭis_I,II.32: Kathaṃ saṅkhāre attato samanupassati? 
Idh’ ekacco cakkhusamphassajaṃ cetanaṃ . . . pe . . . manosamphassajaṃ cetanaṃ attato samanupassati. 
Yā manosamphassajā cetanā . . . pe . . . advayaṃ samanupassati. 
Seyyathāpi telappadīpassa . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saṅkhāre attato samanupassati. 
Paṭis_I,II.33: Kathaṃ saṅkhāravantaṃ attānaṃ samanupassati? 
Idh’ ekacco viññāṇaṃ . . . pe . . . saññaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imehi saṅkhārehi saṅkhāravā’ ti saṅkhāravantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saṅkhāravantaṃ attānaṃ samanupassati. 
(148) Paṭis_I,II.34: Kathaṃ attani saṅkhāre samanupassati? 
Idh’ ekacco viññāṇaṃ . . . pe . . . saññaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani ime saṅkhārā’ ti attani saṅkhāre samanupassati. 
Seyyathāpi pupphaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani saṅkhāre samanupassati. 
Paṭis_I,II.35: Kathaṃ saṅkhāresu attānaṃ samanupassati? 
Idh’ ekacco viññāṇaṃ . . . pe . . . saññaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imesu saṅkhāresūti’ saṅkhāresu attānaṃ samanupassati. 
Seyyathāpe maṇi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saṅkhāresu attānaṃ samanupassati. 
Paṭis_I,II.36: Kathaṃ viññāṇaṃ attato samanupassati? 
Idh’ ekacco cakkhuviññāṇaṃ . . . pe . . . manoviññāṇaṃ attato samanupassati. 
Yaṃ manoviññāṇaṃ . . . pe . . . advayaṃ samanupassati. 
Seyyathāpi telappadīpassa . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ viññāṇaṃ attato samanupassati. 
Paṭis_I,II.37: Kathaṃ viññāṇavantaṃ attānaṃ samanupassati? 
Idh’ ekacco rūpaṃ . . . pe . . . saṅkhāre attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā iminā viññāṇena viññāṇavā’ ti viññāṇavantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ viññāṇavantaṃ attānaṃ samanupassati. 
Paṭis_I,II.38: Kathaṃ attani viññāṇaṃ samanupassati? 
Idh’ ekacco rūpaṃ . . . pe . . . saṅkhāre attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani idaṃ viññāṇan’ ti attani viññāṇaṃ samanupassati. 
Seyyathāpi pupphaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani viññāṇaṃ samanupassati. 
Paṭis_I,II.39: Kathaṃ viññāṇasmiṃ attānaṃ samanupassati? 
Idh’ ekacco rūpaṃ . . . pe . . . saṅkhāre attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imasmiṃ viññāṇe ti viññāṇ-(149)asmiṃ attānaṃ samanupassati. 
Seyyathāpi maṇi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ viññāṇasmiṃ attānaṃ samanupassati. 
Attānudiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti. 
Paṭis_I,II.40: Micchādiṭṭhiyā katamehi dasahākārehi abhiniveso hoti? 
‘Natthi dinnan’ ti vatthuṃ evaṃvādo micchādiṭṭhābhinivesaparāmāso diṭṭhi: diṭṭhi na vatthuṃ, vatthuṃ na diṭṭhi; 
aññā diṭṭhi, aññaṃ vatthuṃ; 
yā ca diṭṭhi yañ ca vatthuṃ ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. ‘Natthi yiṭṭhan’ ti vatthuṃ . . . pe . . . ‘natthi hutan’ ti vatthuṃ, ‘natthi sukatadukkatānaṃ kammānaṃ phalaṃ vipāko’ ti vatthuṃ, ‘natthi ayaṃ loko’ ti vatthuṃ, ‘natthi paro loko’ ti vatthuṃ, ‘natthi mātā’ ti vatthuṃ, ‘natthi pitā’ ti vatthuṃ, ‘natthi sattā opapātikā’ ti vatthuṃ, ‘natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti’ vatthuṃ evaṃvādo micchādiṭṭhābhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ dasamā micchāvatthukā micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Micchādiṭṭhiyā imehi dasahākārehi abhiniveso hoti. 
Paṭis_I,II.41: Sakkāyadiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Kathaṃ rūpaṃ attato samanupassati? 
Idh’ ekacco paṭhavīkasiṇaṃ . . . pe . . . odātakasiṇaṃ (150) attato samanupassati- ‘yaṃ odātakasiṇaṃ so ahaṃ, yo ahaṃ taṃ odātakasiṇan’ ti odātakasiṇañ ca attañ ca advayaṃ samanupassati. 
Seyyathāpi telappadīpassa jhāyato . . . pe . . . evamevaṃ idh’ ekacco odātakasiṇaṃ attato samanupassati. 
Abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā rūpavatthukā sakkāyadiṭṭhi, sakkāyadiṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpaṃ attato samanupassati . . . pe . . . Sakkāyadiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti. 
Paṭis_I,II.42: Sakkāyavatthukāya sassatadiṭṭhiyā katamehi paṇṇarasahi ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī . . . pe . . . sappurisadhamme avinīto rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanāvantaṃ vā attānaṃ, saññāvantaṃ vā attānaṃ, saṅkhāravantaṃ vā attānaṃ, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. 
Kathaṃ rūpavantaṃ attānaṃ samanupassati? 
Idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā iminā rūpena rūpavā’ ti rūpavantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho chāyā sampanno assa . . . pe . . . evamevaṃ idh’ ekacco vedanaṃ . . . pe . . . ayaṃ paṭhamā sakkāyavatthukā sassatadiṭṭhi, sassatadiṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpavantaṃ attānaṃ samanupassati . . . pe . . . Sakkāyavatthukāya sassatadiṭṭhiyā imehi paṇṇarasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.43: Sakkāyavatthukāya ucchedadiṭṭhiyā katamehi pañcahi ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī . . . pe . . . sappurisadhamme avinīto rūpaṃ attato samanupassati, vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati. 
Kathaṃ rūpaṃ attato samanupassati? (151) Idh’ ekacco paṭhavīkasiṇaṃ . . . pe . . . odātakasiṇaṃ attato samanupassati- ‘yaṃ odātakasiṇaṃ so ahaṃ’ . . . pe . . . advayaṃ samanupassati. 
Seyyathāpe telappadīpassa jhāyato . . . pe . . . ayaṃ paṭhamā sakkāyavatthukā ucchedadiṭṭhi, ucchedadiṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpaṃ attato samanupassati . . . pe . . . Sakkāyavatthukāya ucchedadiṭṭhiyā imehi pañcahi ākārehi abhiniveso hoti. 
Paṭis_I,II.44: Antaggāhikāya diṭṭhiyā katamehi paññāsāya ākārehi abhiniveso hoti? 
‘Sassato loko’ ti antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? 
‘Asassato loko’ ti antaggāhikāya diṭṭhiya katihākārehi abhiniveso hoti? 
‘Antavā loko’ ti antaggākhikāya diṭṭhiyā, ‘anantavā loko’ ti antaggāhikāya diṭṭhiyā, ‘Taṃ jīvaṃ taṃ sarīran’ ti antaggāhikāya diṭṭhiyā, ‘Aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikāya diṭṭhiyā, ‘Hoti Tathāgoto paraṃ maraṇā’ ti, ‘Na hoti Tathāgato paraṃ maraṇā’ ti, ‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti, ‘N’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? 
‘Sassato loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti . . . pe . . . ‘N’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.45: ‘Sassato loko’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ loko c’ eva sassatañ cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito ti antaggāhikā diṭṭhi. 
Diṭṭhi na vatthuṃ vatthuṃ na diṭṭhi, aññā diṭṭhi aññaṃ vatthuṃ, yā ca diṭṭhi yañ ca vatthuṃ ayaṃ paṭhamā ‘sassato loko’ ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Vedanā loko c’ eva sassatā cāti’ . . . pe . . . ‘saññā, saṅkhārā, viññāṇaṃ loko c’ eva sassatañ cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto . . . pe . . . ayaṃ (152) pañcamī ‘sassato loko’ ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Sassato loko’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.46: ‘Asassato loko’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ loko c’ eva asassatañ cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito ti antaggāhikā diṭṭhi. 
Diṭṭhi na vatthuṃ vatthuṃ na diṭṭhi, aññā diṭṭhi aññaṃ vatthuṃ, yā ca diṭṭhi yañ ca vatthuṃ ayaṃ paṭhamā ‘Asassato loko’ ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Vedanā loko c’ eva asassatā cāti’ . . . pe . . . ‘saññā, saṅkhārā, viññāṇaṃ loko c’ eva asassatañ cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto . . . pe . . . ayaṃ pañcamī ‘Asassato loko’ ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Asassato loko’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.47: ‘Antavā loko’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
Idh’ ekacco parittaṃ okāsaṃ nīlakato pharati; 
tassa evaṃ hoti ‘Antavā ayaṃ loko parivaṭṭumo’ ti antasaññī hoti: ‘yaṃ pharati taṃ vatthuñ c’ eva loko ca, yena pharati so attā c’ eva loko cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito ti antaggāhikā diṭṭhi. 
Diṭṭhi na vatthuṃ . . . pe . . . ayaṃ paṭhamā ‘antavā loko’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Idh’ ekacco parittaṃ okāsaṃ pītakato pharati, lohitakato pharati, odātakato pharati, obhāsakato pharati; 
tassa evaṃ hoti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. (153) ‘Antavā loko’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.48: ‘Anantavo loko’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
Idh’ ekacco vipulaṃ okāsaṃ nīlakato pharati; 
tassa evaṃ hoti ‘Anantavā ayaṃ loko apariyanto’ ti anantasaññī hoti: yaṃ pharati . . . pe . . . ayaṃ paṭhamā ‘anantavā loko’ ti antaggākhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Idh’ ekacco vipulaṃ okāsaṃ pītakato . . . pe . . . obhāsakato pharati; 
tassa evaṃ hoti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Anantavā loko’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.49: ‘Taṃ jīvaṃ taṃ sarīran’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ jīvañ c’ eva sarīrañ ca, yaṃ jīvaṃ taṃ sarīraṃ . . . pe . . . ayaṃ paṭhamā ‘taṃ jīvaṃ taṃ sarīran’ ti abhinivesaparāmāso diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ jīvañ c’ eva sarīrañ ca, yaṃ jīvaṃ taṃ sarīraṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Taṃ jīvaṃ taṃ sarīran’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.50: ‘Aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ sarīraṃ na jīvaṃ, jīvaṃ na sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīran’ ti abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ sarīraṃ na jīvaṃ, jīvaṃ na sarīraṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. (154) ‘Aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.51: ‘Hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ idh’ eva maraṇadhammaṃ, Tathāgato kāyassa bhedā hoti pi tiṭṭhati pi uppajjati pi nibbattati pīti’ abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘hoti Tathāgato paraṃ maraṇā’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ idh’ eva maraṇadhammaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.52: ‘Na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ idh’ eva maraṇadhammaṃ, Tathāgato kāyassa bhedā ucchijjati vinassati, na hoti Tathāgato paraṃ maraṇā’ ti abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ idh’ eva maraṇadhammaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.53: ‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ idh’ eva maraṇadhammaṃ, Tathāgato kāyassa bhedā hoti ca na ca hotīti’ abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ idh’ eva maraṇadhammaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.54: ‘N’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti (155) antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ idh’ eva maraṇadhammaṃ,’ ‘Tathāgato kāyassa bhedā hoti ca na ca hotīti’ abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘n’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ idh’ eva maraṇadhammaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Antaggāhikāya diṭṭhiyā imehi paññāsāya ākārehi abhiniveso hoti. 
Paṭis_I,II.55: Pubbantānudiṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? 
Cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā. 
Pubbantānudiṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.56: Aparantānudiṭṭhiyā katamehi catucattāḷīsāya ākārehi abhiniveso hoti? 
Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā. 
Aparantānudiṭṭhiyā imehi catucattāḷīsāya ākārehi abhiniveso hoti. 
Paṭis_I,II.57: Saññojanikāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? 
Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ . . . pe . . . diṭṭhābhiniveso diṭṭhiparāmāso. 
Saññojanikāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.58: ‘Ahan’ ti mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? 
‘Cakkhuṃ ahan’ ti abhinivesaparāmāso ‘ahan’ ti mānavinibandhā diṭṭhi; 
diṭṭhi na vatthuṃ . . . pe . . . 
(156) ayaṃ paṭhamā ‘ahan’ ti mānavinibandhā diṭṭhi, mānavinibandhā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. ‘Sotaṃ ahan’ ti . . . pe . . . ‘ghānaṃ, jivhā, kāyo, mano, rūpā, dhammā, cakkhuviññāṇaṃ, manoviññāṇaṃ ahan’ ti abhinivesaparāmāso ‘ahan’ ti mānavinibandhā diṭṭhi1 . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Ahan’ ti mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.59: ‘Maman’ ti mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? 
‘Cakkhuṃ maman’ ti abhinivesaparāmāso ‘maman’ ti mānavinibandhā diṭṭhi; 
diṭṭhi na vatthuṃ . . . pe . . . ayaṃ paṭhamā ‘maman’ ti mānavinibandhā diṭṭhi, mānavinibandhā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. ‘Sotaṃ maman’ ti . . . pe . . . ‘ghānaṃ, jivhā, kāyo, mano, rūpā, dhammā, cakkhuviññāṇaṃ, manoviññaṇaṃ maman’ ti abhinivesaparāmāso ‘maman’ ti mānavinibandhā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Maman’ ti mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.60: Attavādapaṭisaññuttāya diṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī . . . pe . . . sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ . . . pe . . . vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ . . . pe . . . Kathaṃ rūpaṃ attato samanupassati? 
Idh’ ekacco paṭhavīkasiṇaṃ . . . pe . . . odātakasiṇaṃ attato samanupassati; 
‘yaṃ odātakasiṇaṃ, so ahaṃ’ . . . pe . . . seyyathāpi telappadīpassa jhāyato . . . pe . . . evamevaṃ idh’ ekacco odātakasiṇaṃ attato samanupassati (157) . . . pe . . . ayaṃ paṭhamā rūpavatthukā attavāda paṭisaññuttā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpaṃ attato samanupassati . . . pe . . . Attavāda paṭisaññuttāya diṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti. 
Paṭis_I,II.61: Lokavādapaṭisaññuttāya diṭṭhiyā katamehi aṭṭhahi ākārehi abhiniveso hoti? 
‘Sassato attā ca loko cāti’ abhinivesaparāmāso lokavāda paṭissaññuttā diṭṭhi; 
diṭṭhi na vatthuṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. ‘Asassato attā ca loko cāti’ . . . pe . . . ‘sassato ca asassato ca attā ca loko cāti’ . . . pe . . . ‘n’ eva sassato nāsassato attā ca loko cāti’ . . . pe . . . ‘antavā attā ca loko cāti’ . . . pe . . . ‘anantavā attā ca loko cāti’ . . . pe . . . ‘antavā ca anantavā ca attā ca loko cāti’ . . . pe . . . ‘n’ ev’ antavā nānantavā attā ca loko cāti’ abhinivesaparāmāso lokavāda paṭisaññuttā diṭṭhi; 
diṭṭhi na vatthuṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Lokavāda paṭisaññuttāya diṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti. 
Paṭis_I,II.62: Oliyanābhiniveso bhavadiṭṭhi, atidhāvanābhiniveso vibhavadiṭṭhi; 
assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo? 
Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo? . . . pe . . . Lokavāda paṭisaññuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo? 
Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo; 
micchādiṭṭhiyā dasahi ākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo; 
sakkāyavatthukāya sassatadiṭṭhiyā paṇṇa-(158)rasahi ākārehi abhiniveso sabbāvatā bhavadiṭṭhiyo; 
sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘sassato loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhivineso sabbāvatā bhavadiṭṭhiyo; 
‘asassato loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘antavā loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
‘anantavā loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
‘taṃ jīvaṃ taṃ sarīran’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā bhavadiṭṭhiyo; 
‘hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā bhavadiṭṭhiyo; 
‘na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
‘n’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
aparantānudiṭṭhiyā catucattāḷīsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
‘ahan’ ti mānavinibandhāya diṭṭhiyā aṭṭhārasa ākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘maman’ ti mānavinibandhāya diṭṭhiyā aṭṭhārasa ākārehi abhiniveso sabbāvatā bhavadiṭṭhiyo; 
attavāda paṭisaññuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo; 
lokavāda paṭisaññuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo. 
Sabbāvatā diṭṭhiyo assādadiṭṭhiyo, sabbāvatā diṭṭhiyo attānudiṭṭhiyo, sabbāvatā diṭṭhiyo micchādiṭṭhiyo, sabbāvatā diṭṭhiyo sakkāyadiṭṭhiyo, sabbāvatā diṭṭhiyo antaggāhikā diṭṭhiyo, sabbā-(159)vatā diṭṭhiyo saññojanikā diṭṭhiyo, attavādapaṭisaññuttā diṭṭhiyo bhavadiṭṭhiyo vibhavadiṭṭhiyo. 
Etaṃ dvayaṃ takkitā nissitā ye tesaṃ nirodhamhi n’ atthi ñāṇaṃ yatthāyaṃ loko viparītasaññī ti. 
Paṭis_I,II.63: Dvīhi Bhikkhave diṭṭhigatehi pariyuṭṭhitā devamanussā oliyanti eke, atidhāvanti eke, cakkhummanto ca passanti. 
Kathañ ca Bhikkhave oliyanti eke? 
Bhavārāmā Bhikkhave devamanussā bhavaratā bhavasammuditā, tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati. 
Evaṃ kho Bhikkhave oliyanti eke. 
Kathañ ca Bhikkhave atidhāvanti eke? 
Bhaven’ eva kho pan’ eke aṭṭiyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti, ‘yato kira bho ayaṃ attā kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā’ ti, etaṃ santaṃ ekaṃ paṇītaṃ yathābhavanti. Evaṃ kho Bhikkhave atidhāvanti eke. 
Kathañ ca Bhikkhave cakkhumanto ca passati? 
Idha Bhikkhave bhikkhu bhūtaṃ bhūtato passati, bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. 
Evaṃ kho Bhikkhave cakkhumanto ca passanti. 
Yo bhūtaṃ bhūtato disvā bhūtassa ca atikkamaṃ yathābhūtedhimuccati bhavataṇhāparikkhayā, sa ve bhūtassa pariññā vītataṇho bhavābhave bhūtassa vibhavā bhikkhu nāgacchati punabbhavan ti. 
(160) Paṭis_I,II.64: Tayo puggalā vipannadiṭṭhī, tayo puggalā sampannadiṭṭhī. 
Katame tayo puggalā vipannadiṭṭhī? 
Titthiyo ca titthiyasāvako ca yo ca micchādiṭṭhiko; 
ime tayo puggalā vipannadiṭṭhī. 
Katame tayo puggalā sampannadiṭṭhī? 
Tathāgato ca Tatthāgatasāvako ca yo ca sammādiṭṭhiko; 
ime tayo puggalā sampannadiṭṭhī. 
Kodhano upanāhī ca pāpamakkhī ca yo naro vipannadiṭṭhi māyāvī taṃ jaññā ‘vasalo’ iti. 
akodhano anupanāhī amakkhī suddhataṃ gato sampannadiṭṭhi medhāvī taṃ jaññā ‘ariyo’ itīti. 
Paṭis_I,II.65: tisso vipannadiṭṭhiyo, tisso sampannadiṭṭhiyo. 
Katamā tisso vipannadiṭṭhiyo? 
‘Etaṃ maman’ ti vipannadiṭṭhi, ‘Eso ’haṃ asmīti’ vipannadiṭṭhi, ‘Eso me attā’ ti vipannadiṭṭhi. 
Imā tisso vipannadiṭṭhiyo. 
Katamā tisso sampannadiṭṭhiyo? 
‘N’ etaṃ maman’ ti sampannadiṭṭhi, ‘N’ eso ’haṃ asmīti’ sampannadiṭṭhi, ‘Na me so attā’ ti sampannadiṭṭhi. 
Imā tisso sampannadiṭṭhiyo. 
Paṭis_I,II.66: ‘Etaṃ maman’ ti kā diṭṭhi? 
Kati diṭṭhiyo? 
Katamantānuggahitā tā diṭṭhiyo? 
‘Eso ’haṃ asmīti’ kā diṭṭhi? 
Kati diṭṭhiyo? 
Katamantānuggahitā tā diṭṭhiyo? 
‘Eso me attā’ ti kā diṭṭhi? 
kati diṭṭhiyo? 
Katamantānuggahitā tā diṭṭhiyo? 
‘Etaṃ maman’ ti pubbantānudiṭṭhi, aṭṭhārasa diṭṭhiyo, pubbantānuggahitā tā diṭṭhiyo. 
‘Eso ’haṃ asmīti’ aparantānudiṭṭhi, catucattāḷīsa diṭṭhiyo, aparantānuggahitā tā diṭṭhiyo. 
(161) ‘Eso me attā’ ti vīsativatthukā attānudiṭṭhi, vīsativatthukā sakkāyadiṭṭhi, sakkāyadiṭṭhipamukhāni dvāsaṭṭhi diṭṭhigatāni, pubbantāparantānuggahitā tā diṭṭhiyo. 
Paṭis_I,II.68: Ye keci Bhikkhave mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā; 
tesaṃ diṭṭhisampannānaṃ pañcannaṃ idha niṭṭhā pañcannaṃ idha vihāya niṭṭhā. 
Katamesaṃ pañcannaṃ idha niṭṭhā? 
Sattakkhattuparamassa kolaṅkolassa ekabījissa sakadāgāmissa yo ca diṭṭhe va dhamme Arahā. 
Imesaṃ pañcannaṃ idha niṭṭhā. 
Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? 
Antarāparinibbāyissa upahaccaparinibbāyissa asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyissa uddhaṃsotassa akaniṭṭhagāmino. 
Imesaṃ pañcannaṃ idha vihāya niṭṭhā. 
Paṭis_I,II.69: Ye keci Bhikkhave mayi aveccapasannā, sabbe te sotāpannā; 
tesaṃ sotāpannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. 
Katamesaṃ pañcannaṃ idha niṭṭhā? 
Sattakkhattuparamassa kolaṅkolassa ekabījissa sakadāgāmissa yo ca diṭṭhe va dhamme Arahā. 
Imesaṃ pañcannaṃ idha niṭṭhā. 
Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? 
Antarāparinibbāyissa {upahaccaparinibbāyissa} asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyissa {uddhaṃsotassa} akaniṭṭhagāmino. 
Imesaṃ pañcannaṃ idha vihāya niṭṭhā. 
Ye keci Bhikkhave mayi aveccapasannā, sabbe te sotāpannā; 
tesaṃ sotāpannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā3. 
Diṭṭhikathā samattā.