You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(001) 107. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Atha kho Gaṇaka-Moggallāno brāhmaṇo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṃ etad avoca: Seyyathāpi, bho Gotama, imassa Migāramātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ yāva pacchimā sopānakaḷebarā; imesam pi hi, bho Gotama, brāhmaṇānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ ajjhene; imesam pi hi, bho Gotama, issāsānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ issatthe; amhākam pi hi, bho Gotama, gaṇānaṃ gaṇānājīvānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ saṃkhāne. 
Mayaṃ hi, bho Gotama, antevāsī labhitvā paṭhamaṃ evaṃ gaṇāpema: Ekaṃ ekakaṃ, dve dukā, tīṇi tikā, cattāri catukkā, pañca pañcakā, cha chakkā, satta sattakā, aṭṭha aṭṭhakā, nava navakā, dasa dasakā ti; satam pi mayaṃ, bho Gotama, gaṇāpema. 
Sakkā nu kho, bho Gotama, imasmiṃ pi dhammavinaye evam eva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetun ti? 
(002) Sakkā, brāhmaṇa, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuṃ. 
Seyyathāpi, brāhmaṇa, dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhamen’ eva mukhādhāne kāraṇaṃ karoti, atha uttariṃ kāraṇaṃ karoti;-- evam eva kho, brāhmaṇa, Tathāgato purisadammaṃ labhitvā paṭhamaṃ evaṃ vineti: Ehi tvaṃ, bhikkhu, sīlavā hohi, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesūti. 
Yato kho, brāhmaṇa, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto hoti ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi cakkhunā rūpaṃ disvā mā nimittaggāhī mā 'nubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja, rakkha cakkhundriyaṃ, cakkhundriyasaṃvaraṃ āpajja; sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja, rakkha manindriyaṃ, manindriyasaṃvaraṃ āpajjāti. 
Yato kho, brāhmaṇa, bhikkhu indriyesu guttadvāro hoti, tam enaṃ Tathāgato uttariṃ vineti:-- Ehi tvaṃ, bhikkhu, bhojane mattaññū hohi, paṭisaṅkhā yoniso āhāraṃ āhāreyyāsi n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiya brahmacariyānuggahāya: Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi, navañ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. 
Yato kho (003) brāhmaṇa, bhikkhu bhojane mattaññū hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, jāgariyaṃ anuyutto viharāhi, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accadhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehīti. 
Yato kho, brāhmaṇa, bhikkhu jāgariyaṃ anuyutto hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saṃghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti. 
Yato kho, brāhmaṇa, satisampajaññena samannāgato hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, vivittaṃ senāsanaṃ bhaja araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjan ti. 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
(004) So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodhibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati; pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Ye kho te, brāhmaṇa, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesu me ayaṃ evarūpī anusāsanī hoti. 
Ye pana te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tesaṃ ime dhammā diṭṭhadhammasukhavihārāya c’ eva saṃvattanti satisampajaññāya cāti. 
Evaṃ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṃ etad avoca: Kin nu kho bhoto Gotamassa sāvakā bhotā Gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā sabbe va accantaniṭṭhaṃ nibbānaṃ ārādhenti udāhu ekacce n' ārādhentīti? 
Appekacce kho, brāhmaṇa, mama sāvakā evaṃ ovadiyamānā evaṃ anusāsiyamānā accantaniṭṭhaṃ nibbānaṃ ārādhenti; ekacce n’ ārādhentīti. 
Ko nu kho, bho Gotama, hetu ko paccayo yan tiṭṭhat' eva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhati bhavaṃ Gotamo samādapetā, atha ca pana bhoto Gotamassa sāvakā bhotā Gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti, ekacce n’ ārādhentīti? 
Tena hi, brāhmaṇa, tañ ñev’ ettha paṭipucchissāmi. 
Yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim (005) maññasi, brāhmaṇa? 
Kusalo tvaṃ Rājagaha-gāmissa maggassāti? 
Evaṃ, bho; kusalo ahaṃ Rājagaha-gāmissa maggassāti. 
Taṃ kim maññasi, brāhmaṇa? 
Idha puriso āgaccheyya Rājagahaṃ gantukāmo; so taṃ upasaṃkamitvā evaṃ vadeyya: Icchām’ ahaṃ, bhante, Rājagahaṃ gantuṃ; 
tassa me Rājagahassa maggaṃ upadisāti. 
Tam enaṃ tvaṃ evaṃ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaṃ gacchati, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno ummaggaṃ gahetvā pacchāmukho gaccheyya. 
Atha dutiyo puriso āgaccheyya Rājagahaṃ gantukāmo, so taṃ upasaṃkamitvā evaṃ vadeyya: Icchām 'ahaṃ, bhante, Rājagahaṃ gantuṃ, tassa me Rājagahassa maggaṃ upadisāti. 
Tam enaṃ tvaṃ evaṃ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaṃ gacchati, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno sotthinā Rājagahaṃ gaccheyya. 
-- Ko nu kho, brāhmaṇa, hetu ko paccayo yan tiṭṭhat’ eva Rājagahaṃ tiṭṭhati Rājagahagāmimaggo tiṭṭhasi tvaṃ samādapetā, atha ca pana tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno eko puriso ummaggaṃ gahetvā pacchāmukho gaccheyya, eko sotthinā Rājagahaṃ gaccheyyāti? 
(006) Ettha kvāhaṃ, bho Gotama, karomi? 
-- Maggakkhāyī 'haṃ, bho Gotamāti. 
Evam eva kho, brāhmaṇa, tiṭṭhat’ eva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhām’ ahaṃ samādapetā. 
Atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce n’ ārādhenti. 
Ettha kvāhaṃ, brāhmaṇa, karomi? 
-- Maggakkhāyī, brāhmaṇa, Tathāgato ti. 
Evaṃ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṃ etad avoca: Ye 'me, bho Gotama, puggalā asaddhā jīvikatthā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino uddhatā unnalā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekhavanto sikkhāyā na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā elamūgā, na tehi bhavaṃ Gotamo saddhiṃ saṃvasati. 
Ye pana kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnalā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto anelamūgā, tehi bhavaṃ Gotamo saddhiṃ saṃvasati. 
Seyyathāpi, bho Gotama, ye keci mūlagandhā kāḷānusārikaṃ tesaṃ aggam akkhāyati, ye keci sāragandhā lohitacandanaṃ tesaṃ aggam akkhāyati, ye keci pupphagandhā (007) vassikaṃ tesaṃ aggam akkhāyati, -- evaṃ eva kho bhoto Gotamassa ovādo paramajjadhammesu. 
Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama. 
Seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭichannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam evā bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca; upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
GAṆAKAMOGGALLĀNASUTTAṂ SATTAMAṂ.