You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(087) (iii. Ambaṭṭha Sutta.) lesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Icchānaṅkalaṃ nāma Kosalānaṃ brāhmaṇa-gāmo tad avasari. 
Tatra sudaṃ Bhagavā Icchānaṅkale viharati Icchānaṅkala-vana-saṇḍe. 
Tena kho pana samayena Brāhmaṇo Pokkharasādi Ukkaṭṭhaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Pasenadi-kosalena dinnaṃ rājadāyaṃ brahma-deyyaṃ. 
2. Assosi kho Brāhmaṇo Pokkharasādi: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Icchānaṅkalaṃ anuppatto Icchānaṅkale viharati Icchānaṅkala-vana-saṇḍe. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā." So imaṃ lokaṃ {sadevakaṃ} samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ (088) brahmacariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti.' 
3. Tena kho pana samayena brāhmaṇassa Pokkharasādissa Ambaṭṭho māṇavo antevāsī hoti ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu-keṭubhānaṃ {sākkhara-ppabhedānaṃ} itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo anuññāta-paṭiññāto sake ācariyake tevijjake pāvacane: ‘Yam ahaṃ jānāmi taṃ tvaṃ jānāsi, yaṃ tvaṃ jānāsi tam ahaṃ jānāmīti.' 
4. Atha kho brāhmaṇo Pokkharasādi Ambaṭṭhaṃ māṇavaṃ āmantesi: ‘Ayaṃ tāta Ambaṭṭha samaṇo Gotamo Sakyaputto Sakya-kulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Icchānaṅkalaṃ anuppatto Icchānaṅkale viharati Icchānaṅkala-vana-saṇḍe. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho" ... pe ... brahmacariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti. 
Ehi tvaṃ tāta Ambaṭṭha yena samaṇo Gotamo ten’ {upasaṃkama}, upasaṃkamitvā samaṇaṃ Gotamaṃ jānāhi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato yadi vā no tathā, yadi vā so bhavaṃ Gotamo tādiso yadi vā na tādiso. 
Tathā mayaṃ taṃ bhavantaṃ Gotamaṃ vedissāmāti.' 
5. ‘Yathā kathaṃ panāhaṃ bho taṃ bhavantaṃ Gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato yadi vā no tathā, yadi vā so bhavaṃ Gotamo tādiso yadi vā na tādiso ti?' ‘Āgatāni kho tāta Ambaṭṭha amhākaṃ mantesu dvattiṃsa mahāpurisa-lakkhaṇāni yehi samannāgatassa mahāpurisassa dve gatiyo bhavanti anaññā. 
Sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-sam-(089)annāgato. 
Tass’ imāni satta ratanāni bhavanti: seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇiratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyakaratanaṃ eva sattamaṃ. 
Paro sahassaṃ kho pan’ assa puttā bhavanti sūrā vīraṅga-rūpā parasenappamaddanā. 
So imaṃ pathaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammā-sambuddho loke vivattacchaddo. 
Ahaṃ kho pana tāta Ambaṭṭha mantānaṃ dātā, tvaṃ mantānaṃ paṭiggahetā ti.' 
6. ‘Evaṃ bho ti’ kho Ambaṭṭho māṇavo brāhmaṇassa Pokkharasādissa paṭissutvā, uṭṭhāy’ āsanā brāhmaṇaṃ Pokkharasādiṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathaṃ āruyha sambahulehi māṇavakehi saddhiṃ yena Icchānaṅkala-vana-saṇḍo tena pāyāsi. 
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaṃ pāvisi. 
7. Tena kho pana samayena sambahulā bhikkhū abbhokase caṅkamanti. 
Atha kho Ambaṭṭho māṇavo yena te bhikkhū ten’ upasaṃkami, upasaṃkamitvā te bhikkhū etad avoca: ‘Kahaṃ nu kho bho etarahi so bhavaṃ Gotamo viharati? taṃ hi mayaṃ bhavantaṃ Gotamaṃ dassanāya idh’ upasaṃkantā ti.' 
8. Atha kho tesaṃ bhikkhūnaṃ etad ahosi: 
‘Ayaṃ kho Ambaṭṭho māṇavo abhiññāta-kolañño c’ eva abhiññātassa ca brāhmaṇassa Pokkharasādissa antevāsī. 
Agaru kho pana Bhagavato evarūpehi kula-puttehi saddhiṃ kathāsallāpo hotīti.’ 
Te Ambaṭṭhaṃ māṇavaṃ etad avocuṃ: 
‘Eso Ambaṭṭha vihāro saṃvuta-dvāro, tena appa-saddo upasaṃkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭehi. 
Vivarissati te Bhagavā dvāran ti.' 
9. Atha kho Ambaṭṭho māṇavo yena so vihāro saṃvuta-dvāro tena appa-saddo upasaṃkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭesi. 
Vivari Bhagavā dvāraṃ, pāvisi Ambaṭṭho māṇavo. 
Māṇavakā pi pavisitvā Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ambaṭṭho pana māṇavo caṅkamanto pi nisinnena Bhagavatā (090) kañci kañci kathaṃ sārāṇīyaṃ vītisāreti, ṭhito pi nisinnena Bhagavatā kañci kañci kathaṃ sārāṇīyaṃ vītisāreti. 
10. Atha kho Bhagavā Ambaṭṭha-māṇavaṃ etad avoca: ‘Evaṃ nu kho te Ambaṭṭha brāhmaṇehi vuddhehi mahallakehi ācariya-pācariyehi saddhiṃ kathā-sallāpo hoti yathayidaṃ caraṃ tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresīti?' ‘No h’ idaṃ bho Gotama. 
Gacchanto vā hi bho Gotama gacchantena brāhmaṇo brāhmaṇena saddhiṃ sallapituṃ arahati, ṭhito vā hi bho {Gotama} ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapituṃ arahati, nisinno vā hi bho Gotama nisinnena brāhmaṇo brāhmaṇena saddhiṃ sallapituṃ arahati, sayāno vā hi bho Gotama sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapituṃ arahati. 
Ye ca kho te bho Gotama muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā tehi pi me saddhiṃ evaṃ kathā-sallāpo hoti yathariva bhotā Gotamenāti.' 
11. ‘Atthikavato kho pana te Ambaṭṭha idh’ āgamanaṃ ahosi, yāy’ eva kho pan’ atthāya āgaccheyyātho taṃ eva atthaṃ sādhukam manasikareyyātho. 
Avusitavā yeva kho pana Ambaṭṭho māṇavo, vusitavā-mānī kim aññatra avusitattā ti.' 
12. Atha kho Ambaṭṭho māṇavo Bhagavatā avusita10vādena vuccamāno kupito anattamano, Bhagavantaṃ yeva khuṃsento Bhagavantaṃ yeva vambhento Bhagavantaṃ yeva upavadamāno: ‘Samaṇo ca me bho Gotamo pāpiko bhavissatīti’ Bhagavantaṃ etad avoca: ‘Caṇḍā bho Gotama Sakya-jāti, pharusā bho Gotama Sakya-jāti, lahusā (091) bho Gotama Sakya-jāti, rabhasā bho Gotama Sakya-jāti. 
Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe {mānenti} na brāhmaṇe pūjenti na brāhmaṇe apacāyanti. 
Tayidaṃ bho Gotama {na cchannaṃ} tayidaṃ {na ppatirūpaṃ} yadime Sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.’ 
Iti ha Ambaṭṭho māṇavo idaṃ paṭhamaṃ Sakkesu ibbha-vādaṃ nipātesi. 
13. ‘Kim pana te Ambaṭṭha Sakyā aparaddhun ti?' ‘Ekaṃ idāhaṃ bho Gotama samayaṃ ācariyassa brāhmaṇassa Pokkharasātissa kenacid eva karaṇīyena {Kapilavatthuṃ} agamāsiṃ, yena Sakkānaṃ santhāgāraṃ ten’ upasaṃkamiṃ. 
Tena kho pana samayena sambahulā Sakyā c’ eva Sakyā-kumārā ca santhāgāre uccesu āsanesu nisinnā honti aññamaññaṃ aṅguli-patodakena sañjagghantā saṅkīḷantā, aññadatthu mamaṃ yeva maññe va anojagghantā, na maṃ koci āsanena pi nimantesi. 
Tayidaṃ bho Gotama {na cchannaṃ} tayidaṃ {na ppaṭirūpaṃ} yad ime Sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.’ 
Iti ha Ambaṭṭho māṇavo idaṃ dutiyaṃ Sakkesu ibbha-vādam nipātesi. 
14. ‘Laṭukikā pi kho Ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti. 
Sakaṃ kho pan’ etaṃ Ambaṭṭha Sakyānaṃ yad idaṃ Kapilavatthuṃ, na arahati yasmā Ambaṭṭho imāya appamattāya abhisajjitun ti.' 
15. ‘Cattāro 'me bho Gotama vaṇṇā, khattiyā brāhmaṇā vessā suddā. 
Imesaṃ hi bho Gotama {catunnaṃ} vaṇṇānaṃ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthu brāhmaṇass’ eva paricārakā sampajjanti. 
Tayidaṃ bho (092) Gotama nacchannaṃ tayidaṃ {na ppatirūpaṃ} yad ime Sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.’ 
Iti ha Ambaṭṭho māṇavo idaṃ tatiyaṃ Sakkesu ibbha-vādaṃ nipātesi. 
16. Atha kho Bhagavato etad ahosi: ‘Atibāḷhaṃ kho ayaṃ Ambaṭṭho māṇavo Sakkesu ibbha-vādena nimmadeti. 
Yan nūnāhaṃ gottaṃ puccheyyan ti.’ 
Atha Kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Kathaṃgotto 'si Ambaṭṭhāti?' ‘Kaṇhāyano 'haṃ asmi bho Gotamāti.' {‘Porāṇaṃ} kho pana te Ambaṭṭha mātāpettikaṃ nāmagottaṃ anussarato ayya-puttā Sakyā bhavanti, dāsi-putto tvaṃ asi Sakyānaṃ. 
Sakyā kho pan’ Ambaṭṭha rājānaṃ Okkākaṃ pitāmahaṃ dahanti. 
Bhūta-pubbaṃ Ambaṭṭha rājā Okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭha-kumāre raṭṭhasmā pabbājesi, Okkāmukhaṃ Karaṇḍuṃ Hatthinīyaṃ Sīnipuraṃ. 
Te raṭṭhasmā pabbājitā yattha Himavanta-passe pokkharaṇiyā tīre mahā sāka-saṇḍo tattha vāsaṃ kappesuṃ. 
Te jāti-sambheda-bhayā sakāhi bhaginīhi saddhiṃ {saṃvāsaṃ} kappesuṃ. 
‘Atha kho Ambaṭṭha rājā Okkāko amacce pārisajje āmantesi: "Kahaṃ nu kho bho etarahi kumārā sammantīti?" "‘Atthi deva Himavanta-passe pokkharaṇiyā tīre mahā sāka-saṇḍo tatth’ etarahi kumārā sammanti. 
Te jātisambheda-bhayā sakāhi bhaginīhi saddhiṃ {saṃvāsaṃ} kappentīti." ‘Atha kho Ambaṭṭha rājā Okkāko udānaṃ udānesi: (093) "Sakyā vata bho kumārā, parama-sakyā vata bho kumārā ti." ‘Tadagge kho pana Ambaṭṭha Sakyā paññāyanti. 
So va Sakyānaṃ pubba-puriso. 
Rañño kho pana Ambaṭṭha Okkākassa Disā nāma dāsī ahosi. 
Sā kaṇhaṃ janesi. 
Jāto Kaṇho paccābhāsi: "Dhopetha maṃ amma, nahāpetha maṃ amma, imasmā maṃ amma asucismā parimocetha, atthāya vo bhavissāmīti." Yathā kho pana Ambaṭṭha etarahi manussā pisāce pisācā ti sañjānanti, evam eva kho Ambaṭṭha tena samayena manussā pisāce pi Kaṇhā ti sañjānanti. 
Te evam āhaṃsu: "Ayaṃ sañjāto paccābhāsi. Kaṇho jāto pisāco jāto ti." Tadagge kho pana Ambaṭṭha Kaṇhāyanā paññāyanti. 
So ca Kaṇhāyanānaṃ pubba-puriso. 
Iti kho te Ambaṭṭha porāṇaṃ mātāpettikaṃ nāma-gottaṃ anussarato ayya-puttā Sakyā bhavanti, dāsi-putto tvam asi Sakyānan ti.' 
17. Evaṃ vutte te māṇavakā Bhagavantaṃ etadavocuṃ: ‘Mā bhavaṃ Gotama Ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsi-putta-vādena nimmādesi, sujāto ca bho Gotama Ambaṭṭho māṇavo, kula-putto ca Ambaṭṭho māṇavo, bahussutoca Ambaṭṭho māṇavo, kalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane patimantetun ti.' 
18. Atha kho Bhagavā te māṇavake etad avoca: ‘Sace kho tumhākaṃ māṇavakā evaṃ hoti, "Dujjāto ca Ambaṭṭho māṇavo, akulaputto ca Ambaṭṭho māṇāvo, appas-(094)suto ca Ambaṭṭho māṇavo, akalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, duppañño ca Ambaṭṭho māṇavo, na ca pahoti Ambaṭṭho māṇavo samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti," tiṭṭhatu Ambaṭṭho māṇavo, tumhe mayā saddhiṃ asmiṃ vacane mantavho. 
Sace pana tumhākaṃ māṇavakā evaṃ hoti: "Sujāto ca Ambaṭṭho māṇavo, kula-putto ca Ambaṭṭho māṇavo, bahussuto ca Ambaṭṭho māṇavo, kalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo samaṇena Gotamena saddhiṃ vacane patimantetun ti," tiṭṭhatha tumhe, Ambaṭṭho māṇavo mayā saddhiṃ mantetūti.' 
19. ‘Sujāto ca bho Gotama Ambaṭṭho māṇavo, {kulaputto} ca Ambaṭṭho māṇavo, bahussuto ca Ambaṭṭho māṇavo, kalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ. 
Tuṇhī mayaṃ bhavissāma. 
Ambaṭṭho māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane patimantetūti.' 
20. Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Ayaṃ kho pana te Ambaṭṭha sahadhammiko pañho āgacchati, akāmā vyākātabbo. 
Sace na vyākarissasi aññena vā aññaṃ paṭicarissasi, tuṇhi vā bhavissasi, pakkamissasi vā, etth’ eva te sattadhā muddhā phalissati. 
Taṃ kim maññasi Ambaṭṭha? Kin ti te sutaṃ brāhmaṇānam vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ, kuto pabhutikā Kaṇhāyanā, ko ca Kaṇhāyanānaṃ pubba-puriso ti?' Evaṃ vutte Ambaṭṭho māṇavo tuṇhī ahosi. 
Dutiyam pi kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Taṃ kim maññasi Ambaṭṭha? Kin ti te sutaṃ brāhmaṇānam vuddhānaṃ mahallakānaṃ ... pe ... ko ca Kaṇhāya-(095)nānaṃ pubba-puriso ti?’ 
Dutiyam pi kho Ambaṭṭho māṇavo tuṇhī ahosi. 
Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Vyākarohi idāni Ambaṭṭha, na dānite tuṇhī-bhāvassa kālo. 
Yo kho Ambaṭṭha Tathāgatena yāva tatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākaroti, etth’ ev’ assa sattadhā muddhā phalissatīti.' 
21. Tena kho pana samayena vajirapāṇī yakkho mahantaṃ ayo-kūṭaṃ ādāya ādittaṃ sampajjalitaṃ {sajoti-bhūtaṃ} Ambaṭṭhassa māṇavassa upari vehāsaṭṭhito hoti: ‘Sacāyaṃ Ambaṭṭho māṇavo Bhagavatā yāva tatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākarissati etth’ ev’ assa sattadhā muddhaṃ phālessāmīti.’ 
Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā c’ eva passati Ambaṭṭho ca māṇavo. 
Atha kho Ambaṭṭho māṇavo taṃ disvā bhīto saṃviggo loma-haṭṭha-jāto Bhagavantaṃ yeva tāṇaṃ gavesī Bhagavantaṃ yevaleṇaṃ gavesī Bhagavantaṃ yeva saraṇaṃ gavesī upanisīditvā Bhagavantaṃ etad avoca: ‘Kiṃ etaṃ bhavaṃ {Gotamo} āha? Puna bhavaṃ Gotamo brūmetūti.' ‘Taṃ kiṃ maññasi Ambaṭṭha? Kin ti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ, kuto-pabhutikā Kaṇhāyanā, ko ca Kaṇhayanānaṃ pubba-puriso ti?' ‘Evam eva me bho Gotama sutaṃ yath’ eva bhavaṃ Gotamo āha, tato-pabhutikā Kaṇhāyanā, so ca Kaṇhāyanānaṃ pubba-puriso ti.' 
22. Evaṃ vutte māṇavakā unnādino uccā-saddā mahāsaddā ahesuṃ: ‘Dujjāto kira bho Ambaṭṭho māṇavo, akula-putto kira bho Ambaṭṭho {māṇavo}, dāsi-putto kira bho Ambaṭṭho māṇavo Sakyānaṃ, ayya-puttā kira bho Ambaṭṭhassa māṇavassa Sakyā bhavanti. 
Dhamma-vādiṃ yeva kira mayaṃ samaṇaṃ Gotamaṃ apasādetabbaṃ amaññimhāti.' 
23. Atha kho Bhagavato etad ahosi: ‘Atibāḷhaṃ kho (096) ime māṇavakā Ambaṭṭhaṃ māṇavaṃ dāsi-putta-vādena nimmādenti, yan nūnāham parimoceyyan ti.’ 
Atha kho Bhagavā te māṇavake etad avoca: ‘Mā kho tumhe māṇavakā Ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsi-putta-vādena nimmādetha. 
Uḷāro so Kaṇho isi ahosi. 
So dakkhiṇaṃ janapadaṃ gantvā, brahme mante adhiyitvā rājānaṃ Okkākaṃ upasaṃkamitvā Khuddarūpiṃ dhītaraṃ yāci. 
Tassa rājā Okkāko "ko {n'eva} rem’ ayaṃ dāsi-putto samāno Khuddarūpiṃ dhītaraṃ yācatīti" kupito anattamano khurappaṃ sannayhi. 
So taṃ khurappaṃ n’ eva asakkhi muñcituṃ no paṭisaṃharituṃ. 
Atha kho māṇavakā amaccā pārisajjā Kaṇhaṃ isiṃ upasaṃkamitvā etad avocuṃ: "‘Sotthi bhadante hotu rañño, sotthi bhadante hotu rañño ti." "‘Sotthi bhavissati rañño api ca rājā yadi adho khurappaṃ muñcissati, yāvatā rañño vijitaṃ ettāvatā paṭhaviṃ udrīyissatīti." "‘Sotthi bhadante hotu rañño, sotthi janapadassāti." "‘Sotthi bhavissati rañño sotthi janapadassa, api ca rājā yadi uddhaṃ khurappaṃ muñcissati, yāvatā rañño vijitaṃ ettāvatā satta vassāni devo na vassissatīti." "‘Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatūti." "‘Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati, api ca rājā jeṭṭha-kumāre khurappaṃ paṭiṭṭhāpetu, sotthi kumāro pallomo bhavissatīti." ‘Atha kho māṇavakā amaccā {Okkākassa} ārocesuṃ: "Okkāko jeṭṭha-kumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatīti." Atha kho rājā Okkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpesi, sotthi kumāro pallomo sambhavi. 
Atha kho tassa rājā Okkāko bhīto brahma-(097)daṇḍena tajjito Khuddarūpiṃ dhītaraṃ adāsi. 
Mā kho tumhe māṇavakā {Ambaṭṭhaṃ} māṇavaṃ atibāḷhaṃ dāsiputta-vādena nimmādetha. 
Uḷāro so Kaṇho isi ahosīti.' 
24. Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ āmantesi: ‘Taṃ kim maññasi Ambaṭṭha? Idha khattiya-kumāro brāhmaṇa-kaññāya saddhiṃ saṃvāsaṃ kappeyya. 
Tesaṃ saṃvāsam anvāya putto jāyetha. 
Yo so khattiya-kumārena brāhmaṇa-kaññāya putto uppanno api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā ti?' ‘{Labhetha} bho Gotama.' ‘Api nu naṃ brāhmaṇā {bhojeyyuṃ} saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?' "Bhojeyyuṃ bho Gotama.' ‘Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā ti?' ‘Vāceyyuṃ bho Gotama.' ‘Api nu 'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā ti?' ‘Anāvaṭaṃ hi’ ssa bho Gotama.' ‘Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyun ti?' ‘No h’ etaṃ bho Gotama.' ‘Taṃ kissa hetu?' ‘Mātito hi bho Gotama anuppanno ti.' 
25. ‘Taṃ kim maññasi Ambaṭṭha? Idha brāhmaṇakumāro khattiya-kaññāya saddhiṃ saṃvāsaṃ kappeyya. 
Tesaṃ saṃvāsaṃ anvāya putto jāyetha. 
Yo so brāhmaṇakumārena khattiya-kaññāya putto uppanno api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā ti?' ‘Labhetha bho Gotama.' ‘Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?' ‘Bhojeyyuṃ bho Gotama.' ‘Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā ti?' ‘Vāceyyuṃ bho Gotama.' (098) ‘Api nu 'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā ti?' ‘Anāvaṭaṃ hi 'ssa bho Gotama.' ‘Api nu khattiyā khattiyābhisekena abhisiñceyyunti?' ‘No h’ etaṃ bho Gotama.' ‘Taṃ kissa hetu?' ‘Pitito hi bho Gotama anuppanno ti.' 
26. ‘Iti kho Ambaṭṭha itthiyā vā itthiṃ karitvā purisena vā purisaṃ karitvā khattiyā va seṭṭhā hīnā brāhmaṇā. 
Taṃ kim maññasi Ambaṭṭha? Idha brāhmaṇā brāhmaṇaṃ kismicid eva pakaraṇe khura-muṇḍaṃ karitvā assa-puṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ. 
Api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā ti?' ‘No h’ idaṃ bho Gotama.' ‘Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?' ‘No h’ idaṃ bho Gotama.' Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā ti?' ‘No h’ idaṃ bho Gotama.' ‘Api nu 'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā ti?' ‘Āvaṭaṃ hi 'ssa bho Gotama.' 
27. ‘Taṃ kim maññasi Ambaṭṭha? Idha khattiyā khattiyaṃ kismicid eva pakaraṇe khura-muṇḍaṃ karitvā assa-puṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ. 
Api nu so {labhetha} brāhmaṇesu āsanaṃ vā udakaṃ vā ti?' ‘{Labhetha} bho Gotama.' ‘Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?' ‘Bhojeyyuṃ bho Gotama.' ‘Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā ti?' ‘Vāceyyuṃ bho Gotama.' ‘Api nu 'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā ti?' ‘{Anāvaṭaṃ} hi 'ssa bho Gotama.' ‘Ettāvatā kho Ambaṭṭha khattiyo parama-nihīnataṃ (099) patto hoti yad eva naṃ khattiyā khura-muṇḍaṃ karitvā assa-puṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. 
Iti kho Ambaṭṭha yadā pi khattiyo parama-nihīnataṃ patto hoti tadā pi khattiyā va seṭṭhā hīnā brāhmaṇā. 
28. ‘Brahmunā pi esā Ambaṭṭha {Sanaṃkumāreṇa} gāthā bhāsitā: Khattiyo seṭṭho jane tasmiṃ ye gotta-paṭisārino. 
{Vijjā-caraṇa}-sampanno so seṭṭho deva-mānuse ti. 
Sā kho pan’ esā Ambaṭṭha brahmunā Sanaṃ-kumārena gāthā sugītā na duggītā subhāsitā na dubbhāsitā atthasaṃhitāna anattha-saṃhitā anumatā mayā pi. 
Aham pi Ambaṭṭha evaṃ vadāmi: Khattiyo seṭṭho {jane tasmiṃ} ye gotta-paṭisārino {Vijjā-caraṇa}-sampanno so seṭṭho deva-mānuse ti.' 
Bhāṇavāraṃ Paṭhamaṃ. 
2. 
1. ‘Katamaṃ pana taṃ bho Gotama {caraṇaṃ}, katamā sā vijjā ti?' ‘Na kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya jāti-vādo vā vuccati, gotta-vādo vā vuccati, māna-vādo vā vuccati: "Arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasīti." Yattha kho Ambaṭṭha āvāho vā hoti vivāho vā hoti āvāha-{vivāho} vā hoti etth’ etaṃ vuccati jāti-vādo iti pi, gotta-vādo iti pi, māna-vādo iti pi: "Arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasīti." Ye hi keci Ambaṭṭha jāti-vāda-vinibandhā vā gotta-vāda-vinibandhā vā māna-vāda-vinibandhā vā āvāha-vivāha-vinibandhā vā, ārakā te anuttarāya vijjā-caraṇa-sampadāya. 
Pahāya kho Ambaṭṭha jāti-vāda-vinibandhañ ca gotta-vādavinibandhañ ca māna-vāda-vinibandhañ ca āvāha-vivāha-(100)vinibandhañ ca anuttarāya vijjā-caraṇa-sampadāya sacchikiriyā hotīti.' 
2. ‘Katamaṃ pana taṃ bho Gotama caraṇaṃ, katamā sā vijjā ti?' ‘Idha Ambaṭṭha Tathāgato loke uppajjati arahaṃ sammāsambuddho ... pe ... (yathā {Sāmañña-phalaṃ} evaṃ vitthāretabbaṃ) ... evaṃ kho Ambaṭṭha bhikkhu sīlasampanno hoti.' ‘ ... pe ... paṭhamajjhānaṃ upasampajja viharati. 
Idam pi 'ssa hoti caraṇasmiṃ.' ... pe ... catutthajjhānaṃ upasampajja viharati. 
Idam pi 'ssa hoti caraṇasmiṃ. 
Idaṃ kho taṃ Ambaṭṭha caraṇaṃ. 
‘ ... pe ... ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti ... pe ... Idam pi 'ssa hoti vijjāya ... pe ... nāparaṃ itthattāyāti pajānāti. 
Idam pi 'ssa hoti vijjāya. 
Ayaṃ kho sā Ambaṭṭha vijjā. 
‘Ayaṃ vuccati Ambaṭṭha bhikkhu vijjā-sampanno iti pi caraṇa-sampanno iti pi vijjā-caraṇa-sampanno iti pi. 
Imāya ca Ambaṭṭha vijjā-caraṇa-sampadāya aññā vijjasampadā caraṇa-sampadā uttaritarā vā paṇītatarā vā n’ atthi. 
3. ‘Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-(101)sampadāya cattāri apāya-mukhāni bhavanti. 
Katamāni cattāri? Idha Ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imaṃ yeva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno khāri-vividham ādāya araññe vanam ajjhogāhati "pavatta-phala-bhojano {bhavissāmīti}." So aññadatthu vijjā-caraṇa-sampannass’ eva paricārako sampajjati. 
Imāya kho Ambaṭṭha anuttarāya vijja-caraṇasampadāya idaṃ pathamaṃ apāya-mukhaṃ bhavati. 
‘Puna ca paraṃ Ambaṭṭha idh’ ekacco samaṇo vā brāhmaṇo vā imañ ca anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kuddāla-{piṭakaṃ} ādāya araññe vanam ajjhogāhati "kandamūlaphala-bhojano bhavissāmīti." So aññadatthu vijjā-caraṇa-sampannass’ eva paricārako sampajjati. 
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇasampadāya idaṃ dutiyaṃ apāya-mukhaṃ bhavati. 
‘Puna ca paraṃ Ambaṭṭha idh’ ekacco samaṇo vā brāhmaṇo vā imaṃ c’ eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, gāma-sāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchati. 
So aññadatthu vijjā-caraṇa-sampannass’ eva paricārako sampajjati. 
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṃ tatiyaṃ apāya-mukhaṃ bhavati. 
‘Puna ca paraṃ Ambaṭṭha idh’ ekacco samaṇo vā brāhmaṇo vā imañ c’ eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, aggi-paricariyañ ca anabhisambhuṇamāno, (102) cātummahāpathe catudvāraṃ agāraṃ karitvā acchati: "Yo imāhi catuhi disāhi āgamissati samaṇo vā brāhmaṇo va tam ahaṃ yathā sattiṃ yathā balaṃ paṭipūjessāmīti." So aññadatthu vijjā-caraṇa-sampannass’ eva paricārako sampajjati. 
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṃ catutthaṃ apāya-mukhaṃ bhavati. 
‘Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya imāni {cattāri} apāya-mukhāni bhavanti. 
4. ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imāya anuttarāya vijjā-caraṇa-sampadāya sandissasi sācariyako ti?' ‘No h’ idaṃ bho Gotama. 
Ko cāhaṃ bho Gotama sācariyako, kā ca anuttarā vijjā-caraṇa-sampadā? Ārako 'haṃ bho Gotama anuttarāya vijjā-caraṇa-sampadāya sācariyako ti.' ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imañ c' eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno khāri-vividhaṃ ādāya araññe vanam ajjhogāhasi "sācariyako pavatta-phala-bhojano bhavissāmāti?"' ‘No h’ idaṃ bho Gotama.' ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imañ c' eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno pavattaphala-bhojanatañ ca anabhisambhuṇamāno kuddāla-piṭakaṃ ādāya araññe vanam ajjhogāhasi "sācariyako kandamūlaphala-bhojano bhavissāmāti."' ‘No h’ idaṃ bho Gotama.' ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imaṃ c’ eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, gāma-sāmantaṃ vā nigama-sāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchasi sācariyako ti?' (103) ‘No h’ idaṃ bho Gotama.' ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imañ c’ eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, aggi-paricariyañ ca anabhisambhuṇamāno, cātummahāpathe catudvāraṃ agāraṃ karitvā acchasi sācariyako: "Yo imāhi catuhi disāhi āgamissati samaṇo vā brāhmaṇo vā taṃ mayaṃ yathā sattiṃ yathā balaṃ paṭipūjessāmāti"?' ‘No h’ idaṃ bho Gotama.' 
5. ‘Iti kho Ambaṭṭha imāya c’ eva tvaṃ anuttarāya vijjā-caraṇa-sampadāya parihīnako sācariyako, ye c’ ime anuttarāya vijjā-caraṇa-sampadāya cattāri apāya-mukhāni bhavanti tato c’ asi parihīno sācariyako, bhāsitā kho pana te esā Ambaṭṭha ācariyena brāhmaṇena Pokkharasātinā vācā: "Ke ca muṇḍakā samaṇakā ibbhā kiṇhā bandhupadāpaccā, kā ca tevijjānaṃ brāhmaṇānaṃ sākacchā" ti attanā āpāyiko pi aparipūramāno. 
Pass’ Ambaṭṭha yāva aparaddhañ ca te idaṃ ācariyassa brāhmaṇassa Pokkharasātissa. 
6. ‘Brāhmaṇo kho pan’ Ambaṭṭha Pokkharasādi rañño Pasenadissa Kosalassa dattikaṃ {bhuñjati}. 
Tassa rājā Pasenadi Kosalo sammukhī-bhāvaṃ pi na dadāti. 
Yadā pi tena manteti tiro dussan tena manteti. 
Yassa kho pan' Ambaṭṭha dhammikaṃ payataṃ bhikkhaṃ patigaṇheyya, kathaṃ tassa rājā Pasenadi Kosalo sammukhī-bhāvaṃ pi na dadeyya? Pass’ Ambaṭṭha yāva aparaddhañ ca te idaṃ ācariyassa brāhmaṇassa Pokkharasātissa. 
7. ‘Taṃ kim maññasi Ambaṭṭha? Idha rājā Pasenadi Kosalo hatthi-gīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā {rājaññehi} vā kañcid eva (104) mantanaṃ manteyya. 
So tamhā padesā apakkamma ekamante tiṭṭheyya atha āgaccheyya suddo vā sudda-dāso vā. 
So tasmiṃ padese ṭhito tad eva mantanaṃ manteyya: "Evaṃ pi rājā Pasenadi Kosalo abhāsi." Api nu so rājā-bhaṇitaṃ vā bhaṇati, rājā-mantanaṃ vā manteti, tāvatā so assa rājā vā rāja-matto vā ti?' ‘No h’ idaṃ bho Gotama.' 
8. ‘Evam eva kho tvaṃ Ambaṭṭha: "Ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesam idaṃ etarahi brāhmaṇā {porāṇaṃ} manta4padaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti bhāsitaṃ anubhāsanti vācitaṃ anuvācenti -seyyathīdam Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- tyāhaṃ mante adhiyāmi sācariyako" ti tāvatā tvaṃ bhavissasi isi vā isittāya vā paṭipanno ti n’ etaṃ ṭhānaṃ vijjati. 
9. ‘Taṃ kim maññasi Ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ? Ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesaṃ idaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti bhāsitaṃ anubhāsanti vācitaṃ anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako {Vāmadevo} Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- evaṃ su te sunahātā suvilittā kappita-kesa-massū āmutta-mālābharaṇā odāta-vattha-vasanā pañcahi kāmaguṇehi samappitā samaṅgi-bhūtā paricārenti seyyathā pi tvaṃ etarahi sācariyako ti?' (105) ‘No h’ idaṃ bho Gotama.' 
10. ‘Evaṃ su te sālīnaṃ odanaṃ vicita-kāḷakaṃ anekasūpaṃ aneka-byañjanaṃ paribhuñjanti seyyathā pi tvaṃ etarahi sācariyako ti?' ‘No h’ idaṃ bho Gotama.' ‘ Evaṃ su te veṭhaka-nata-passāhi nārīhi paricārenti seyyathā pi tvaṃ etarahi sācariyako ti?' ‘No h’ idaṃ bho Gotama.' ‘ Evaṃ su te kutta-vālehi vaḷavā-ratheni dīghāhi patoda-laṭṭhīhi vāhane 6vitudantā vicaranti seyyathā pi tvaṃ etarahi sācariyako ti?' ‘No h’ idaṃ bho Gotama.' ‘ Evaṃ su te ukkiṇṇa-parikhāsu okkhitta-palighāsu nagarūpakārikāsu dīghāsi-baddhehi purisehi rakkhāpenti seyyathā pi tvaṃ etarahi sācariyako ti?' ‘No h’ idaṃ bho Gotama.' ‘ Iti kho Ambaṭṭha n’ eva tvaṃ isi na pana isittāya paṭipanno sācariyako. 
Yassa kho pana Ambaṭṭha mayi kaṅkhā vā vimati vā, so maṃ pañhena, ahaṃ veyyākaraṇena sobhissāmīti.' 
11. Atha kho Bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. 
Ambaṭṭho pi māṇavo vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. 
Atha kho Ambaṭṭho māṇavo Bhagavantaṃ caṅkamantaṃ anucaṅkamamāno Bhagavato kāye dvattiṃsa mahāpurisa-lakkhaṇāni sammannesi. 
Addasā kho Ambaṭṭho māṇavo Bhagavato kāye dvattiṃsa mahāpurisa-lakkhaṇāni yebhuyyena ṭhapetvā (106) dve. 
Dvīsu mahāpurisa-lakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vattha-guyhe pahūta-jivhatāya ca. 
12. Atha kho Bhagavato etad ahosi: ‘Passati kho me ayaṃ Ambaṭṭho māṇavo dvattiṃsa mahāpurisa-lakkhaṇāni yebhuyyena ṭhapetvā dve. 
Dvīsu mahāpurisa-lakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vattha-guyhe pahūta-jivhatāya cāti.' Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā addasa Ambaṭṭho māṇavo Bhagavato kosohitaṃ vattha-guyhaṃ. 
Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇa-sotāni anumasi paṭimasi, ubho pi nāsika-sotāni anumasi paṭimasi, kevalam pi nalāṭamaṇḍalaṃ jivhāya chādesi. 
Atha kho Ambaṭṭhassa māṇavassa etad ahosi:-‘Samannāgato kho samaṇo Gotamo dvattiṃsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti.’ 
Bhagavantaṃ etad avoca: ‘Handa ca dāni mayaṃ bho Gotama gacchāma, bahu-kiccā mayaṃ bahu-karaṇīyā ti.' ‘Yassā dāni tvaṃ Ambaṭṭha kālaṃ maññasīti.' Atha kho Ambaṭṭho {māṇavo} vaḷavā-rathaṃ āruyha pakkāmi. 
13. Tena kho pana samayena brāhmaṇo Pokkharasādi Ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇa-gaṇena saddhiṃ sake ārāme nisinno hoti, Ambaṭṭhaṃ yeva māṇavaṃ patimānento. 
Atha kho Ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. 
Yāvatikā yānassa bhūmi yānena {gantvā} yānā paccorohitvā pattiko va yena brāhmaṇo Pokkharasādi ten' upasaṃkami, upasaṃkamitvā brāhmaṇaṃ Pokkharasādiṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho {Ambaṭṭhaṃ} māṇavaṃ brāhmaṇo Pokkharasādi etad avoca:- 
14. ‘Kacci tāta Ambaṭṭha addasa taṃ bhavantaṃ Gotaman ti?' ‘Addasāma kho mayaṃ bho taṃ bhavantaṃ Gotaman ti.' ‘Kacci tāta Ambaṭṭha taṃ bhavantaṃ Gotamaṃ tathā-(107)santaṃ yeva saddo abbhuggato, no aññathā? Kacci pana so bhavaṃ Gotamo tādiso, no aññādiso ti?' ‘Tathā-santaṃ yeva bho taṃ bhavantaṃ Gotamaṃ tathā saddo abbhuggato, no aññathā. 
Tādiso ca bho so bhavaṃ Gotamo, no aññādiso. 
Samannāgato ca bho so bhavaṃ Gotamo dvattiṃsa mahāpurisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehīti.' ‘Ahu pana te tāta Ambaṭṭha samaṇena Gotamena saddhiṃ kocid eva kathā-sallāpo ti?' ‘Ahu me bho samaṇena Gotamena saddhiṃ kocid eva kathā-sallāpo ti.' ‘Yathā kathaṃ pana te tāta Ambaṭṭha ahu samaṇena Gotamena saddhiṃ kocid eva kathā-sallāpo ti?' Atha kho Ambaṭṭho māṇavo yāvatako ahosi Bhagavatā saddhiṃ kathā-sallāpo taṃ sabbaṃ brāhmaṇassa Pokkharasādissa ārocesi. 
15. Evaṃ vutte brāhmaṇo Pokkharasādi Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Aho vata re amhākaṃ paṇḍitaka, aho vata re amhākaṃ bahussutaka, aho vata re amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. 
Yad eva kho tvaṃ Ambaṭṭha taṃ bhavantaṃ Gotamaṃ evaṃ āsajja āsajja avacāsi, atha kho so bhavaṃ Gotamo amhehi pi evaṃ upanīyya upanīyya avaca. 
Aho vata re amhākaṃ paṇḍitaka, aho vata re amhākaṃ bahussutaka, aho vata re amhākaṃ tevijjaka ! Evarūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ uppajjeyyāti.' So kupito anattamano Ambaṭṭhaṃ māṇavaṃ padasā yeva pavattesi, icchati ca tāvad eva Bhagavantaṃ dassanāya upasaṃkamituṃ. 
(108) 16. Atha kho te brāhmaṇā brāhmaṇaṃ Pokkharasādiṃ etad avocuṃ: ‘Ativikālo kho bho ajja samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, sve dāni bhavaṃ Pokkharasādi samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti.' Evaṃ kho brāhmaṇo Pokkharasādi sake nivesane {paṇītaṃ} khādaniyaṃ bhojaniyaṃ paṭiyādetvā yānesu āropetvā ukkāsu dhārīyamānāsu Ukkaṭṭhāya niyyāsi, yena Icchānaṅkala-vana-saṇḍo tena pāyāsi. 
Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattiko va yena Bhagavā ten’ upasaṃkami. 
Upasaṃkamitvā {Bhagavatā} saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā, ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho brāhmaṇo Pokkharasādi Bhagavantaṃ etad avoca:- 
17. ‘Āgama nuvidha bho Gotama amhākaṃ antevāsī Ambaṭṭho māṇavo ti?' ‘Āgamā kho te idha brāhmaṇa antevāsī Ambaṭṭho māṇavo ti.' ‘Ahu pana te bho Gotama Ambaṭṭhena māṇavena saddhiṃ koci kathā-sallāpo ti?' ‘Ahu kho me brāhmaṇa Ambaṭṭhena māṇavena saddhiṃ kocid eva kathā-sallāpo ti.' ‘Yathā kathaṃ pana te bho Gotama ahu Ambaṭṭhena māṇavena saddhiṃ kocid eva kathā-sallāpo ti?' Atha kho Bhagavā yāvatiko ahosi Ambaṭṭhena māṇavena saddhiṃ kathā-sallāpo taṃ sabbaṃ brāhmaṇassa Pokkharasātissa ārocesi. 
Evaṃ vutte brāhmaṇo Pokkharasāti Bhagavantaṃ etad avoca: ‘Bālo bho Gotama Ambaṭṭho māṇavo. 
Khamataṃ bhavaṃ Gotamo Ambaṭṭhassa māṇavassāti.' ‘Sukhī hotu brāhmaṇa Ambaṭṭho māṇavo ti.' 
(109) 18. Atha kho brāhmaṇo Pokkharasādi Bhagavato kāye dvattiṃsa mahāpurisa-lakkhaṇāni sammannesi. 
Addasā kho brāhmaṇo Pokkharasādi Bhagavato kāye dvattiṃsa mahāpurisa-lakkhaṇāni yebhuyyena ṭhapetvā dve. 
Dvīsu mahāpurisa-lakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vattha-guyhe pahūta-jivhatāya ca. 
19. Atha kho Bhagavato etad ahosi: ‘Passati kho me ayaṃ brāhmaṇo Pokkharasādi dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. 
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vattha-guyhe pahūta-jivhatāya cāti.' Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā addasa brāhmaṇo Pokkharasādi Bhagavato kosohitaṃ vattha-guyhaṃ. 
Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇa-sotāni anumasi paṭimasi, ubho pi nāsika-sotāni anumasi paṭimasi, kevalam pi nalāṭa-maṇḍalaṃ jivhāya chādesi. 
Atha kho brāhmaṇassa Pokkharasādissa etad ahosi: ‘Samannāgato bho samaṇo Gotamo dvattiṃsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti.’ 
Bhagavantaṃ etad avoca: ‘Adhivāsetu me bhavaṃ Gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti.’ 
Adhivāsesi Bhagavā tuṇhī-bhāvena. 
20. Atha kho brāhmaṇo Pokkharasādi Bhagavato adhivāsanaṃ viditvā Bhagavato kālaṃ ārocesi: ‘Kālo bho Gotama, niṭṭhitaṃ bhattan ti.’ 
Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena brāhmaṇassa Pokkharasādissa parivesanā ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho brāhmaṇo Pokkharasādi Bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, māṇavakā ca bhikkhu-saṃghaṃ. 
Atha kho brāhmaṇo Pokkharasādi Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
21. Ekamantaṃ nisinnassa kho brāhmaṇassa Pokkhara-(110)sādissa Bhagavā ānupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ {sagga-kathaṃ,} kāmānaṃ {ādīnavaṃ} okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā Bhagavā aññāsi brāhmaṇaṃ Pokkharasādiṃ kallacittaṃ mudu-cittaṃ vinīvaraṇa-cittaṃ udagga-cittaṃ pasanna-cittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhamma-desanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ sammad eva rajanaṃ patigaṇheyya, evam eva brāhmaṇassa Pokkharasādissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhamma-cakkhuṃ udapādi: "yaṃ kiñci samudaya-dhammaṃ sabban taṃ nirodhadhamman ti." 22. 
Atha kho brāhmaṇo Pokkharasādi diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇavicikiccho vigata-kathaṃkatho {vesārajja-ppatto} aparapaccayo satthu sāsane Bhagavantaṃ etad avoca:-‘Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama ! Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-{pajjotaṃ} dhāreyya "cakkhumanto rūpāni dakkhintīti," evam eva bhotā Gotamena {aneka-pariyāyena} dhammo pakāsito. 
Esāhaṃ kho bho Gotama saputto sabhariyo sapariso sāmacco bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca {bhikkhu-saṃghañ} ca. 
Upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Yathā ca bhavaṃ Gotamo Ukkaṭṭhāyaṃ aññāni upāsaka-kulāni upasaṃkamati, evam eva bhavaṃ Gotamo Pokkharasādi-kulaṃ upasaṃkamatu. 
Tattha ye te māṇavakā vā {māṇavikā} vā bhagavantaṃ Gotamaṃ abhivādissanti vā paccuṭṭhassanti vā āsanaṃ vā udakaṃ vā dassanti cittaṃ vā pasādessanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti.' 
‘{Kalyāṇaṃ} vuccati brāhmaṇāti.' 
AMBAṬṬHA-SUTTAṂ TATIYAṂ.