You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(298) 152. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kajaṅgalāyaṃ viharati Mukheluvane. 
Atha kho Uttaro māṇavo Pārāsariyantevāsī yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantam nisinnaṃ kho Uttaraṃ māṇavaṃ Pārāsariyantevāsiṃ Bhagavā etad avoca: Deseti, Uttara, Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti? 
Deseti, bho Gotama, Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti. 
Yathākathaṃ pana, Uttara, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti? 
Idha, bho Gotama, cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti; evaṃ kho, bho Gotama, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti. 
Evaṃ sante kho, Uttara, andho bhāvitindriyo bhavissati badhiro bhāvitindriyo bhavissati, yathā Pārāsariyassa brāhmaṇassa vacanaṃ. 
Andho hi, Uttara, cakkhunā rūpaṃ na passati badhiro sotena saddaṃ na suṇātīti. 
Evaṃ vutte Uttaro māṇavo Pārāsariyantevāsī tuṇhībhūto maṅkubhūto pattakkhando adhomukho pajjhāyanto appaṭibhāṇo nisīdi. 
Atha kho Bhagavā Uttaraṃ Pārāsariyantevāsiṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā āyasmantaṃ Ānandaṃ āmantesi: Aññathā kho, Ānanda, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanaṃ; aññathā ca pana ariyassa vinaye anuttarā indriyabhāvanā hotīti. 
Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā (299) ariyassa vinaye anuttaraṃ indriyabhāvanaṃ deseyya. 
Bhagavato sutvā bhikkhū dhāressantīti. 
Tena h', Ānanda, suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Bhagavā etad avoca: 
Kathaṃ pan',1 Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti? 
Idh’ Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So evaṃ pajānāti: Uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ, tañ ca kho saṃkhataṃ oḷārikaṃ paṭicca samuppannaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekhā ti. 
Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekhā saṇṭhāti. 
Seyyathāpi, Ānanda, cakkhumā puriso ummīletvā vā nimīleyya3 {nimīletvā} vā ummīleyya, 
-- evam eva kho, Ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekhā saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu. 
Puna ca paraṃ, Ānanda, bhikkhuno sotena saddaṃ sutvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So evaṃ pajānāti: . . . upekhā saṇṭhāti. 
Seyyathāpi, Ānanda, balavā puriso appakasirena accharikaṃ pahareyya, -- evam eva kho, Ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekhā saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu. 
Puna ca paraṃ, Ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, 
(300) Ānanda, īsakapoṇe paduminipatte udakaphusitāni pavattanti na saṇṭhanti, evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu. 
Puna ca paraṃ, Ānanda, bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, Ānanda, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyūhitvā appakasirena vameyya,3 -- evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu. 
Puna ca paraṃ, Ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, Ānanda, balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu. 
Puna ca paraṃ, Ānanda, bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, Ānanda, puriso divasaṃ santatte ayothāle dve vā tīṇi vā udakaphusitāni nipātteyya, dandho Ānanda, udakaphusitānaṃ nipāto, atha kho taṃ khippam eva parikkhayaṃ pariyadānaṃ gaccheyya,5 -- evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. 
Evaṃ kho, Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti. 
Kathañ c', Ānanda, sekho hoti pāṭipado? 
Idh', Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. 
Sotena (301) saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. 
-- Evam eva kho, Ānanda, sekho hoti pāṭipado. 
Kathañ c', Ānanda, ariyo hoti bhāvitindriyo? 
Idh', Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: 
Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajāno ti, upekhako tattha viharati sato sampajāno. 
Puna ca paraṃ, Ānanda, bhikkhuno sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca (302) tad ubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajāno ti, upekhako tattha viharati sato sampajāno. 
Evaṃ kho, Ānanda, ariyo hoti bhāvitindriyo. 
Iti kho, Ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo. 
Yaṃ kho, Ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. 
Etāni, Ānanda, rukkhamūlani, etāni suññāgārāni. 
Jhāyath', Ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. 
Ayaṃ vo amhākaṃ anusāsanī ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
INDRIYABHĀVANĀSUTTAṂ DASAMAṂ. 
SAḶĀYATANAVAGGO PAÑCAMO. 
UPARIPAṆṆĀSAṂ SAMMATAṂ.