You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
so ’pareṇa samayena saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ cīrṇamānāpyo bhikṣūṇām ārocayaty |  aham asmy āyuṣmann udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaparivāsaḥ |  so ’haṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ (300r1 = GBM 912) praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ āpatter pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  tena mayā udāyinā bhikṣuṇā saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāpraticchannāyāḥ paryuṣitaparivāsena antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena saṃghāt ṣaḍrātraṃ mānāpyaṃ yācitaṃ |  dattaṃ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpayaṃ | kiṃ mayā karaṇīyaṃ ity |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | āvarhata yūyaṃ bhikṣava udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam āntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
de dus gźan źig na ched du bsams te khu ba phyuṅ ba las gyur ba’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i sbo ba spyad | ltuṅ ba bar ma (5) ltuṅ ba sṅa ma dag ’dra ba bcabs pa’i gźi nas spo ba spyad | ltuṅ ba bar ma dag ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad | źag drug gi mgu bar bya ba spyad zin nas dge sloṅ rnams la smras pa |  tshe daṅ ldan pa dag bdag dge sloṅ ’char ka la ched du bsams te (6) khu ba phyuṅ ba sal gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’acara kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag mi ltuṅ ba zla ba pyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis bdag dge (7) sloṅ ’char ka la ched du bsams te khu baphyuṅa ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te  | bdag spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma lhuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs te |  bdag dge sloṅ (161a1) ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ bsga mdaṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la dge ’dun lhag mi ltuṅ ba ltuṅ ba bar ma ltuṅ bsṅam daṅ ’dra ba byuṅ ba bcabs pa (2) la gźi nas spo ba stsal te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma dag ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge (3) ’dun las gźi nas bslaṅ ste sbo ba gsol nas |  dge ’dun gyis bdag dge soṅ ’acara ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur (4) pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ bzla ba pyed bcabs pi spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sga ma dag ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags te | dge ’dun las (5) źag drug gi mgu bar bgyi ba gsol nas |  dge ’dun gyis bdag dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad (6) lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi ba stsal te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba (7) spyad lags | ltuṅ ba bar ma ltuṅ bsga ma dag ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas spo ba sbyad lags | źag drug gi mgu bar bgyi ba spyad lags na | bdag gis ci dag bgyi  źes pa’i skabs (161b1) de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyi bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba spyad pa daṅ | ltuṅ (2) ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad pa daṅ | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad pa daṅ | źag drug gi mgu bar bya ba spyad zin pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la dbyuṅ (3) ba byos śig | 
Udayin: āvarhaṇa, removal, freeing the monk from the penances. 
evaṃ ca punar avahitavyaḥ1 | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite udāyinā bhikṣuṇā vṛddhānte utkuṭukena sthitvā añjaliṃ pragṛhya idaṃ syād vacanīyam · 
dbyuṅ ba ni ’di ltar bya ste | gnas mal bśams la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ ’char kas rgan pa’i mthar tsog tsog por ’dug ste thal (4) mo sbyar ba btud nas ’di skad ces | 
śṛṇotu bhadantaḥ saṃghaḥ |  aham udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ (300v1 = GBM 913) saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ ardhamāsaṃ parivāsaḥ |  so ’haṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’haṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  dattaḥ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatteḥ antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  tena mayā udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsena antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena ṣaḍrātraṃ mānāpyaṃ yācitaṃ |  dattaṃ saṃghena mamodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasya antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātramānāpyaṃ |  so ’ham udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ cīrṇamānāpyaṃ saṃghād āvarhaṇaṃ yāce |  āvarhatu māṃ bhadantāḥ saṃghaḥ udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam āntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ cīrṇamānāpyam anukaṃpakaḥ anukaṃpām upādāyeti · evaṃ dvir api trir api | 
dge ’dun btsun brnams rnams gsan du gsal |  bdag dge sloda’achara kas ched du bsams te khu ba phyuṅ ba las phyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba (5) las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa dge ’dun las spo ba gsol te |  dge ’dun gyis bdag dge sloṅ ’char ka la ched du bsams te khu ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  bdag (6) spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byug ba bcabs te |  bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltu.uda ba ltuṅ ba bar ma ltuṅ pa sṅa ma daṅ ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun (7) gyis bdag dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  bdag gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  (162a1) bdag dge sloṅ ’char kas dge ’dun lhag ma’i ltuṅ ba bar ma daṅ ’dra ba maṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ste spo ba gsol nas |  dge ’dun gyis bdag dge sloṅ ’achaRa ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ (2) bzlas te byuṅ bcabs pa la gźi nas bslaṅ ba stsal te |  bdag dge sloṅ ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba (3) spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas bslaṅ ba spyad lags nas | źag drug gi mgu bar bgyi ba gsol te |  dge ’dun gyis pa dag dge sloṅ ’char ka la ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ bzlab phyed (4) bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la | źag drug gi mgu bar bgyi ba stsal te |  bdag dge sloṅ (5) ’char kas ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅam daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi (6) nas bslaṅ ba’i spo ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags te | dge ’dun las dbyuṅ ba gsol na |  dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag (7) ma’i ltuṅ ba zla ba pyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma stuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bacabasapa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba gźi nas bslaṅ ba’i spo ba spyad lags | źag drug gi mgu bar bgyi ba spyad (162b1) lags na dbyuṅ bar gsol | de skad lan gñis lan gsum du brjod par bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā (301r1 = GBM 914) asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaparivāso yācitaḥ |  datto ’sya saṃghenodāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ antarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatter antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsenāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena saṃghāt* ṣaḍrātramānāpyaṃ yācitaṃ |  dattam asya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasyāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ cīrṇamānāpyaṃ |  so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpyaṃ saṃghād āvarhaṇaṃ yācate |  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam āvarhed iti | eṣā jñaptiḥ || 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun pa rnams gsan du gsol ||  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun (2) lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te |  dge sloṅ ’char ka ’dis ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ma’i ltuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di ched du bsams te khu ba (3) phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ bsda ma daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’di sa dge ’dun lhag ba ltuṅ (4) ba bar ma ltuṅ ba sṅa ma dag ’dra ba byuṅ ba bcabs pa dge ’dun las gźi nas spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sda ma daṅ ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te |  ’di gźi nas spo ba bgyid (5) bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ba gsol te |  dge ’dun (6) gyis dge sloṅ ’char ka ’di dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba gźi nas bslaṅ ba spyad lags nas | dge ’dun las źag drug gi mgu bar bgyi (7) ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba (163a1) bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la źag drug gi mgu bar bgyi ba stsal te |  dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spob spyad (2) lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma dag ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi bar spyad lags nas dge ’dun las dbyuṅ ba gsol na |  (3) gal te dge ’dun gyi dus la ba ba ciṅ ba thod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i sbo ba spyad lags | ltuṅ ba ra ma ltuṅ ba (4) sṅam daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ pa’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyib spyad lags pa dbyuṅ bar mdzad do || ’di ni gsol ba’o || 
tataḥ paścād avasādayitavyaḥ | na (301v1 = GBM 915) sādhūdāyin kṛtaṃ na suṣṭhu kṛtaṃ |  katham idānīṃ tvaṃ tasya bhagavatas tathāgatasyārhataḥ samyaksaṃbuddhasyaivaṃ rāgavirāgāya cetovimuktaprajñāvimukte dharme deśyamāne dveṣavirāgāya mohavirāgāya cetovimuktaprajñāvimukte dharme deśyamāne idam evaṃrūpam aprāsādikaṃ kṛtam akārṣīḥ |  varaṃ khalu te mohapuruṣa āśīviṣo ghoraviṣaḥ kṛṣṇasarpas tīkṣṇaviṣaḥ ubhābhyāṃ pāṇibhyāṃ pratigṛhīto ’bhaviṣyat* na tv evam idam evaṃrūpam aprāsādikaṃ kṛtaṃ | 
de’i ’og tu smad bab par (5) bya ste | ’char ka khyod da ci ste de lta bur byed | legs par ma byas so || śin tu ba byas so ||  bcom ldan ’das de bźin gśegs pa dgra bcom ba yaṅ dag par rdzogs pa’i saṅs rgyas de’i chos ni ’di ltar ’dod chags daṅ bral bar bya ba’i phyir sems rnam par grol ba (6) daṅ || śes rab rnam par grol ba’i chos ston ciṅ | źe sṅaṅ daṅ bral bar bya ba daṅ | gti mug daṅ bral bar bya ba’i phyir sems rnam bar grol pa daṅ | śes rab rnam par grol pa’i chos ston bźin du ’di lta bu’i mi mdzes pa byas so ||  mi blun po khyod kyis sgrul nag po dug (7) rnon bo can la lag pa gñis kyis bzuṅ ba ni bla’i | khyod ’di lta bu’i mi mdzes ba byed ba ni de lta ma yin no || 
dvāv imau dharmolkāṃ nirvāpayataḥ dharmālokaṃ dharmābhāṃ dharmaprabhāṃ dharmāvabhāsaṃ dharmapradīpaṃ dharmapradyotaṃ |  katamau dvau | yaś cāpattim āpadyate yaś cāpattim āpanno yathādharmaṃ na pratikaroti || dvāv aghamūlaṃ na khanataḥ pratisroto na vyāyacchato na saritāṃ latāṃ śoṣayato na māraṃ yodhayato na māradhvajaṃ pātayato na dharmadhvajam ucchrāpayato na pāpīyasaḥ śrotaś chedayato na tathāgatasya dharmyaṃ dharmacakraṃ pravartitam anupravartayataḥ |  katamau dvau | yaś cāpattim āpadyate yaś cāpattim āpanno yathādharmaṃ na pratikaroti | 
’char ka gñis po ’di dag ni chos kyi sgron ma daṅ | chos kyi snaṅ ba daṅ | chos kyi ’od daṅ | chos kyi gsal ba daṅ | chos kyi snaṅ gsal daṅ | chos kyi mar me daṅ (163b1) chos kyi rab gsal med bar byed pa yin te |  gñis gaṅ źe na | gaṅ źig ltuṅ ba ’byin ba daṅ | gaṅ źig ltuṅ ba byuṅ nas phyir chos bźin mi ’chos pa’o || gñis ni sdig pa rtsa nas mi rko | rgyun nas bzlog pa la mi ’bad | ’bab chu daṅ | ’khri śiṅ mi skems | bdud (2) daṅ g-yul mi ’gyed | bdud kyi chul mtshan mi sñol | chos kyi rgyal mtshan mi sgreṅ | de bźin gśegs pa’i chos daṅ mthun pa’i chos kyi ’khor lo bskor ba’i rjes su mi skor ba yin te |  gñis gaṅ źig ltuṅ ba ’byin pa daṅ | gaṅ źig ltuṅ ba byuṅ nas (3) phyir chos bźin mi ’chos pa’o || 
anayā tvam udayinn āpattyā adeśitayā apratideśitayā abhavyo ’nityasaṃjñāyā anitye duḥkhasaṃjñāyā duḥkhe anātmasaṃjñāyā āhāre pratikūlasaṃjñāyāḥ sarvaloke anabhiratisaṃjñāyā ādīnavasaṃjñāyāḥ prahāṇasaṃjñāyā virāgasaṃjñāyā nirodhasaṃjñāyā maraṇasaṃjñāyā aśubhasaṃjñāyā vinīlakasaṃjñāyā vipūyakasaṃjñāyā vyādhmātakasaṃjñāyā vipaḍumakasaṃjñāyā vikhāditakasaṃjñāyā vilohitakasaṃjñāyā asthisaṃjñāyā vikṣiptakasaṃjñāyāḥ śūnyatāpratyavekṣaṇasaṃjñāyāḥ | abhavyaḥ prathamasya dhyānasya dvitīyasya tṛtīyasya dhyānasya caturthasya maitryāḥ karuṇāyā muditāyā upekṣāyā ākāśānantyāyatanasya vijñānānantyāyatanasya ākiṃcanyāyatanasya naivasaṃjñānāsaṃjñāyatanasya srotaāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya ṛddhiviṣayasya divyasya śrotrasya cetaḥparyāyasya pūrvanivāsasya cyutyupapādasyāsravakṣayasya | 
’char ka ltuṅ ba ma bśags śiṅ so sor ma bśags pa ’dis khyod mi rtag pa’i ’du śes daṅ | mi rtag pa la sdug bsṅal ba’i ’du śes daṅ | sdug bsṅal ba la bdag med pa’i ’du śes daṅ | zas la mi mthun pa’i ’du śes daṅ | (4) ’jig rten thams cad la mgon bar mi dga’ ba’i ’du śes daṅ | ñes dmigs kyi ’du śes daṅ | spoṅ ba’i ’du śes daṅ | ’dod chags daṅ bral ba’i ’du śes daṅ | ’gog pa’i ’du śes daṅ | ’chi ba’i ’du śes daṅ | mi gtsaṅ ba’i ’du śes daṅ | rnam bar (5) sṅos pa’i ’du śes daṅ | rnam par rnags pa’i ’du śes daṅ | rnam par ba ma pa’i ’du śes daṅ | rnam par ’bus gźigs pa’i ’du śes daṅ | rnam par zos pa’i ’du śes daṅ | rnam par dmar pa’i ’du śes daṅ | rus goṅ gi ’du śes daṅ | rnams par ’thor (6) ba’i ’du śes daṅ | stoṅ pa ñid du so sor rtog pa’i ’du śes kyi snod du mi ’gyur źiṅ | bsam gtan daṅ po daṅ | gñis pa daṅ | gsum pa daṅ | bźi pa daṅ | byams pa daṅ | sñiṅ rje daṅ | dga’ ba daṅ | btaṅ sñoms daṅ | nam mkha’ mtha’ yas skye mched daṅ | (7) rnam śes mtha’ yaṅ skye mched daṅ | ci yaṅ med pa’i skye mched daṅ | ’du śes med ’du śes med min skye mched daṅ | rgyun du źugs pa’i ’bras bu daṅ | lan gcig phyir ’oṅ ba’i ’bras bu daṅ | phyir mi ’oṅ ba’i ’bras bu daṅ | rdzu ’phrul gyi yul daṅ | lha’i rna ba daṅ | (164a1) sems kyi rnam graṅs daṅ | sṅon gyi gnas daṅ | ’chi ’pho daṅ | skye ba daṅ | zag pa zad pa dag gi snod du mi ’gyur ro || 
anayā te udāyinn āpattyā adeśitayā apratideśitayā dvayor gatyor anyatarānyatarā gatiḥ pratikāṃkṣitavyā narakā vā tiryaṃco vā ||  uktaṃ bhagavatā dve praticchannakarmāntasya gatī narakā vā tiryaṃco vā | ye me bhāṣitaṃ na śraddhāsyanti te praticchādayitavyaṃ maṃsyante · 
’char ka lcaṅ ba mi ’chags pa daṅ | so sor mi ’chags ba ’dis ni khyod ’gro ba gñis las gaṅ yaṅ ruṅ bźig ’dod par bya ste | (2) dmyal ba’am dud ’gro’o ||  bcom ldan ’das kyis ’chab pa’i las kyi mtha’ ni ’gro ba gñis po dmyal ba’am | dud ’gro yin te | ṅag dag ṅas gsuṅs pa la yid mi ches pa de dag ni ’chab par sems so || 
śṛṇotu bhadantāḥ saṃghaḥ |  ayam udāyī bhikṣuḥ saṃghāvaśeṣām āpattim āpannaḥ saṃcintyaśukravisṛṣṭisamutthitām ardhamāsapraticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ saṃghād ardhamāsaṃ parivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyā ardhamāsaṃ parivāsaḥ |  so ’yaṃ pārivāsika eva san* saṃghāvaśeṣām āpattim āpanno ’ntarāpattiṃ pūrvāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ (302r1 = GBM 916) pūrvāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlaparivāso yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaḥ |  so ’yaṃ mūlapārivāsika eva san* saṃghāvaśeṣām āpattim āpannaḥ pratyantarāpattim antarāpattipratirūpāṃ praticchannāṃ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyāḥ saṃghān mūlāpakarṣo yācitaḥ |  datto ’sya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyāḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaḥ |  tenānena udāyinā bhikṣuṇā asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsenāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitena pratyantarāpatteḥ antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitena saṃghāt ṣaḍrātraṃ mānāpyaṃ yācitaṃ |  dattam asya saṃghena udāyino bhikṣor asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsasyāntarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitasya pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitasya ṣaḍrātraṃ mānāpyaṃ | so ’yam udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpyaṃ saṃghād āvarhaṇaṃ yācate |  tat saṃgha udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam āvarhati |  yeṣām āyuṣmatāṃ kṣamate udāyinaṃ bhikṣum asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā ardhamāsapraticchannāyāḥ paryuṣitaparivāsam antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaṃ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaṃ ṣaḍrātraṃ caritamānāpyam āvarhituṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā ·  āvarhitaḥ saṃghena udāyī bhikṣur asyāḥ saṃghāvaśeṣāyā āpatteḥ saṃcintyaśukravisṛṣṭisamutthitāyā (302v1 = GBM 917) ardhamāsapraticchannāyāḥ paryuṣitaparivāsaḥ antarāpatteḥ pūrvāpattipratirūpāyāḥ praticchannāyā mūlaparivāsaparyuṣitaḥ pratyantarāpatter antarāpattipratirūpāyāḥ praticchannāyā mūlāpakarṣaparyuṣitaḥ ṣaḍrātraṃ caritamānāpyaṃ |  kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || 
las bya ba ni dge ’dun btsun pa rnams gsan du gsol |  (3) dge sloṅ ’acara ka ’di ched du bsams te khu ba phyuṅ las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs te  dge sloṅ ’char ka ’di sa ched du bsams te khu pa phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa dge ’dun las zla ba phyed (4) kyi spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla phyed bcabs pa la zla ba phyed kyi spo ba stsal te |  ’di spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma (5) daṅ ’dra ba byuṅ ba bcabs te |  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa las gźi nas spo ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ (6) ’dra ba byuṅ ba bcabs pa la gźi nas spo ba stsal te ||  ’di gźi nas spo ba bgyid bźin pa las dge ’dun lhag ma’i ltuṅ ba ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs nas  dge sloṅ ’char ka ’dis dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas (7) te byuṅ ba bcabs pa dge ’dun las gźi nas bslaṅ ba gsol te |  dge ’dun gyis dge sloṅ ’char ka la dge ’dun lhag ma’i ltuṅ ba ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas te byuṅ ba bcabs pa la gźi nas bslaṅ ba stsal te |  dge sloṅ ’char ka ’dis ched du bsams te khu (164b1) pa phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltud ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags te | (2) dge ’dun las źag drug gi mgu bar bgyi ba gsol nas |  dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi (3) nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags pa la źag drug gi mgu bar bgyi ba stsal te | dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba zla ba phyed bcabs (4) pa’i spo ba spyad lags | ltuṅ ba par ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags nas | dge ’dun las (5) dbyuṅ ba gsol te |  de’i slad du dge ’dun gyis dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | (6) ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags pa dbyuṅ ba mdzad na |  tshe daṅ ldan pa gaṅ dag dge sloṅ ’char ka ’di ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba byuṅ ba (7) zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ bsṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźi nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags pa dbyuṅ (165a1) bar mdzad par bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig |  ’di ni las brjod pa dag po yin te | de bźin du las brjod pa gñis daṅ | gsum gyi bar du brjod par bya’o ||  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis (2) dge sloṅ ’char ka ched du bsams te khu ba phyuṅ ba las gyur pa’i dge ’dun lhag ma’i ltuṅ ba zla ba phyed bcabs pa’i spo ba spyad lags | ltuṅ ba bar ma ltuṅ ba sṅa ma daṅ ’dra ba byuṅ ba bcabs pa’i gźin nas spo ba spyad lags | ltuṅ ba bar ma daṅ ’dra ba yaṅ bzlas pa’i ltuṅ ba byuṅ ba’i (3) gźi nas bslaṅ ba spyad lags | źag drug gi mgu bar bgyi ba spyad lags pa dbyuṅ bar mdzad lags te |  ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
tataḥ paścād utsāhayitavyaḥ | sādhu udāyin kṛtaṃ suṣṭhu kṛtaṃ |  dvau paṇḍitau dvau vyaktau dvau satpuruṣau | yaś cāpattiṃ nāpadyate yaś cāpattim āpanno yathādharmaṃ pratikaroti |  dvau dharmolkāṃ prajvālayato dharmālokaṃ dharmābhāṃ dharmaprabhāṃ dharmāvabhāsaṃ dharmapradīpaṃ dharmapradyotaṃ |  katamau dvau | yaś cāpattiṃ nāpadyate yaś cāpattim āpanno yathādharmaṃ pratikaroti ||  dvāv aghamūlaṃ khanataḥ pratisroto vyāyacchataḥ saritāṃ latāṃ śoṣayato māraṃ yodhayato māradhvajaṃ pātayato dharmadhvajam ucchrāpayataḥ pāpīyasaḥ srotaḥ chedayatas tathāgatasya dharmyaṃ dharmacakraṃ pravartitam anupravartayataḥ |  katamau dvau | yaś cāpattiṃ nāpadyate yaś cāpattim āpanno yathādharmaṃ pratikaroti | 
de’i ’og tu spro ba bskyed par bya ste | ’char ka legs par byas so || śin tu byas so |  skyed bu dam pa gñis ni mkhas (4) ba | gñis ni gsal ba ste | gaṅ źig ltuṅ ba mi ’byin pa daṅ | gaṅ źig ltuṅ ba byuṅ ba na phyir chos bźin byed pa’o ||  gñis po ’di dag ni chos kyi sgron ma daṅ | chos kyi snaṅ ba daṅ | chos kyi ’od daṅ | chos kyi gsal ba daṅ | chos kyi mar me daṅ | chos kyi rab gsal (5) ’bar bar byed pa yin te |  gñis gaṅ źe na | gaṅ źig ltuṅ ba mi ’byin pa daṅ | gaṅ źig ltuṅ ba byuṅ ba phyir chos bźin byed pa’o ||  gñis ni sdig pa rtsa ba nas rgo ba rgyun nas bzlog pa la ’bad pa | ’bab chu daṅ ’khri śiṅ skems pa | bdud daṅ g-yul ’gyed pa | bdud kyi (6) rgyal mtshan sñol ba | chos kyi rgyal mtshan sgreṅ ba | sdig pa’i rgyun gcod pa | de bźin gśegs pa’i chos daṅ mthun pa’i chos kyi ’khor lo bskor ba’i rjes su skor ba yin te |  gñis gaṅ źe na | gaṅ źig ltuṅ ba mi ’byin ba daṅ | gaṅ źig ltuṅ ba byuṅ na phyir chos bźin (7) byed ba’o || 
anayā tvam udayinn āpattyā deśitayā pratideśatayā bhavyo ’nityasaṃjñāyā anitye duḥkhasaṃjñāyā duḥkhe anātmasaṃjñāyā āhāre pratikūlasaṃjñāyāḥ sarvaloke anabhiratisaṃjñāyā ādīnavasaṃjñāyāḥ prahāṇasaṃjñāyā virāgasaṃjñāyā nirodhasaṃjñāyā maraṇasaṃjñāyā aśubhasaṃjñāyā vinīlakasaṃjñāyā vipūyakasaṃjñāyā vipaḍumakasaṃjñāyā vyādhmātakasaṃjñāyā vikhāditakasaṃjñāyā vilohitakasaṃjñāyā vikṣiptakasaṃjñāyā asthisaṃjñāyāḥ śūnyatāpratyavekṣaṇasaṃjñāyāḥ · bhavyaḥ prathamasya dhyānasya dvitīyasya tṛtīyasya dhyānasya caturthasya maitryāḥ karuṇāyā muditāyā upekṣāyā ākāśānantyāyatanasya vijñānānantyāyatanasya ākiñcanyāyatanasya naivasaṃjñānāsaṃjñāyatanasya srotaāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya riddhiviṣayasya divyasya śrotrasya cetaḥparyāyasya pūrvanivāsasya cyutyupapādasyāsravakṣayasya | 
’char ka ltuṅ ba bśags pa daṅ | so sor bśags pa ’dis khyod mi rtag pa’i ’du śes daṅ | mi rtag pa la sdug bsṅal ba’i ’du śes daṅ | sdug bsṅal ba la bdag med pa’i ’du śes daṅ | zas la mi mthun pa’i ’du śes daṅ | ’jig rten thams cad la (165b1) mṅon bar mi dga’ ba’i ’du śes daṅ | ñes dmigs kyi ’du śes daṅ | spoṅ ba’i ’du śes daṅ | ’dod chags daṅ bral ba’i ’du śes dag | ’gog pa’i ’du śes daṅ | ’chi ba’i ’du śes daṅ | mi gtsaṅ ba’i ’du śes daṅ | rnam par sdos pa’i ’du śes daṅ | rnam par (2) rnags pa’i ’du śes daṅ | rnam par ’bus gźigs pa’i ’du śes daṅ | rnam par bam pa’i ’du śes daṅ | rnam par zos pa’i ’du śes daṅ | rnam par dmar ba’i ’du śes daṅ | rus goṅ gi ’du śes daṅ | rnam par ’thor ba’i ’du śes daṅ | stoṅ pa ñid du so sor rtog (3) ba’i ’du śes daṅ | bsam gtan daṅ po daṅ | gñis pa daṅ | gsum pa daṅ | bźi pa daṅ | byams pa daṅ | sñiṅ rje daṅ | dga’ ba daṅ | btaṅ sñoms daṅ | nam mkha’ mtha’ yas skye mched daṅ | rnam śes mtha’ yas skye mched daṅ | ci yaṅ med pi skye mched daṅ | (4) ’du śes med ’du śes med min skye mched daṅ | rgyun du źugs pa’i ’bras bu daṅ | lan gicaga phyir ’oṅ pa’i ’bras bu daṅ | phyir mi ’oṅ ba’i ’bras bu daṅ | rdzu ’phrul gyi yul daṅ | lha’i rna ba daṅ | sems kyi rnam graṅs daṅ | sṅon gyi gnas daṅ | ’chi ’pho ba daṅ | skye ba daṅ (5) thag pa zad pa rnams kyi snod du ’gyur ro || 
anayā te udāyinn āpattyā deśitayā pratideśitayā dvayor gatyor anyatarānyatarā gatiḥ pratikāṃkṣitavyā devā vā manuṣyā vā ||  uktaṃ bhagavatā dve apraticchannakarmāntasya gatī devā vā manuṣyā vā |  ye me bhāṣitaṃ abhiśraddhāsyanti na te praticchādayitavyaṃ manyanta iti |
punaś coktaṃ | 
’char ka ltuṅ ba bśags pa daṅ | so sor bśags pa ’dis khyod ’gro ba gñis po lha daṅ mi gaṅ yaṅ ruṅ ba’i ’gro ba ’dod par bya’o ||  bcom ldan ’das kyis las kyi mtha’ mi ’chab pa’i ’gro ba ni gñis te | lha daṅ mi’o ||  gaṅ (6) dgaṅs bśad pa la yid ched pa de dag ni bcab par mi sems se ||
yaṅ bka’ stsal pa | 
channam evābhivarṣati vivṛtaṃ nābhivarṣati ·
tasmāc channaṃ vivṛṇuyād evaṃ taṃ nābhivarṣati || 
bcabs pa char pa bźin du ’bab || ma bcabs char bźin de mi ’bab ||
de bas bcabs pa bśags bya ste || de lta na ni de mi ’bab || 
āvarhitas tvam udāyi saṃghena | apramādena saṃpādaya || 
’char ka khyod dge ’dun gyis phyuṅ zin (7) gyis kag yod par sgrubs śig | 
|| pāṇḍulohitakavastu samāptaḥ || 
dmar ser can gyi gźi rdzogs sto || || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login