You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
(159) (vii. Jāliya Sutta.) biyaṃ viharati Ghositārāme. 
Atha kho dve pabbajitā Maṇḍisso ca paribbājako Jāliyo ca dārupattik-antevāsī yena Bhagavā ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ {sārāṇīyaṃ} {vītisāretvā} ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ {thitā kho te dve pabbajitā Bhagavantaṃ etad avocuṃ: ‘Kin nu kho āvuso Gotama taṃ jīvaṃ taṃ sarīraṃ udāhu aññaṃ jīvaṃ aññaṃ sarīran ti?' ‘Tena h’ āvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti.' ‘Evam āvuso’ ti kho te dve pabbajitā Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
2. ‘Idh’ āvuso Tathāgato loke uppajjati arahaṃ sammāsambuddho ...pe ... yathā Sāmañña-phale evaṃ vitthāre tabbaṃ ... Evaṃ kho āvuso bhikkhu sīlasampanno hoti... .pe ... paṭhamajjhānaṃ upasampajja viharati. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sariran" ti vā "aññaṃ jīvaṃ annaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi. 
Atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
(160) 3. ‘Dutiyajjhānaṃ ... pe ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass' etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etam āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
4. ‘Ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sariran" ti vā. 
5. "‘Nāparaṃ itthattāyāti" pajānāti. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass' etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññam jīvaṃ aññaṃ sarīran" ti vā ti?" ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, na kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' Idam avoca Bhagavā. 
Attamanā te dve pabbajitā Bhagavato bhāsitaṃ abhinandun ti. 
JĀLIYA-SUTTANTAṂ.