You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
Brahmajāla Sutta. 1. 
1. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā antarā ca Rājagahaṃ antarā ca Nāḷandaṃ addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṃghena saddhiṃ pañcamattehi bhikkhu-satehi. 
Suppiyo pi kho paribbājako antarā ca Rājagahaṃ antarā ca Nāḷandaṃ addhāna-maggapaṭipanno hoti saddhiṃ antevāsinā Brahmadattena māṇavena. 
Tatra sudaṃ Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaṃ bhāsati Dhammassa avaṇṇaṃ bhāsati Saṃghassa avaṇṇaṃ bhāsati, Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsati Dhammassa vaṇṇaṃ bhāsati Saṃghassa vaṇṇaṃ bhāsati. 
Iti ha te ubho ācariyantevāsī aññamaññassa uju-vipaccanīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṃghañ ca. 
2. Atha kho Bhagavā Ambalaṭṭhikāyaṃ rājāgārake eka-ratti-vāsaṃ upagañchi saddhiṃ bhikkhu-saṃghena. 
Suppiyo pi kho paribbājako Ambalaṭṭhikāyaṃ rājāgārake eka-ratti-vāsaṃ upagañchi saddhiṃ antevāsinā Brahmadattena māṇavena. 
Tatra pi sudaṃ Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaṃ bhāsati Dhammassa avaṇṇaṃ bhāsati Saṃghassa avaṇṇaṃ bhāsati, Suppiyassa (002) pana paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṃ bhāsati Dhammassa vaṇṇaṃ bhāsati Saṃghassa vaṇṇaṃ bhāsati. 
Iti ha te ubho ācariyantevāsī aññamaññassa uju-vipaccanīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṃghañ ca. 
3. Atha kho sambahulānaṃ bhikkhūnam rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍala-māle sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyā-dhammo udapādi: ‘Acchariyaṃ āvuso abbhutaṃ āvuso yāvañ c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. 
Ayaṃ hi Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaṃ bhāsati Dhammassa avaṇṇaṃ bhāsati Saṃghassa avaṇṇaṃ bhāsati, Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsati Dhammassa vaṇṇaṃ bhāsati Saṃghassa vaṇṇaṃ bhāsati. 
Iti ha 'me ubho ācariyantevāsī aññamaññassa uju-vipaccanīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti {bhikkhu-saṃghañ} cāti.' 
4. Atha kho Bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyādhammaṃ viditvā, yena maṇḍala-mālo ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: ‘Kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti?’ 
Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ: ‘Idha bhante amhākaṃ rattiyā paccūsa-samayaṃ paccuṭṭhitānaṃ maṇḍala-māle sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyā-dhammo udapādi "Acchariyaṃ ... pe (3) ... anubaddhā honti bhikkhu-saṃghañ cāti." Ayaṃ kho no bhante antarā kathā vippakatā atha Bhagavā anuppatto ti.' 
5. ‘Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ Dhammassa vā avaṇṇaṃ bhāseyyuṃ Saṃghassa vā (003) avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. 
Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ Dhammassa vā avaṇṇaṃ bhāseyyuṃ Saṃghassa vā avaṇṇaṃ bhāseyyum, tatra ce tumhe assatha kupitā vā anattamanā vā tumhaṃ yev' assa tena antarāyo. 
Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ Dhammassa vā avaṇṇaṃ bhāseyyum Saṃghassa vā avaṇṇaṃ bhāseyyum, tatra ce tumhe assatha kupitā vā anattamanā vā api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthāti?' ‘No h’ etaṃ bhante.' ‘Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ Dhammassa vā avaṇṇaṃ bhāseyyuṃ Saṃghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ: "Iti pi etaṃ abhūtaṃ, iti pi etaṃ atacchaṃ, n’ atthi c’ etaṃ amhesu, na ca pan’ etaṃ amhesu saṃvijjatīti."' 
6. ‘Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ Dhammassa vā vaṇṇaṃ bhāseyyuṃ Saṃghassa vā vāṇṇaṃ bhāseyyuṃ, tatra tumhe na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyaṃ. 
Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ Dhammassa vā vaṇṇaṃ bhāseyyuṃ Saṃghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbillāvitā tumhaṃ yev' assa tena antarāyo. 
Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ Dhammassa vā vaṇṇaṃ bhāseyyuṃ Saṃghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ: "Iti p’ etaṃ bhūtaṃ, iti p’ etaṃ tacchaṃ, atthi c’ etaṃ amhesu, saṃvijjati ca pan’ etaṃ amhesūti."' 
7. ‘Appamattakaṃ kho pan’ etaṃ bhikkhave oramattakaṃ sīlamattakaṃ yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
Katamañ ca taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya?' 
(004) 8. "‘Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato Samaṇo Gotamo nihita-daṇḍo nihita-sattho lajjī dayāpanno sabbapāṇa-bhūta-hitānukampī viharatīti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘Adinnādānaṃ pahāya adinnādānā paṭivirato Samaṇo Gotamo dinnādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharatīti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘Abrahmacariyaṃ pahāya brahmacārī Samaṇo Gotamo ārā-cārī virato methunā gāma-dhammā ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
9. "‘Musā-vādaṃ pahāya musā-vādā paṭivirato Samaṇo Gotamo sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassāti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘{Pisuṇā-} vācaṃ pahāya {pisuṇāya} vācāya paṭivirato Samaṇo Gotamo, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. 
Iti bhinnānaṃ va sandhātā sahitānaṃ va anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācam bhāsitā ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘Pharusā-vācaṃ pahāya pharusāya vācāya paṭivirato Samaṇo Gotamo, Yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahujana-kantā bahujana-manāpā tathā-rūpiṃ vācam bhāsitā ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato Samaṇo Gotamo kāla-vādī bhūta-vādī attha-vādī dhammavādī vinaya-vādī nidhānavatiṃ vācam bhāsitā kālena (005) sāpadesaṃ pariyantavatiṃ attha-saṃhitan ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
10. "‘Bījagāma-bhūtagāma-samārambhā paṭivirato Samaṇo Gotamo. 
Eka-bhattiko Samaṇo Gotamo rattūparato, vikāla-bhojanā paṭivirato Samaṇo Gotamo. 
Nacca-gītavādita-visūka-dassanā paṭivirato Samaṇo Gotamo. 
Mālāgandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato Samaṇo Gotamo. 
Uccāsayana-mahāsayanā paṭivirato Samaṇo Gotamo. 
Jātarūpa-rajata-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Āmaka-dhañña-paṭiggahaṇā paṭivirato Samaṇo {Gotamo}. 
Āmaka-{maṃsa}-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Itthi-kumārika-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Dāsi-dāsa-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
{Ajeḷaka-paṭiggahaṇā} paṭivirato Samaṇo Gotamo. 
Kukkuṭa-sūkara-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Hatthi-gavāssa-vaḷavā-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Khetta-vatthu-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Dūteyya-pahiṇagamanānuyogā paṭivirato Samaṇo Gotamo. 
Kaya-vikkayā paṭivirato Samaṇo Gotamo. 
Tulākūṭa-kaṅsakūṭa-mānakūṭā paṭivirato Samaṇo Gotamo. 
Ukkoṭana-vañcana-nikatisāci-yogā paṭivirato Samaṇo Gotamo. 
Chedana-vadhabandhanaviparāmosa-ālopa-sahasākārā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
Cūla-Sīlaṃ niṭṭhitaṃ. 
11. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāma-bhūtagāma-samārambhaṃ anuyuttā viharanti -- seyyathīdaṃ {mūla-bījaṃ} khandha-bījaṃ phalu-bījaṃ agga-bījaṃ {bījabījam} eva pañcamaṃ -- iti evarūpā bījagāma-bhūtagāmasamārambhā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
(006) 12. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāra-paribhogaṃ anuyuttā viharanti -- seyyathīdaṃ annasannidhiṃ pāna-sannidhiṃ vattha-sannidhiṃ yāna-sannidhiṃ sayana-sannidhiṃ gandha-sannidhiṃ āmisa-sannidhiṃ -- iti vā iti evarūpā sannidhi-kāra-paribhogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
13. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te {evarūpaṃ} visūkadassanaṃ anuyuttā viharanti -- seyyathīdaṃ naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūṇaṃ Sobha-nagarakaṃ caṇḍālaṃ {vaṃsaṃ} dhopanaṃ hatthi-yuddhaṃ assa-yuddhaṃ mahisa-yuddhaṃ usabhayuddhaṃ aja-yuddhaṃ meṇḍakayuddhaṃ kukkuṭa-yuddhaṃ vaṭṭakayuddhaṃ daṇḍa-yuddhaṃ muṭṭhi-yuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senā-byūham anīkadassanaṃ -- iti vā iti evarūpā visūka-dassanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
14. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ jūta-pamādaṭṭhānānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ aṭṭhapadaṃ dasa-padaṃ ākāsaṃ parihāra-pathaṃ santikaṃ khalikaṃ ghaṭikaṃ salāka-hatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulikaṃ pattāḷhakaṃ rathakaṃ (007) dhanukaṃ akkharikaṃ manesikaṃ yathā-vajjaṃ -- iti vā iti evarūpā jūta-pamāda-ṭṭhānānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
15. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpam uccāsayana-mahāsayanaṃ anuyuttā viharanti -- seyyathīdaṃ āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ udda-lomiṃ ekanta-lomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajina-ppaveṇiṃ kadali-miga-pavara-paccattharaṇam sa-uttara-cchadaṃ ubhato-lohitakūpadhānaṃ -- iti vā iti evarūpā uccāsayana-mahāsayanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
16. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhūsana-ṭṭhānānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālā-vilepanaṃ {mukha}-cuṇṇakaṃ {mukhalepanaṃ} hattha-bandhaṃ sikhā-bandhaṃ daṇḍakaṃ nāḷikam khaggaṃ chattaṃ citrupāhanaṃ {uṇhīsaṃ} maṇim vāla-vījaniṃ odātāni vatthāni dīgha-dasāni -- iti vā iti evarūpā maṇḍana-vibhūsana-ṭṭhānānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
17. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni {bhuñjitvā} te evarūpaṃ tiracchāna-kathaṃ anuyuttā viharanti -- {seyyathīdaṃ} rājakathaṃ cora-kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃ gandhakathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigamakathaṃ nagara-kathaṃ janapada-kathaṃ itthi-kathaṃ (008) (purisa-kathaṃ) sūra-kathaṃ visikhā-kathaṃ {kumbhaṭṭhāna}-kathaṃ pubba-peta-kathaṃ nānatta-kathaṃ lokakkhāyikaṃ {samudda-kkhāyikaṃ} itibhavābhava-kathaṃ -- iti vā iti evarūpāya tiracchāna-kathāya {paṭivirato} Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
18. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti -- seyyathīdaṃ: ‘Na tvaṃ imaṃ dhamma-vinayaṃ ājānāsi, ahaṃ imaṃ dhamma-{vinayaṃ} ājānāmi, kiṃ tvaṃ imaṃ dhamma-vinayaṃ ājānissasi? -Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno -- Sahitam me, asahitan te -- Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃpure avaca -- Aviciṇṇan te viparāvattaṃ -{Āropito} te vādo, niggahīto 'si -- Cara {vāda-ppamokkhāya,} nibbeṭhehi vā sace pahosīti’ -- iti vā iti evarūpāya viggāhikakathāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
19. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇa-gamanānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ raññaṃ rāja-mahāmattānaṃ khattiyānaṃ {brāhmaṇānaṃ} gahapatikānaṃ {kumārānaṃ} -- ‘Idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti’ -- iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
20. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni {bhojanāni} bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro -- iti evarūpā kuhana-lapanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
Majjhima-Sīlaṃ niṭṭhitaṃ. 
(009) 21. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te {evarūpāya} tiracchānavijjāya micchājīvenajīvikaṃ kappenti -- seyyathīdaṃ aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikācchinnaṃ aggi-homaṃ dabbi-homaṃ thusa-homaṃ kaṇa-homaṃ taṇḍula-homaṃ sappi-homaṃ tela-homaṃ mukha-homaṃ lohita-homaṃ aṅga-vijjā vatthu-vijjā khattavijjā sivavijjā bhūta-vijjā bhūri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṃ saraparittānaṃ miga-cakkaṃ -- iti vā iti evarūpāya tiracchānavijjāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
22. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ maṇi-lakkhaṇaṃ daṇḍa-lakkhaṇaṃ vattha-lakkhaṇaṃ asilakkhaṇaṃ usu-lakkhaṇaṃ dhanu-lakkhaṇaṃ āyudha4lakkhaṇaṃ itthi-lakkhaṇaṃ purisa-lakkhaṇaṃ kumāralakkhaṇaṃ kumāri-lakkhaṇaṃ dāsa-lakkhaṇaṃ dāsi-lakkhaṇaṃ hatthi-lakkhaṇaṃ assa-lakkhaṇaṃ mahisa-lakkhaṇaṃ usabha-lakkhaṇaṃ go-lakkhaṇaṃ aja-lakkhaṇaṃ meṇḍa-lakkhaṇaṃ kukkuṭa-lakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhā-lakkhaṇaṃ kaṇṇikā-lakkhaṇaṃ kacchapalakkhaṇaṃ miga-lakkhaṇaṃ -- iti vā iti evarūpāya tiracchana-vijjāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
23. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ ‘Raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati -- Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati -- {Bāhirānaṃ} (010) raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati -- Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati -- Bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati -- Iti imassa jayo bhavissati, imassa parājayo bhavissati’ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
24. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ ‘Canda-ggāho bhavissati, suriyaggāho bhavissati, nakkhatta-ggāho bhavissati. 
Candima-suriyānaṃ patha-gamanaṃ bhavissati, candima-suriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ patha-gamanaṃ bhavissati, nakkhattānaṃ uppatha-gamanaṃ bhavissati. 
Ukkā-pāto bhavissati. 
Disā-ḍāho bhavissati. 
Bhūmi-cālo bhavissati. 
Deva-dundubhi bhavissati. 
Candima-suriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. 
Evaṃ-vipāko canda-ggāho bhavissati, evaṃvipāko suriya-ggāho bhavissati, evaṃ-vipāko nakkhattaggāho bhavissati, evaṃ-vipāko candima-suriyānaṃ pathagamanaṃ bhavissati, evaṃ-vipāko candima-suriyānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ patha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko ukkāpāto bhavissati, evaṃ-vipāko disā-ḍāho bhavissati, evaṃ-vipāko bhūmi-cālo bhavissati, evaṃ-vipāko deva-dundubhi bhavissati, evaṃ-vipākaṃ candima-suriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati’ -- iti (011) vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
25. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ: ‘Subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati,’ muddā, gaṇanā, saṃkhānaṃ, kāveyyaṃ, lokāyataṃ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
26. "‘Yathā vā pan’ eke bhonto samaṇa-{brāhmaṇā} {saddhā-deyyāni} bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhaga-karaṇaṃ dubbhaga-karaṇaṃ viruddha-gabbha-karaṇaṃ jivhā-nittaddanaṃ hanusaṃhananaṃ hatthābhijappanaṃ kaṇṇa-jappanaṃ ādāsapañhaṃ kumāri-pañhaṃ deva-pañhaṃ ādiccupaṭṭhānaṃ Mahat-upaṭṭhānaṃ abbhujjalanaṃ Sir’ -avhāyanaṃ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa {vaṇṇaṃ} vadamāno vadeyya. 
(012) 27. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ santi-kammaṃ paṇidhi-kammaṃ bhūri-kammaṃ vassakammaṃ vossa-kammaṃ vatthu-kammaṃ vatthu-parikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddha-virecanaṃ adho-virecanaṃ sīsa-virecanaṃ kaṇṇa-telaṃ netta-tappaṇaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattikaṃ dāraka-tikicchā mūla-bhesajjānaṃ anuppādānaṃ osadhīnaṃ paṭimokkho -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
‘Idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
Mahā-Sīlaṃ niṭṭhitaṃ. 
28. ‘Atthi bhikkhave aññ’ eva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā, ye Tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
‘Katame ca pana te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā, ye Tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ? 
29. ‘Santi bhikkhave eke samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino, pubbantaṃ ārabbha aneka-(013)vihitāni adhivutti-padāni abhivadanti {aṭṭhādasahi} vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha pubbanta-kappikā pubbantānudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti {aṭṭhādasahi} vatthūhi? 
30. ‘Santi bhikkhave eke samaṇa-brāhmaṇā sassatavādā, sassataṃ attānañ ca lokañ ca paññāpenti catūhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi? 
31. ‘Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbe nivāsaṃ anussarati -- seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo {cattārīsam} pi jātiyo paññāsam pi jātiyo jāti-satam pi jātisahassam pi jāti-sata-sahassam pi anekāni pi jāti-satāni anekāni pi jāti-sahassāni anekāni pi jāti-sata-sahassāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evamāhāro evaṃ-sukha-{dukkha}-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkhapaṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe (014) nivāsaṃ anussarati. 
So evam āha: "Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. 
Tam kissa hetu? Ahaṃ hi ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā manasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte aneka-vihitaṃ pubbe nivāsaṃ anussarāmi -- seyyathīdaṃ ekam pi jātiṃ ... pe ... anekāni pi jāti-sata-sahassāni. 
Amutrāsim evaṃ-nāmo ... pe ... idhūpapanno ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmi. 
Iminā p’ ahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassati-saman ti." Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yam āgamma yam ārabbha ekacce samaṇa-brāhmaṇā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti. 
32. ‘Dutiye ca bhonto samaṇa-brāhmaṇā kim ārabbha kim āgamma sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti? ‘Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbe nivāsaṃ anussarati -- seyyathīdaṃ ekam pi saṃvaṭṭa-vivaṭṭaṃ dve pi saṃvaṭṭa-vivaṭṭāni tīṇi pi saṃvaṭṭa-vivaṭṭāni cattāri pi saṃvaṭṭa-vivaṭṭāni pañca pi saṃvaṭṭa-vivaṭṭāni dasa pi saṃvaṭṭa-vivattāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-(015)sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti {sākāraṃ} sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati. 
So evam āha: "Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassata-samaṃ. 
Taṃ kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte aneka-vihitaṃ pubbe nivāsaṃ anussarāmi -- seyyathīdaṃ ekam pi ... pe ... dasa pi saṃvaṭṭa-vivaṭṭāni. 
Amutrāsiṃ evaṃ-nāmo ... pe ... idhūpapanno ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmi. 
Iminā p’ ahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho kūtaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassata-saman ti." ‘Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti. 
33. ‘Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti? ‘Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe nivāsaṃ anussarati -- seyyathīdaṃ dasa pi saṃvaṭṭa-vivaṭṭāni vīsatim pi saṃvaṭṭa-vivaṭṭāni tiṃsam pi saṃvaṭṭa-vivaṭṭāni cattārīsam pi saṃvaṭṭavivaṭṭāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃvaṇṇo evam-āhāro evaṃ-sukha-dukkha-{paṭisaṃvedī} evamāyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti sākāraṃ sa-uddesaṃ pubbe nivāsaṃ anussarati. 
So evam āha: "Sassato attā ca (016) loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassati-samaṃ. 
Tam kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte aneka-vihitaṃ pubbe nivāsaṃ anussarāmi -- seyyathīdaṃ dasa pi saṃvaṭṭa-vivaṭṭāni ... pe ... cattārīsam pi saṃvaṭṭa-vivaṭṭāni. 
Amutrāsiṃ evaṃ-nāmo ... pe ... idhūpapanno ti iti sākāram sauddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmi. 
Iminā p’ ahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassati-saman ti." ‘Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti. 
34. ‘Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha sassatā-vādā sassataṃ attānañ ca lokañ ca paññāpenti? ‘Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. 
So takka-pariyāhataṃ vīmaṅsānucaritaṃ sayaṃ-paṭibhānaṃ evam āha: "Sassato attā ca loka ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti, atthitveva sassati-saman ti." ‘Idaṃ bhikkhave catutthaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti. 
35. ‘Ime kho te bhikkhave samaṇa-brāhmaṇā sassatavādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti, sabbe te imeh’ eva catuhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
36. ‘Tayidaṃ bhikkhave Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ (017) na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
37. ‘Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
Paṭhama-bhāṇavāraṃ. 
2. // 1. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā, ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi? 
2. ‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. 
Saṃvaṭṭamāno loko yebhuyyena sattā Ābhassara-saṃvaṭṭanikā honti. 
Te tattha honti manomayā pīti-bhakkhā sayaṃ4pabhā antalikkha-carā subhaṭṭhāyino, cīraṃ dīghaṃ addhānaṃ tiṭṭhanti. 
3. ‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. 
Vivaṭṭamāne loke suññaṃ Brahma-vimānaṃ pātu-bhavati. 
Ath' aññataro satto āyukkhayā vā {puñña-kkhayā} vā Ābhassarakāyā cavitvā suññaṃ Brahma-vimānaṃ upapajjati. 
So tattha hoti manomayo pīti-bhakkho sayaṃ-pabho antalikkha-caro subhaṭṭhāyī, cīraṃ dīghaṃ addhānaṃ tiṭṭhati. 
4. ‘Tassa tattha ekakassa dīgha-rattaṃ nibbusitattā anabhirati paritassanā uppajjati: "Aho vata aññe pi sattā itthattaṃ āgaccheyyun" ti. 
Atha aññatare pi sattā āyuk-(018)khayā vā {puñña-kkhayā} vā Ābhassarakāyā cavitvā Brahmavimānaṃ upapajjanti tassa sattassa sahavyataṃ. 
Te pi tattha honti manomayā pīti-bhakkhā sayaṃ-pabhā antalikkhacarā subhaṭṭhāyino, cīraṃ dīghaṃ addhānaṃ tiṭṭhanti. 
5. ‘Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno tassa evaṃ hoti: "Aham asmi Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ. 
Mayā ime sattā nimmitā. 
Taṃ kissa hetu? Mamaṃ hi pubbe etad ahosi: ‘Aho vata aññe pi sattā itthattaṃ āgaccheyyun {ti.} Iti mamañ ca mano-paṇidhi, ime ca sattā itthattaṃ āgatā" ti. 
Ye pi te sattā pacchā upapannā tesam pi evaṃ hoti: "Ayaṃ kho bhavaṃ Brahmā Mahābrahmā abhibhū anabhibhūto {aññadatthu}-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaṃ. 
Iminā mayaṃ bhotā Brahmunā nimmitā. 
Taṃ kissa hetu? Imaṃ mayaṃ hi addasāma idha paṭhamaṃ upapannaṃ, mayaṃ pana amhā pacchā upapannā ti." 
6. ‘Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. 
Ye pana te sattā pacchā upapannā te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. 
Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. 
Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasi-kāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe nivāsaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Yo kho so bhavaṃ Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ yena mayaṃ bhotā Brahmunā nimmitā, so nicco dhuvo sassato avipariṇāma-dhammo sassatisamaṃ tath’ eva ṭhassati. 
Ye pana mayaṃ ahumha tena (019) Brahmunā nimmitā te mayaṃ aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." ‘Idaṃ, bhikkhave, paṭhamaṇ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-{brāhmaṇā} ekacca-sassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti. 
7. ‘Dutiye ca bhonto samaṇa-{brāhmaṇā} kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti? ‘Santi, bhikkhave, Khiḍḍā-padosikā nāma devā. 
Te ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti. 
Tesaṃ ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati mussati, satiyā sammosā te devā tamhā kāyā cavanti. 
8. ‘Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā {anagāriyaṃ} pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasi-kāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe nivāsaṃ anussarati, tato paraṃ nānussarati. 
9. ‘So evam āha: "Ye kho te bhonto devā na Khiḍḍāpadosikā te na ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti. 
Tesaṃ na ativelaṃ hassa-khiḍḍā-ratidhamma-samāpannānaṃ viharataṃ sati na mussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassati-samaṃ tath’ eva (020) ṭhassanti. 
Ye pana mayaṃ ahumha Khiḍḍā-padosikā te mayaṃ ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharimha. 
Tesaṃ no ativelaṃ hassa-khiḍḍā-rati-dhammasamāpannānaṃ viharataṃ sati mussati, satiyā sammosā eva mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." ‘Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti. 
10. ‘Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti? ‘Santi, bhikkhave, Mano-padosikā nāma devā. 
Te ativelaṃ aññamaññaṃ upanijjhāyanti. 
Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. 
Te aññamaññamhi paduṭṭha-cittā kilanta-kāyā kilantacittā. 
Te devā tamhā kāyā cavanti. 
11. ‘Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya padhānam {anvāya} anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe nivāsaṃ anussarati, tato paraṃ nānussarati. 
12. ‘So evam āha: "Ye kho te bhonto devā na Manopadosikā te na ativelaṃ aññamaññaṃ upanijjhāyanti, Te na ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. 
Te aññamaññamhi apaduṭṭha-cittā akilanta-kāyā akilanta-cittā. 
Te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassati-samaṃ (021) tath’ eva ṭhassanti. 
Ye pana mayaṃ ahumha Mano-padosikā te mayaṃ ativelaṃ aññamaññam upanijjhāyimha. 
Te mayaṃ ativelaṃ aññamaññam upanijjhāyantā aññamaññamhi cittāni padūsimha. 
Te mayaṃ aññamaññamhi paduṭṭha-cittā kilanta-kāyā kilanta-cittā eva. 
Mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." ‘Idam, bhikkhave, tatiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti. 
13. ‘Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. 
So takka-pariyāhataṃ vīmaṅsānucaritaṃ sayaṃ-{paṭibhānaṃ} evam āha: "Yaṃ kho idaṃ vuccati cakkhun ti pi sotan ti pi ghānan ti pi jivhā ti pi kāyo ti pi ayaṃ attā anicco addhuvo asassato vipariṇāma-dhammo. 
Yañ ca kho idaṃ vuccati cittan ti vā mano ti vā viññāṇan ti vā ayaṃ attā nicco dhuvo sassato avipariṇāma-dhammo sassati-samaṃ tath’ eva ṭhassatīti." ‘Idam, bhikkhave, catutthaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-{brāhmaṇā} ekacca-sassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti. 
14. ‘Ime kho te, bhikkhave, samaṇa-{brāhmaṇā} ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti, sabbe te imeh' eva catuhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
15. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime (022) diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca {atthagamañ} ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
16. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā antānantikā, antānantaṃ lokassa paññāpenti catūhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaṃ lokaṃ paññāpenti catuhi vatthūhi? 
17. ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-{manasīkāram} anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte antasaññī lokasmiṃ viharati. 
So evam āha: "Antavā ayaṃ loko parivaṭumo. 
Taṃ kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte anta-saññī lokasmiṃ viharāmi. 
{Iminā pāhaṃ} etam jānāmi: yathā antavā ayaṃ loko parivaṭumo ti." ‘Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti. 
18. ‘Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaṃ lokassa paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaṃ (023) ceto-samādhiṃ phusati yathā samāhite citte ananta-saññī lokasmiṃ viharati. 
So evam aha: "Ananto ayaṃ loko apariyanto. 
Ye te samaṇa-brāhmaṇā evam āhaṃsu: ‘Antavā ayaṃ loko parivaṭumo’ ti tesaṃ musā. 
Ananto ayaṃ loko apariyanto. 
Taṃ kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte ananta-saññī lokasmiṃ viharāmi. 
{Iminā pāhaṃ} etaṃ jānāmi: yathā ananto ayaṃ loko apariyanto ti." ‘Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti. 
19. ‘Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaṃ lokassa paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte uddham-adho anta-saññī lokasmiṃ viharati, tiriyaṃ ananta-saññī. 
So evam āha: "Antavā ca ayaṃ loko ananto ca. 
Ye te samaṇa-brāhmaṇā evam āhaṃsu: ‘Antavā ayaṃ loko parivaṭumo’ ti tesaṃ musā. 
Ye pi te samaṇa-brāhmaṇā evam āhaṃsu: ‘Ananto ayaṃ loko apariyanto’ ti tesam pi musā. 
Antavā ca ayaṃ loko ananto ca. 
Taṃ kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā rūpaṃ ceto-samādhiṃ phusāmi yathā {samāhite} citte uddham-adho anta-saññī lokasmiṃ viharāmi, tiriyaṃ ananta-saññī. 
Iminā {pāhaṃ} etaṃ jānāmi: yathā antavā ca ayaṃ loko ananto cāti." ‘Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti. 
20. ‘Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaṃ lokassa paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. 
So takka-pariyāhataṃ vīmaṅsānucaritaṃ sayaṃ-paṭibhānaṃ evam āha: "N’ evāyaṃ loko antavā na panānanto. 
Ye te samaṇa-brāhmaṇā evam āhaṃsu: ‘Antavā ayaṃ loko parivaṭumo’ ti tesaṃ musā. 
Ye pi te samaṇa-(024)brāhmaṇā evam āhaṃsu: ‘Ananto ayaṃ loko apariyanto' ti tesam pi musā. 
Ye pi te samaṇa-brāhmaṇā evam āhaṃsu: ‘Antavā ca ayaṃ loko ananto cāti’ tesam pi musā. 
N’ evāyaṃ loko antavā na panānanto ti." ‘Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti. 
21. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catuhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññāpenti, sabbe te imeh’ eva catuhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
22. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇīta atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
23. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā amarāvikkhepikā, tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi? 
24. ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaṃ kusalan ti yathā-bhūtaṃ nappajānāti, idaṃ akusalan ti yathā-bhūtaṃ nappajānāti. 
Tassa evaṃ hoti: "Ahaṃ kho idaṃ kusalan ti yathā-bhūtaṃ nappajānāmi, idaṃ (025) akusalan ti yathā-bhūtaṃ nappajānāmi. 
Ahañ c’ eva kho pana idaṃ kusalan ti yathā-bhūtaṃ appajānanto, idaṃ akusalan ti yathā-bhūtaṃ appajānanto, idaṃ kusalan ti vā vyākareyyaṃ idaṃ akusalan ti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. 
Yattha me assa chando vā rāgo vā doso vā paṭigho vā taṃ mam’ assa musā. 
Yaṃ mam’ assa musā so mam’ assa vighāto. 
Yo mam’ assa vighāto so mam’ assa antarāyo ti." Iti so musā-vāda-bhayā musā-vāda-parijegucchā n’ ev’ idaṃ kusalan ti vyākaroti, na pana idaṃ akusalan ti vyākaroti, tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ: "Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." ‘Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ. 
25. ‘Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaṃ kusalan ti yathā-bhūtaṃ nappajānāti, idaṃ akusalan ti yathā-{bhūtaṃ} nappajānāti. 
Tassa {evaṃ} hoti: "Ahaṃ kho idaṃ kusalan ti yathā-bhūtaṃ nappajānāmi, idaṃ akusalan ti yathā-bhūtaṃ nappajānāmi. 
Ahañ c’ eva kho pana idaṃ kusalan ti yathā-bhūtaṃ appajānanto, idaṃ akusalan ti yathā-bhūtaṃ appajānanto, idaṃ kusalan ti vā vyākareyyaṃ idaṃ akusalan ti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. 
Yattha me assa chando vā rāgo vā doso vā paṭigho vā taṃ mam’ assa upādānaṃ. 
Yaṃ mam’ assa upādānaṃ, so mam’ assa vighāto. 
Yo mam’ assa vighāto so mam’ assa antarāyo ti." (026) Iti so upādāna-bhayā upādāna-parijegucchā n’ ev’ idaṃ kusalan ti vyākaroti na pana idaṃ akusalan ti vyākaroti, tattha tattha pañham puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ: "Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." ‘Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭha samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ. 
26. ‘Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaṃ kusalan ti yathā-bhūtaṃ nappajānati, idaṃ akusalan ti yathā-bhūtaṃ {na ppajānāti.} Tassa evaṃ hoti: "Ahaṃ kho idaṃ kusalan ti yathā-bhūtaṃ nappajānāmi, idaṃ akusalan ti yathā-bhūtaṃ nappajānāmi. 
Ahañ c’ eva kho pana idaṃ kusalan ti yathā-bhūtaṃ appajānanto, idaṃ akusalan ti yathā-bhūtaṃ appajānanto, idaṃ kusalan ti vā vyākareyyaṃ idaṃ akusalan ti vā vyākareyyaṃ -- santi hi kho pana samaṇa-brāhmaṇā paṇḍitā nipuṇā kata-parappavādā vāla-vedhi-rūpā vobhindantā maññe caranti paññāgatena diṭṭhi-gatāni -- te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ. 
Ye maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ tesāhaṃ na sampāyeyyaṃ. 
Yesāhaṃ na sampāyeyyaṃ so mam’ assa vighāto. 
Yo mam’ assa vighāto so mam’ assa antarāyo" ti. 
Iti so anuyoga-bhayā anuyoga-parijegucchā n’ ev’ idaṃ kusalan ti vyākaroti, na pan’ idaṃ akusalan ti vyākaroti, tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ: "Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." ‘Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ yaṃ āgamma yam (027) ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ. 
27. ‘Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho. 
So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ: "‘Atthi paro loko?’ 
ti iti ce maṃ pucchasi, ‘Atthi paro loko’ ti iti ce me assa, ‘atthi paro loko’ ti iti te naṃ vyākareyyaṃ. 
Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no. 
‘N’ atthi paro loko?’ 
ti ... pe ... ‘Atthi ca n’ atthi ca paro loko? N’ ev’ atthi na n’ atthi paro loko? -- Atthi sattā opapātikā? N’ atthi sattā opapātikā? Atthi ca n’ atthi ca sattā opapātikā? N’ ev’ atthi na n’ atthi sattā opapātikā? -- Atthi sukata-dukkatānaṃ kammānaṃ phalaṃ vipāko? N’ atthi sukata-dukkatānaṃ kammānaṃ phalaṃ vipāko? Atthi ca n’ atthi ca sukatadukkatānaṃ kammānaṃ phalaṃ vipāko? N’ ev’ atthi na n’ atthi sukata-dukkatānaṃ kammānaṃ phalaṃ vipāko? -Hoti Tathāgato param maraṇā? Na hoti Tathāgato param maraṇā? Hoti ca na hoti ca Tathāgato param maraṇā? N’ eva hoti na na hoti Tathāgato param maraṇā?’ 
ti iti ce maṃ pucchasi, ‘n’ eva hoti na na hoti Tathāgato param maraṇā’ ti iti ce me assa, ‘n’ eva hoti na na hoti Tathāgato param {maraṇā'} ti iti te naṃ vyākareyyaṃ. 
Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." ‘Idam, bhikkhave, catutthaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ. 
28. Ime kho te, bhikkhave, samaṇa-brāhmaṇā amarā-(028)vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ, sabbe te imeh’ eva catuhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
29. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
30. Santi, bhikkhave, eke samaṇa-brāhmaṇā adhiccasamuppannikā, adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha adhicca-samuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti? 
31. ‘Santi, bhikkhave, Asañña-sattā nāma devā, {saññuppādā} ca pana te devā tamhā kāyā cavanti. 
Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāri{yaṃ} pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasi-kāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte saññuppādam anussarati, tato (029) paraṃ nānussarati. 
So evam āha: "Adhicca-samuppanno attā ca loko ca. 
Taṃ kissa hetu? Ahaṃ hi pubbe nāhosiṃ, so 'mhi etarahi ahutvā sattattāya pariṇato ti." ‘Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti. 
32. Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha adhicca-samuppannikā adhicca-{samuppannaṃ} attānañ ca lokañ ca paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. 
So takka-pariyāhataṃ vīmaṅsānucaritaṃ sayaṃ-paṭibhānaṃ evam āha: "Adhicca-samuppanno attā ca loko cāti." ‘Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti. 
33. Ime kho te, bhikkhave, samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhicca-samuppannikā adhiccasamuppannaṃ attānañ ca lokañ ca paññāpenti, sabbe te imeh’ eva dvīhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
34. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evaṃ-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā (030) pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
35. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā pubbanta-kappikā pubbantānudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā pubbānudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh’ eva aṭṭhādasahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
36. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evaṃ-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
37. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino, aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha aparanta-kappikā aparantānudiṭṭhino aparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi? 
38. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā uddham-(031)āghatanikā saññi-vādā, uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi. 
Te ca bhonto samaṇabrāhmaṇā kim āgamma kim ārabbha uddham-āghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi? "‘Rūpi attā hoti arogo param maraṇā saññī" ti naṃ paññāpenti. 
"Arūpī attā hoti arogo param maraṇā {saññī}" ti naṃ paññāpenti. 
"Rūpī ca arūpī ca ... pe ... "N’ eva rūpī nārūpī ... "Antavā attā hoti ... "Anantavā ... "Antavā ca anantavā ca ... "N’ ev’ antavā nānantavā ... "Ekatta-saññī attā hoti ... "Nānattasaññī ... "Parittā-saññī ... "Appamāṇā-saññī ... "Ekanta-sukhī attā hoti ... "Ekanta-dukkhī ... "Sukha-dukkhī ... "Adukkham-asukhī attā hoti arogo param maraṇā saññī" ti naṃ paññāpenti. 
39. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti, sabbe te imeh’ eva soḷasahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
40. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā (032) pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
Dutiya-bhāṇavāraṃ. 
3. // 1. ‘Santi, bhikkhave eke samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā, uddham āghatanā asaññiṃ {attānaṃ} paññāpenti aṭṭhahi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uddhamāghatanikā asaññi-vādā uddham āghatanā {asaññiṃ} attānaṃ paññāpenti aṭṭhahi vatthūhi? 
2. "‘Rūpī attā hoti arogo param maraṇā asaññī" ti naṃ paññāpenti. 
"Arūpī ... pe ... "Rūpī ca arūpī ca ... "N’ eva rūpī nārūpī ... "Antavā ca ... "Anantavā ... "Antavā ca anantavā ca ... "N’ ev’ antavā nānantavā attā hoti arogo param maraṇā asaññī ti" naṃ paññāpenti. 
3. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghatanikā asaññi-vādā uddham āghatanā asaññiṃ attānaṃ paññāpenti, sabbe te imeh’ eva aṭṭhahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
4. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā (033) pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
5. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā uddham-{āgha-} tanikā n’ eva-saññi-nāsaññi-vādā, uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uddham-āghatanikā n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi? 
6. "‘{Rūpī} attā hoti arogo param maraṇā n’ eva saññī nāsaññī ti" naṃ paññāpenti. 
"Arūpī ... "Rūpī ca arūpī ca ... "N’ eva rūpī nārūpī ... "Antavā ... "Anantavā ... "Antavā ca anantavā ca ... "N’ ev’ antavā nānantavā attā hoti arogo param maraṇā n’ eva saññī nāsaññī" ti naṃ paññāpenti. 
7. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddhamāghatanikā n’ eva-saññi-{nāsaññi}-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghatanikā n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti, sabbe te imeh’ eva aṭṭhahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
8. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇīta atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
(034) 9. ‘Santi, bhikkhave, eke samaṇa-{brāhmaṇā} ucchedavādā, sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uccheda-vādā sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi? 
10. ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃ-vādī hoti evaṃ-diṭṭhī: "Yato kho bho ayaṃ attā rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo, kāyassa bhedā ucchijjati vinassati, na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
11. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārāhārabhakkho. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
12. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā dibbo rūpī manomayo sabbaṅga-paccaṅgī ahīnindriyo. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayam attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
13. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
Na ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā sabbaso rūpa-saññānaṃ samatikkamā paṭighasaññānaṃ attha-gamā nānatta-saññānaṃ amanasi-kārā ‘Ananto ākāso’ ti ākāsānañcāyatanūpago. 
Taṃ tvaṃ na (035) jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
14. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ {viññāṇan}’ ti {viññānāṇañcāyatanūpago}. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
15. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘N’ atthi kiñcīti’ {ākiñcaññāyatanūpago}. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
16. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā {sammā} samucchinno hoti. 
Atthi kho bho añño attā sabbaso {ākiñcaññāyatanaṃ} samatikkamma ‘Santaṃ etaṃ paṇītam etan’ ti {n'eva}-saññā-nāsaññāyatanūpago. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
17. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā (036) brāhmaṇā vā uccheda-vādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, sabbe te imeh’ eva sattahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
18. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
19. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā diṭṭhadhamma-{nibbāna}-vādā, sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha diṭṭha-dhamma-nibbāna-vādā sato sattassa diṭṭha-dhammanibbānaṃ paññāpenti pañcahi vatthūhi? 
20. ‘Idha, bhikkhave, ekacco samaṇo va brāhmaṇo vā evaṃ-vādī hoti evaṃ-diṭṭhī: "Yato kho bho ayaṃ attā pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti, ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti. 
21. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. 
Taṃ kissa hetu? Kāmā hi bho aniccā dukkhā vipariṇāma-dhammā, tesaṃ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā. 
Yato (037) kho bho ayaṃ attā vivicc’ eva kāmehi vivicca akusaladhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭha-dhamma-nibbānaṃ paññāpenti. 
22. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. 
Taṃ kissa hetu? Yad eva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati. 
Yato kho bho ayaṃ attā vitakka-{vicārānaṃ} vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiyajjhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti. 
23. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. 
Tam kissa hetu? Yad eva tattha pīti-gataṃ cetaso ubbillāvitattaṃ etena etaṃ oḷārikaṃ akkhāyati. 
Yato kho bho ayaṃ attā pītiyā ca virāgā {upekhako} ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti ‘upekhako satimā sukha-{vihārī}’ ti tatiyajjhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭha-dhamma-nibbānaṃ paññāpenti. 
24. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. 
Taṃ kissa hetu? Yad eva tattha sukham iti cetaso ābhogo etena etaṃ oḷārikaṃ akkhāyati. 
Yato kho bho ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassa-domanassānaṃ atthagamā adukkhaṃ (038) asukhaṃ upekhā-sati-pārisuddhiṃ catutthajjhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā paramadiṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭha-dhamma-nibbānaṃ paññāpenti. 
25. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā diṭṭhadhamma-{nibbāna}-vādā sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭha-dhammanibbāna-vādā sato sattassa parama-diṭṭha-dhamma-nibbānaṃ paññāpenti, sabbe te imeh’ eva pañcahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
26. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
27. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi. 
Ye hi keci, bhikkhave samaṇā vā brāhmaṇā vā aparanta-kappikā aparantānudiṭṭhino aparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh' eva catu-cattārīsāya vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
28. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ (039) na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
29. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh’ eva dvā-saṭṭhiyā vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
30. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
32. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassatavādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi (040) vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
33. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ {asassataṃ} attānañ ca lokañ ca paññāpenti catuhi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
34. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catuhi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
35. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
36. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi, tad api tesaṃ bhavataṃ {samaṇa}brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
37. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbanta-kappikā pubbantānudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
38. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
(041) 39. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiṃ {attānaṃ} paññāpenti aṭṭhahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
40. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
41. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
42. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā paramadiṭṭha-dhamma-nibbāna-vādā sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
43. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānam ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
44. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitaṃ adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
45. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassata-(042)vādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, tad api phassa-paccayā. 
46. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, tad api phassa-paccayā. 
47. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, tad api phassa-paccayā. 
48. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi, tad api phassa-paccayā. 
49. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi, tad api phassa-paccayā. 
50. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi, tad api phassa-paccayā. 
51. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tad api phassa-paccayā. 
52. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tad api phassa-paccayā. 
53. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanika n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tad api phassa-paccayā. 
54. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tad api phassa-paccayā. 
55. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā paramadiṭṭha-dhamma-nibbāna-vādā sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi, tad api phassa-paccayā. 
56. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparanta-(043)kappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-{cattārīsaya} vatthūhi, tad api phassa-paccayā. 
57. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, tad api phassa-paccayā. 
58. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassatavādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
59. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
60. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catuhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
61. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
62. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
63. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
64. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham-(044)āghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ {vijjati}. 
65. ‘Tatra, bhikkhave,ye te samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiṃ attānañ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
66. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
67. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etam ṭhānaṃ vijjati. 
68. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā paramadiṭṭha-dhamma-nibbāna-vādā sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
69. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
70. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikāca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
71. ‘Tatra, bhikkhave, ye te {samaṇa-brāhmaṇā} sassatavādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, ye pi te samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā, ye pi te samaṇa-brāhmaṇā antānantikā, ye pi te samaṇa-brāhmaṇā amarā-vikkhepikā, ye pi te (045) samaṇa-brāhmaṇā adhicca-samuppannikā, ye pi te samaṇabrāhmaṇā pubbanta-kappikā, ye pi te samaṇa-brāhmaṇā uddham-āghatanikā saññi-vādā, ye pi te samaṇabrāhmaṇā uddham-āghatanikā asaññi-vādā, ye pi te samaṇabrāhmaṇā uddham-āghatanikā n’ eva-saññi-nāsaññi-vādā, ye pi te samaṇa-brāhmaṇā uccheda-vādā, ye pi te samaṇabrāhmaṇā diṭṭha-dhamma-nibbāna-vādā, ye pi te samaṇabrāhmaṇā pubbanta-kappikā, ye pi te samaṇa-brāhmaṇā aparanta-kappikā, ye pi te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti, tesaṃ vedanā-paccayā taṇhā, taṇhāpaccayā upādānaṃ, upādāna-paccayā bhavo, bhava-paccayā jāti, jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkhadomanass’ -upāyāsā sambhavanti. 
Yato kho, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānāti, ayaṃ imehi sabbeh’ eva uttaritaraṃ pajānāti. 
72. ‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā vā aparanta-kappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh’ eva dvā-saṭṭhiyā vatthūhi anto-jāli-katā, ettha sitā va ummujjamānā ummujjanti, ettha pariyāpannā antojāli-katā va ummujjamānā ummujjanti. 
‘Seyyathā pi, bhikkhave, dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaṃ udakadahaṃ otthareyya, tassa evam assa: "Ye kho keci imasmiṃ udaka-dahe oḷārikā pāṇā, sabbe te anto-jāli-katā, ettha sitā va ummujjamānā ummujjanti, ettha pariyāpannā (046) anto-jāli-katā va ummujjamānā ummujjantīti" -- evam eva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā pubbanta-kappikā vā aparanta-kappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh’ eva dvā-saṭṭhiyā vatthūhi anto-jāli-katā, ettha sitā va ummujjamānā ummujjanti, ettha pariyāpannā anto-jālikatā va ummujjamānā ummujjanti. 
1. ‘Ucchinna-bhava-nettiko, bhikkhave, Tathāgatassa kāyo tiṭṭhati. 
{Yāv'} assa kāyo ṭhassati tāva naṃ dakkhinti deva-manussā. 
Kāyassa bhedā uddhaṃ jīvita-pariyādānā na dakkhinti deva-manussā. 
‘Seyyathā pi, bhikkhave, amba-piṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭūpanibandhanāni, sabbāni tāni tad-anvayāni bhavanti -- evam eva kho, bhikkhave, ucchinnabhava-nettiko Tathāgatassa kāyo tiṭṭhati. 
Yāv’ assa kāyo ṭhassati tāva naṃ dakkhinti deva-manussā. 
Kāyassa bhedā uddhaṃ jīvita-pariyādānā na dakkhinti deva-manussā ti.' 
74. Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: ‘Acchariyaṃ bhante, abbhutaṃ bhante. 
Ko nāmo ayaṃ, bhante, dhamma-pariyāyo ti?' ‘Tasmāt iha tvaṃ, Ānanda, imaṃ dhamma-pariyāyaṃ Attha-jālan ti pi naṃ dhārehi, Dhamma-jālan ti pi naṃ dhārehi, Brahma-jālan ti pi naṃ dhārehi, Diṭṭhi-jālan ti pi naṃ dhārehi, Anuttaro saṅgāma-vijayo ti pi naṃ dhārehīti.' 
Idam avoca Bhagavā, attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiṃ ca pana veyyākaraṇasmiṃ {bhaññamāne} sahassī loka-dhātu akampitthāti. 
BRAHMA-JĀLA-SUTTAṂ.