You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(161) (viii. Kassapa Sīhanāda Sutta.) ñāyaṃ viharati Kaṇṇakatthale miga-dāye. 
Atha kho acelo Kassapo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ atthāsi. 
Ekamantaṃ ṭhito kho acelo Kassapo Bhagavantaṃ etad avoca: 
2. ‘Sutam m’ etaṃ bho Gotama: "Samaṇo Gotamo sabban tapaṃ garahati, sabban tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti." Ye te bho Gotama evam āhaṃsu: "Samaṇo Gotamo sabban tapaṃ garahati, sabban tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti," kacci te bho Gotamassa vutta-vādino, na ca Bhagavantaṃ Gotamaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ vyākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantam Gotaman ti.' 
3. ‘Ye te Kassapa evam āhaṃsu: "Samaṇo Gotamo sabban tapaṃ garahati, sabban tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti," na me te vutta-vādino, abbhācikkhanti ca pana man te asatā abhūtena. 
Idhāhaṃ Kassapa ekaccan tapassiṃ lūkhājīviṃ passāmi, dibbena (162) cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannaṃ. 
Idha panāhaṃ Kassapa ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannaṃ. 
Idhāhaṃ Kassapa ekaccaṃ tapassiṃ appa-dukkha-vihāriṃ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannaṃ. 
Idha panāhaṃ Kassapa ekaccaṃ tapassiṃ appa-dukkha-vihāriṃ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannaṃ. 
{Yo 'haṃ} Kassapa imesaṃ tapassīnaṃ evaṃ āgatiñ ca gatiñ ca cutiñ ca uppattiñ ca yathābhūtaṃ pajānāmi, so 'haṃ kiṃ sabbaṃ tapaṃ garahissāmi, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosissāmi upavadissāmi? 
4. ‘Santi Kassapa eke samaṇa-brāhmaṇā paṇḍita nipuṇā kata-para-ppavādā vāla-vedhirūpā vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni. 
Tehi pi me saddhiṃ ekaccesu ṭhānesu sameti, ekaccesu ṭhānesu na sameti. 
Yan te ekaccaṃ vadenti "sādhūti," mayaṃ pi taṃ ekaccaṃ vadema "sādhūti." Yan te ekaccaṃ vadenti "na sādhūti," mayaṃ pi taṃ ekaccaṃ vadema "na sādhūti." Yan te ekaccaṃ vadenti "sādhūti," mayan taṃ ekaccaṃ vadema "na sādhūti." Yan te ekaccaṃ vadenti "na sādhūti," mayan taṃ ekaccaṃ vadema "sādhūti." Yaṃ mayaṃ ekaccaṃ vadema "sādhūti," pare pi taṃ ekaccaṃ vadenti "sādhūti." Yaṃ mayaṃ ekaccaṃ vadema "na sādhūti," pare pi taṃ ekaccaṃ vadenti "na sādhūti." (163) 1Yaṃ mayaṃ ekaccaṃ vadema "sādhūti," pare pi taṃ ekaccaṃ vadenti "na sādhūti." 1Yaṃ mayaṃ ekaccaṃ vadema "na sādhūti," pare pi taṃ ekaccaṃ vadenti "sādhūti." 
5. ‘Tyāhaṃ upasaṃkamitvā evaṃ vadāmi: 
"Yesu no avuso ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. 
Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ: 
‘Ye imesaṃ bhavataṃ dhammā akusalā akusala-{saṃkhātā}, sāvajjā sāvajja-saṃkhātā asevitabbā asevitabba-saṃkhātā nālam-ariyā nālamariya-saṃkhātā kiṇhā kiṇha-saṃkhātā, ko ime dhamme {anavasesaṃ} pahāya vattati, samaṇo vā Gotamo pare vā pana bhonto gaṇācariyā ti?’" 
6. ‘Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: "Ye imesaṃ bhavataṃ dhammā akusalā akusala-saṃkhātā sāvajjā sāvajja-saṃkhātā asevitabbā asevitabbā-saṃkhātā nālam-ariyā nālamariya-saṃkhātā kiṇhā kiṇhā-saṃkhātā, samaṇo Gotamo ime dhamme {anavesasaṃ} pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaṃseyyuṃ.} 
7. ‘Aparam pi no Kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ: "Ye imesaṃ bhavataṃ dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alamariya-saṃkhātā sukkā sukka-saṃkhātā, ko ime dhamme anavasesaṃ samādāya vattati, samaṇo vā Gotamo, pare vā pana bhonto gaṇācariyā ti?" 
8. ‘Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ (164) vadeyyuṃ: "Ye imesaṃ bhavataṃ dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alamariya-saṃkhātā sukkā sukka-saṃkhātā, samaṇo Gotamo ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare gaṇācariyā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā 1amhe va tattha yebhuyyena {pasaṃ}seyyuṃ. 
‘Aparam pi no Kassapa {viññū} samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ: "Ye imesaṃ bhavataṃ dhammā akusalā akusala-saṃkhātā sāvajjā sāvajja-saṃkhātā asevitabbā asevitabba-saṃkhātā nālam-ariyā nālamariya-saṃkhātā kiṇhā kiṇha-saṃkhātā, ko ime dhammā {anavasesaṃ} pahāya vattati, Gotama-sāvaka-saṃgho vā, pare vā pana bhonto gaṇācariya-sāvaka-saṃghā ti?" 
10. ‘Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ {vadeyyuṃ}: "Ye imesaṃ bhavataṃ dhammā akusalā akusala-saṃkhātā sāvajjā sāvajja-saṃkhātā asevitabbā asevitabba-saṃkhātā nālam-ariyā nālamariya-saṃkhātā kiṇhā kiṇha-saṃkhātā, Gotama-sāvaka-saṃgho ime dhamme anavasesaṃ pahāya vattati, yam vā pana bhonto pare gaṇācariya-sāvaka-saṃghā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaṃseyyuṃ.} 
11. ‘Aparam pi no Kassapa viññū samanuyuñjantaṃ (165) samanugāhantaṃ samanubhāsantaṃ satthārā vā {satthāraṃ} saṃghena vā saṃghaṃ: "Ye imesaṃ bhavataṃ dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alamariya-saṃkhātā sukkā sukka-saṃkhātā, ko ime dhamme anavasesaṃ samādāya vattati, Gotama-sāvaka-saṃgho vā pare vā pana bhonto gaṇācariya-sāvaka-saṃghā ti?" 
12. ‘Ṭhānam kho pan’ etaṃ Kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: "Ye imesaṃ bhavataṃ dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alamariya-saṃkhātā sukkā sukka-saṃkhātā, Gotama-sāvaka-saṃgho ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare vā gaṇācariya-sāvaka-saṃghā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaṃseyyuṃ}. 
13. ‘Atthi Kassapa maggo, atthi paṭipadā, yathā paṭipanno sāmaṃ yeva ñassati sāmaṃ {dakkhiti}: "Samaṇo Gotamo kāla-vadī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī ti." Katamo ca Kassapa maggo, katamā paṭipadā, yathā paṭipanno sāmaṃ yeva ñassati sāmaṃ {dakkhiti}: "Samaṇo va Gotamo kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī ti"? Ayam eva Ariyo Aṭṭhaṅgiko Maggo, seyyathīdaṃ sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi. 
Ayaṃ kho Kassapa maggo, ayaṃ paṭipadā, yathā paṭipanno sāmaṃ yeva ñassati sāmaṃ {dakkhiti}: "Samaṇo va Gotamo kāla-vādī bhūta-vādī atthavādī dhamma-vādī vinaya-vādī ti."' 
14. Evaṃ vutte acelo Kassapo Bhagavantaṃ etad avoca: ‘Ime kho āvuso Gotama tapo-pakkamā ekesaṃ samaṇa-(166)brāhmaṇānaṃ sāmañña-saṃkhātā ca brāhmañña-saṃkhātā ca. 
Acelako hoti muttācāro hatthāpalekhano, na-ehibhadantiko, na-tiṭṭha-bhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantanaṃ sādiyati. 
So na kumbhi-mukhā patigaṇhāti, na kaḷopi-mukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantara-gatāya, na saṃkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍa-saṇḍa-cārinī, na macchaṃ na {maṃsaṃ,} na sūram na merayaṃ na thusodakaṃ pivati. 
So ekāgāriko va hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. 
Ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. 
Ekāhikam pi āhāraṃ āhāreti, dvīhikam pi āhāraṃ āhāreti, sattāhikam pi āhāraṃ āhāreti, iti evarūpaṃ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati. 
Ime hi kho āvuso Gotama tapo-pakkamā ekesaṃ samaṇa-brāhmaṇānaṃ sāmañña-saṃkhātā ca brāhmaññasaṃkhātā ca. 
Sāka-bhakkho vā hoti, sāmāka-bhakkho vā hoti, nīvāra-bhakkho vā hoti, daddulabhakkho vā hoti, haṭa-bhakkho vā hoti, kaṇa-bhakkho vā hoti, ācāma-bhakkho vā hoti, piññāka-bhakkho vā hoti, tiṇabhakkho vā hoti, gomaya-bhakkho vā hoti, vana-mūlaphalāhāro yāpeti pavatta-phala-bhojī. 
Ime hi kho āvuso Gotama tapo-pakkamā ekesaṃ samaṇabrāhmaṇānam sāmañña-saṃkhātā ca brāhmañña-saṃkhātā ca. 
Sāṇāni pi dhāreti, masāṇāni pi dhāreti, chava-dussāni pi dhāreti, paṅsu-kūlāni pi dhāreti, tirīṭāni pi dhāreti, (167) ajināni pi dhāreti, ajinakkhipam pi dhāreti, kusacīram pi dhāreti vākā-cīram pi dhāreti, phalaka-cīram pi dhāreti, kesa-kambalam pi dhāreti, vāla-kambalam pi dhāreti, ulūka-pakkham pi dhāreti. 
Kesa-massu-locako pi hoti kesa-massu-locanānuyogam anuyutto, ubbhaṭṭhako pi hoti āsana-paṭikkhitto, ukkuṭiko pi hoti {ukkuṭika-ppadhānam} anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, phalaka-seyyam pi kappeti, thaṇḍilaseyyam pi kappeti, ekapassayiko pi hoti rajojalladhare, abbhokāsiko pi hoti yathāsanthatiko, vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto, āpānako pi hoti āpānakattam anuyutto, sāya-tatiyakam pi udakorohanānuyogam anuyutto viharatīti.' 
15. ‘Acelako ce pi Kassapa hoti muttācāro hatthāpalekhano ... pe ... iti evarūpaṃ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati, tassa cāyaṃ sīla-sampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchikatā, atha kho so ārakā va sāmaññā, ārakā va brahmaññā. 
Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
Sāka-bhakkho ce pi Kassapa hoti, sāmāka-bhakkho ce pi Kassapa hoti, nīvāra-bhakkho ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phala-bhojī, tassa cāyaṃ sīla-sampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchikatā, atha kho so ārakā va sāmaññā ārakā va brahmaññā. 
Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va (168) dhamme sayaṃ {abhiññā} sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
{Sāṇāni} ce pi Kassapa dhāreti, {masāṇāni} pi dhāreti ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyutto viharati, tassa cāyaṃ sīlasampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchikatā, atha kho so ārakā va sāmaññā ārakā va brahmaññā. 
Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittam bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pīti.' 
16. Evaṃ vutte acelo Kassapo Bhagavantaṃ etad avoca: ‘Dukkaraṃ bho Gotama sāmaññaṃ, dukkaraṃ brahmaññan ti.' ‘Pakati kho esā Kassapa lokasmiṃ "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan" ti. 
Acelako ce pi Kassapa hoti, muttācāro hatthāpalekhano ... pe ... iti evarūpam addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā ca tapo-pakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, n’ etam abhavissa kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan ti." Sakkā ca pan’ etaṃ abhavissa kātuṃ gahapatinā va gahapati-puttena vā antamaso kumbha-dāsiyā pi: "Handāhaṃ acelako homi muttācāro hatthāpalekhano ... pe ... iti evarūpaṃ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharāmīti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ {diṭṭhe} va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo (169) iti pi. 
Sāka-bhakkho ce pi Kassapa hoti, sāmāka-bhakkho ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phala-bhojī, imāya ca Kassapa mattāya iminā ca tapo-pakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaram, n’ etaṃ abhavissa kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan ti." Sakkā ca pan’ etaṃ abhavissa kātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbha-dāsiyā pi: "Handāhaṃ sāka-bhakkho vā homi sāmāka-bhakkho ... pe ... vana-mūla-phalāhāro yāpemi pavatta-phalabhojī ti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya "Dukkaraṃ {sāmaññaṃ} dukkaraṃ brahmaññan ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
{Sāṇāni} ce pi Kassapa dhāreti, {masāṇāni} pi dhāreti ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā tapo-pakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, n’ etaṃ abhavissa kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan ti." Sakkā ca pan’ etaṃ abhavissa kātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbha-dāsiyā pi: "Handāhaṃ {sāṇāni} pi dhāremi, {masāṇāni} pi dhāremi ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyogo {viharāmīti}." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ, dukkaraṃ brahmaññan ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pīti.' 
(170) 17. Evaṃ vutte acelo Kassapo Bhagavantaṃ etad avoca: ‘Dujjāno bho Gotama samaṇo, dujjāno brāhmaṇo ti.' ‘Pakati kho esā Kassapa lokasmiṃ "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Acelako ce pi Kassapa hoti, muttācāro hatthāpalekhano ... pe ... iti evarūpaṃ addhamāsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā tapo-pakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, n' etaṃ abhavissa kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Sakkā ca pan’ eso abhavissa ñātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbha-dāsiyā pi: "ayaṃ acelako muttācāro hatthāpalekhano ... pe ... iti evarūpaṃ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharatīti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
Sāka-bhakkho ce pi Kassapa hoti, sāmāka-bhakkho ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phalabhojī, imāya ca Kassapa mattāya iminā tapo-pakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, n' etaṃ abhavissa kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Sakkā ca pan’ eso abhavissa ñātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbha-dasiyā pi, "ayaṃ sāka-bhakkho sāmāka-{bhakkho} ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phalabhojī ti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya {aññatra} iminā tapo-pakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ (171) bhāveti, āsavānañ ca khayā anāsavam ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
{Sāṇāni} ce pi Kassapa dhāreti, {masāṇāni} pi dhāreti ... pe ... sāyatatiyakam pi udakorohanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā tapo-pakkamena samaṇo vā brāhmaṇo vā abhavissa dujjāno sudujjāno, n’ etam abhavissa kallaṃ vacanāya "Dujjāno samaṇo dujjāno brāhmaṇo ti." Sakkā ca pan’ eso abhavissa ñātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbhadāsiyā pi: "Ayaṃ {sāṇāni} pi dhāreti {masāṇāni} pi dhāreti ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyutto viharatīti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo {iti} pīti.' 
18. Evaṃ vutte acelo Kassapo Bhagavantaṃ etad avoca: ‘Katamā pana sā bho Gotama sīla-sampadā, katamā citta-sampadā, katamā paññā-sampadā ti?' ‘Idha Kassapa Tathāgato loke uppajjati arahaṃ sammāsambuddho ... pe ... bhaya-dassāvī, samādāya sikkhati sikkhā-padesu, kāyakamma-{vacī-kammena} samannāgato kusalena, parisuddhājīvo sīla-sampanno, indriyesu gutta-dvāro, sati-sampajaññena samannāgato, santuṭṭho. 
‘Kathañ ca Kassapa bhikkhu sīla-sampanno hoti? Idha Kassapa bhikkhu {pāṇātipātaṃ} pahāya pāṇātipātā paṭivirato hoti, nihita-daṇḍo, nihita-sattho lajjī dayāpanno sabbapāṇabhūta-hitānukampī viharati. 
Idam pi 'ssa hoti (172) sīla-sampadāya (yathā Sāmañña-phale evaṃ vitthāretabbaṃ) ... ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā, te eva-rūpāya tiracchāna-vijjāya micchā-jīvena jīvikaṃ kappenti, seyyathīdaṃ santi-kammaṃ paṇidhi-kammaṃ ... pe ... osadhīnaṃ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchā-jīvā paṭivirato hoti. 
Idam assa hoti {sīla-} sampadāya. 
‘Sa kho so Kassapa bhikkhu evaṃ sīla-sampanno na kutoci bhayaṃ samanupassati, yad idam sīla-saṃvarato. 
Seyyathā pi Kassapa rājā khattiyo muddhāvasitto nihitapaccāmitto na kutoci bhayaṃ samanupassati, yad idaṃ paccatthikato, evam eva kho Kassapa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yad idaṃ sīla-saṃvarato. 
So iminā ariyena sīla-kkhandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti. 
Evaṃ kho Kassapa bhikkhu sīla-sampanno hoti. 
Ayaṃ kho sā Kassapa sīla-sampadā. 
19. ‘Kathañ ca Kassapa bhikkhu indriyesu gutta-dvāro hoti? Idha Kassapa bhikkhu cakkhunā rūpaṃ disvāna nimittaggāhī hoti ... pe ... manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ, manindriyaṃ saṃvaraṃ āpajjati. 
So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ avyāseka-sukhaṃ paṭisaṃvedeti. 
Evaṃ kho Kassapa bhikkhu indriyesu gutta-{dvāro} hoti ... pe ... tass’ ime pañca nīvaraṇe pahīne attani samanupassato pamojjaṃ jāyati, pamuditassa pīti jayati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, so vivicc’ eva kāmehi vivicca akusalehi dhammehi (173) savitakkaṃ savicāraṃ vivekajaṃ pīti-sukham {paṭhama}-jjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
{Seyyathā} pi Kassapa dakkho nahāpako vā nahāpakantevāsī vā {kaṃsa-}thale nahāniya-{cuṇṇāni} ākiritvā, udakena paripphosakaṃ paripphosakaṃ sanneyya, sā h’ assa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā phuṭā snehena, na ca paggharaṇī -- evam eva kho Kassapa bhikkhu imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
Idam pi 'ssa hoti citta-sampadāya. 
‘Puna ca paraṃ Kassapa bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiyajjhānaṃ ... pe ... tatiyajjhānaṃ ... pe ... catutthajjhānaṃ upasampajja viharati ... pe ... Idam pi 'ssa hoti citta-sampadāya. 
Ayaṃ kho sā Kassapa cittasampadā. 
20. ‘So evaṃ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite {ānejjappatte} ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
So evaṃ pajānāti: "Ayaṃ kho me kāyo rūpī cātummahābhūtiko mātā-pettika-sambhavo odāta-kummāsūpacayo aniccucchādana-parimaddana-bhedana-{viddhaṃsana}-dhammo, idañ ca pana me {viññāṇaṃ} ettha sitaṃ ettha paṭibaddhan ti." ‘Seyyathā pi Kassapa maṇi veḷuriyo subho jātimā aṭṭhaṅso suparikamma-kato accho vippasanno sabbākārasampanno, tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā ti. 
Evam eva kho Kassapa bhikkhu evaṃ samāhite citte parisuddhe pariyo-(174)dāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite {ānejjappatte} ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
So evaṃ pajānāti: "Ayaṃ kho me kāyo rūpī cātummahābhūtiko mātā-pettika-sambhavo odātakummāsūpacayo aniccucchādana-parimaddana-bhedana{viddhaṃsana}-dhammo, idañ ca pana me {viññāṇaṃ} ettha sitaṃ ettha paṭibaddhan ti." Idam pi 'ssa hoti paññāsampadāya ... pe ... "nāparaṃ itthattāyāti" pajānāti. 
Idam pi 'ssa hoti paññā-sampadāya. 
Ayaṃ kho sā Kassapa paññā-sampadā. 
Imāya ca Kassapa sīla-sampadāya citta-sampadāya paññā-sampadāya aññā sīla-sampadā citta-sampadā paññāsampadā {uttaritarā} vā paṇītatarā vā n’ atthi. 
21. ‘Santi Kassapa eke samaṇa-brāhmaṇā sīla-vādā. 
Te aneka-pariyāyena sīlassa vaṇṇaṃ bhāsanti. 
Yāvatā Kassapa ariyam paramaṃ sīlaṃ, nāhaṃ tattha attano sama-samaṃ samanupassāmi kuto bhīyyo. 
Atha kho aham eva tattha bhīyyo yadidaṃ adhisīlaṃ. 
‘Santi Kassapa eke samaṇa-brāhmaṇā tapo-jigucchāvādā. 
Te aneka-pariyāyena tapo-jigucchāya vaṇṇaṃ bhāsanti. 
Yāvatā Kassapa ariyā paramā tapo-jigucchā nāhaṃ tattha attano sama-samaṃ samanupassāmi kuto bhīyyo. 
Atha kho aham eva tattha bhīyyo yadidaṃ adhijegucchaṃ. 
‘Santi Kassapa eke samaṇa-brāhmaṇā paññā-vādā. 
Te aneka-pariyāyena paññāya vaṇṇaṃ bhāsanti. 
Yāvatā Kassapa ariyā paramā paññā, nāhaṃ tattha attano samasamaṃ {samanupassāmi} kuto bhīyyo. 
Atha kho aham eva tattha bhīyyo yadidam adhipaññā. 
‘Santi Kassapa eke samaṇa-brāhmaṇā vimutti-vādā. 
Te aneka-pariyāyena vimuttiyā vaṇṇaṃ bhāsanti. 
Yāvatā Kassapa ariyā paramā vimutti, nāhaṃ tattha attano samasamaṃ samanupassāmi kuto bhīyyo. 
Atha kho aham eva tattha bhīyyo yadidam adhimutti. 
(175) 22. ‘Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "Sīha-nādaṃ kho Samaṇo Gotamo nadati, tañ ca kho suññāgāre nadati no parisāsūti." Te "Mā h’ evan" ti assu vacanīyā. 
"Sīhanādañ ca Samaṇo Gotamo nadati, parisāsu ca nadatīti," evam assu Kassapa vacanīyā. 
Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yam añña-titthiyā paribbājakā evaṃ vadeyyuṃ: "Sīha-nādañ ca Samaṇo Gotamo nadati, parisāsu ca nadati, na ca kho visārado nadati." ....visārado ca nadati -- ... pe ... "na ca kho naṃ pañhaṃ pucchanti ... pañhañ ca naṃ pucchanti, -- ... pe ... "na ca kho pan’ etaṃ pañhaṃ puṭṭho vyākaroti" ... "pañhañ ca nesaṃ puṭṭho vyākaroti" -- ... pe ... "na ca kho pañhassa veyyākaraṇena cittaṃ ārādheti" ... "pañhassa ca veyyākaraṇena cittaṃ ārādheti" -- ... pe ... "na ca kho sotabbaṃ assa maññanti" ... "sotabbaṃ c’ assa maññanti" -- ... pe ... "na ca kho sutvā pasīdanti" ... "sutvā c’ assa pasīdanti" -- ... pe ... na ca kho pasannā pasannākāraṃ karonti" ... "pasannā pasannākārañ ca karonti" -- ... pe ... "na ca kho tathattāya paṭipajjanti" ... "tathattāya ca paṭipajjanti" -... pe ... "na ca kho paṭipannā ārādhentīti." Te "Mā h’ evan" ti 'ssu vacanīyā. 
"Sīha-nādañ ca Samaṇo Gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhañ ca naṃ pucchanti, pañhañ ca nesaṃ puṭṭho vyākaroti, pañhassa veyyākaraṇena cittaṃ ārādheti, sotabbañ c’ assa maññanti, sutvā ca pasīdanti, pasannā ca pasannākāraṃ karonti, tathattāya ca paṭipajjanti, {paṭipannā} ca ārādhentīti," evam assu Kassapa vacanīyā. 
23. ‘Ekam idāhaṃ Kassapa samayaṃ Rājagahe viharāmi Gijjha-kūṭe pabbate. 
Tatra maṃ aññataro tapasabrah-(176)macārī Nigrodho nāma adhijegucche pañhaṃ pucchi. 
Tassāhaṃ adhijegucche pañhaṃ puṭṭho vyākāsiṃ. 
Vyākate ca pana me attamano ahosi, paraṃ viya mattāyāti.' ‘Ko hi bhante Bhagavato dhammaṃ sutvā na attamano assa paraṃ viya mattāya? Aham pi bhante Bhagavato dhammaṃ sutvā attamano paraṃ viya mattāya. 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya: "Cakkhumanto rūpāni dakkhintīti," -- evam evaṃ Bhagavatā aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhu-saṃghañ ca. 
Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan ti.' 
24. ‘Yo kho Kassapa añña-titthiya-pubbo imasmiṃ dhamma-vinaye ākaṅkhati {pabbajjaṃ} ākaṅkhati upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddha-citta bhikkhū pabbājenti upasampādenti bhikkhu-bhāvāya. 
Api ca m’ ettha puggala-vemattatā viditā ti.' ‘Sace bhante añña-titthiya-pubbā imasmiṃ dhammavinaye ākaṅkhantā {pabbajjaṃ} ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddha-cittā bhikkhū pabbājentu upasampādentu bhikkhu-bhāvāyāti.' Alattha kho acelo Kassapo Bhagavato santike pabbaj-(177)jaṃ, alatthūpasampadaṃ. 
Acirūpasampanno kho pan' āyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirass’ eva yass’ atthāya kula-puttā sammad eva agārasmā {anagāriyaṃ} pabbajanti tad anuttaraṃ brahma-cariya-pariyosānaṃ diṭṭhe va {dhamme} sayaṃ abhiññā sacchikatvā upasampajja vihāsi: ‘{Khīṇā} jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ {itthattāyāti}’ abbhaññāsi. 
Aññataro ca kho pan’ āyasmā Kassapo arahataṃ ahosīti. 
Kassapa-Sīhanāda-Suttantaṃ.