You are here: BP HOME > Sarvadharmāpravṛttinirdeśa > fulltext
Sarvadharmāpravṛttinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse Option§1
Click to Expand/Collapse Option§2
Click to Expand/Collapse Option§3
Click to Expand/Collapse Option§4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11
Click to Expand/Collapse Option§12
Click to Expand/Collapse Option§13
Click to Expand/Collapse OptionColophon
(evaṃ mayā śrutam ekasamaye bhagavān rāja)gṛhe viharati sma gṛdhrakūṭe parvvate mahatā bhikṣusaṃghena sārdhaṃ paṃcabhiḥ bhikṣuśataiḥ dvānavatibhiś ca bodhisatvasahasraiḥ  syād yathīdaṃ viyūhaprati(2maṇḍitaś ca nāma bodhisatvaḥ siṃhavikrāṃtagāmī ca nāma bodhisatvaḥ anāvaraṇa)raśminirdhautaprabhātejarāśīś ca nāma bodhisatvaḥ giriśikharamerusvararājaś ca nāmabodhisatvaḥ priyaprahasitavimalaprabhaś ca nāma bodhi(3satvaḥ  sūryacandrābhibhūtārcīś ca nāmabodhisatvaḥ paramavimala)paṭṭadhāriś ca nāma bodhisatvaḥ niścaritatejapadumapraphullitagātraś ca nāma bodhisatvo mahāsatvaḥ brahmasvaranirghoṣasvaraś ca nā(4ma bodhisatvo mahāsatvaḥ siṃharājagativikrīḍitamatiś ca nāma bodhisatvo mahāsatvaḥ  kanakārciśuddhavimalatejaś ca nāmabodhisatvo mahāsatvaḥ mṛdutalunasparśagātraś ca nāma bodhisatvo mahāsatvaḥ (1v ... ca nāma bodhisatvo mahāsatvaḥ daśaraśmi)mārabalapramardiś ca nāma bodhisatvo mahāsatvaḥ śāntīndriyeryāpathapraśāntagāmī ca nāma bodhisatvo mahāsatvaḥ dharaṇīndharābhyu(2dgatarāja ca nāma bodhisatvaḥ ... ca nā)ma bodhisatvo mahāsatvaḥ  sarvadharmeśvaravaśavikrāṃtagāmiś ca bodhisatvo mahāsatvaḥ śrītejavimalagātraś ca nāma bodhisatvo (3mahāsatvaḥ maṃjuśrīḥ kumārabhūtaś ca nāma bodhisatvo mahāsatvaḥ | evaṃpramukhair dvānavatibhi)r bodhisatvasahasraiḥ sārdham |  atha siṃhavikrāṃtagāmī bodhisatvo mahāsatvaḥ idam evaṃrūpaṃ bodhisatvasaṃnipātaṃ viditvā saṃnipati(4tam utthāyāsanād ekāṃsam uttarāsaṅ gaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃ tenāṃjaliṃ praṇāmya bhagavaṃtaṃ gāthābhir gītena praśnaṃparipṛcchate sma | || 
’di skad bdag gis thos pa dus gcig na | bcom ldan ’das rgyal po’i khab kyi bya rgod ’phuṅs pa’i ri la | dge sloṅ lṅa brgya tsam gyi dge sloṅ gi dge ’dun chen po daṅ thabs gcig tu bźugs te | byaṅ chub sems dpa’ stoṅ phrag bcu gñis ’dus pa yaṅ  ’di lta ste | byaṅ chub sems dpa’ sems dpa’ chen po bkod pa rab tu brgyan pa daṅ | byaṅ chub sems dpa’ sems dpa’ chen po seṅ ge’i rtsal gyis ’gro daṅ | byaṅ chub sems dpa’ sems dpa’ chen po ’od zer thogs pa med par śin tu sbyaṅs pa’i ’od kyi gzi brjid ’bar ba daṅ | byaṅ chub sems dpa’ sems dpa’ chen po ri rab zom la rnam par spyod pa’i rgyal po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po dga’ bas rab tu ’dzum pa’i ’od dri ma med pa daṅ |  byaṅ chub sems dpa’ sems dpa’ chen po ñi ma’i ’od zil gyis gnon pa’i ’od ’phro daṅ | byaṅ chub sems dpa’ sems dpa’ chen po go ’phaṅ dam pa dri ma med pa thob pa daṅ | byaṅ chub sems dpa’ sems dpa’ chen po gzi brjid ’gro ba la ’phro ba’i pad ma rab tu rgyas pa’i lus daṅ | byaṅ chub sems dpa’ sems dpa’ chen po tshaṅs pa’i sgra dbyaṅs kyi skad sgrogs pa daṅ | byaṅ chub sems dpa’ sems dpa’ chen po seṅ ge’i rgyal po ’gro ba rnam par rol pa’i blo ’gros daṅ |  byaṅ chub sems dpa’ sems dpa’ chen po gser mdog gzi brjid dri ma med pa rnam par dag pa daṅ | byaṅ chub sems dpa’ sems dpa’ chen po reg na ’jam źiṅ gźon pa’i lus daṅ | byaṅ chub sems dpa’ sems dpa’ chen po gser gyi rgyan ltar mtshan rab tu rgyas pa’i lus daṅ | byaṅ chub sems dpa’ sems dpa’ chen po ’od zer bcus bdud rab tu ’dul ba daṅ | byaṅ chub sems dpa’ sems dpa’ chen po spyod lam źi bas ñe bar źi bar ’gro ba daṅ | byaṅ chub sems dpa’ sems dpa’ chen po gzugs ’dzin mṅon par ’phags pa’i rgyal po daṅ | byaṅ chub sems dpa’ sems dpa’ chen po lha’i sgra dbyaṅs skad sgrogs daṅ |  byaṅ chub sems dpa’ sems dpa’ chen po chos thams cad la dbaṅ phyug gi dbaṅ gi rtsal gyis spyod pa daṅ | byaṅ chub sems dpa’ sems dpa’ chen po gzi brjid dri ma med pa’i lus daṅ | byaṅ chub sems dpa’ sems dpa’ chen po ’jam dpal gźon nur gyur pa daṅ | de dag la sogs pa byaṅ chub sems dpa’ stoṅ phrag dgu bcu rtsa gñis daṅ yaṅ thabs cig go ||  de nas byaṅ chub sems dpa’ sems dpa’ chen po seṅ ge’i rtsal gyis ’gro bas | byaṅ chub sems dpa’i tshogs de lta bu de mthoṅ nas | stan las laṅs te bla gos phrag pa gcig la gzar nas | pus mo g-yas pa’i lha ṅa sa la btsugs te | bcom ldan ’das gaṅ na ba de logs su thal mo sbyar ba btud nas | tshigs su bcad de źu ba źus pa | 
(6)如是我聞。一時佛在王舍城耆闍崛山中。共(7)大比丘僧五百人倶。菩薩九萬二千人。  其名(8)曰衆徳莊嚴菩薩摩訶薩。師子遊歩菩薩。光(9)無障淨王菩薩。高山頂自在王菩薩。愛喜淨(10)光菩薩。  光蔽日月菩薩。妙淨鬚菩薩。身出(11)蓮華光菩薩。梵自在王音菩薩。遊戲世師子(12)王音菩薩。  金色淨光威徳菩薩。柔軟身菩(13)薩金色相莊嚴身菩薩。十光破魔力菩薩。諸(14)根威儀善寂菩薩。徳如高山菩薩。天音聲菩(15)薩。  法力自在遊行菩薩。山徳淨身菩薩。妙徳(16)菩薩摩訶薩。如是等九萬二千人。  爾時師子(17)遊歩菩薩。見是大會即從座起。偏袒右肩右(18)膝著地。合掌向佛。以偈問曰 
復次婆伽婆遊於王舍鷲聚山中。與大比丘(761c1)衆五百人倶。菩薩九萬二千。  所謂莊嚴瑩飾(2)菩薩摩訶薩。師子遊歩菩薩摩訶薩。無礙焔(3)淨光徳威王菩薩摩訶薩。迷留山頂音王菩(4)薩摩訶薩。愛笑無垢光菩薩摩訶薩。  出光蔽(5)日月光菩薩摩訶薩。最勝無垢持冠菩薩摩(6)訶薩。出威蓮華開身菩薩摩訶薩。梵自在音(7)菩薩摩訶薩。象戲師子王意菩薩摩訶薩。  金(8)光淨無垢威菩薩摩訶薩。柔軟觸身菩薩摩(9)訶薩。金莊嚴相開身菩薩摩訶薩。百光休摩(10)羅力菩薩摩訶薩。寂根威儀寂行菩薩摩訶(11)薩。地最上王菩薩摩訶薩。天言辭鳴音菩薩(12)摩訶薩。  法力自在寂靜遊行菩薩摩訶薩。徳(13)威無垢身菩薩摩訶薩。曼殊尸利菩薩摩訶(14)薩。如是等上首九萬二千菩薩  (15)爾時師子遊歩菩薩摩訶薩。見是菩薩等集。(16)從坐而起整理衣服。一肩郁多羅僧伽作已。(17)右膝著地向佛合掌。即以歌頌而問佛義 
Thus have I once heard: The Lord was staying in Rājagṛha, on the Vulture Peak Mountain, with a great congregation of five hundred monks; with him were also ninety-two thousand bodhisattvas:  namely the bodhisattva Viyūhapratimaṇḍita, the bodhisattva Siṃhavikrāṃtagāmī, ...      the bodhisattva, the Great Being, the prince Maṃjuśrī; these were the leaders of the ninety-two thousand bodhisattvas.  Then the bodhisattva, the Great Being Siṃhavikrāṃtagāmī, having seen this congregation of bodhisattvas which was so [great], got up from his seat, put his upper gown over his shoulder, and, placing his right knee on the ground and folding his hands in the direction of the Lord, requested the Lord in verses, with a song: 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login