You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
135. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Subho māṇavo Todeyyaputto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Subho māṇavo Todeyyaputto Bhagavantaṃ etad avoca: Ko nu kho, bho Gotama, hetu ko paccayo yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissati hīnappaṇītatā? 
Dissanti hi, bho Gotama, manussā appāyukā, dissanti dīghāyukā; dissanti bavhābādhā, dissanti appābādhā; dissanti dubbaṇṇā, dissanti vaṇṇavanto; dissanti appesakkhā, dissanti mahesakkhā; 
dissanti appabhogā, dissanti mahābhogā; dissanti nīcākulīnā, dissanti uccākulīnā; dissanti duppaññā, dissanti (203) paññāvanto. 
Ko nu kho, bho Gotama, hetu ko paccayo yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissati hīnappaṇītatā ti? 
Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā. 
Kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyāti. 
Na kho ahaṃ imassa bhoto Gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānami. 
Sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu yathā 'haṃ imassa bhoto Gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyan ti. 
Tena hi, māṇava, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bho ti kho Subho māṇavo Todeyyaputto Bhagavato paccassosi. 
-- Bhagavā etad avoca:-- Idha, māṇava, ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohitapāṇī, hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
So tena kammena evaṃ samattena evaṃ samādiṇṇena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati appāyuko hoti. 
Appāyukasaṃvattanikā esā, māṇava, paṭipadā, yadidaṃ pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Idha pana, māṇava, ekacco itthī vā puriso vā pāṇatipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
So tena kammena evaṃ samattena evaṃ samādiṇṇena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati dīghāyuko hoti. 
Dīghāyukasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ pāṇātipātaṃ pahāya pāṇātipātā (204) paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Idha, māṇava, ekacco itthī vā puriso vā sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. 
So tena kammena evaṃ samattena evaṃ samādiṇṇena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati bavhābādho hoti. 
Bavhābādhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. 
Idha pana, māṇava, ekacco itthī vā puriso vā sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. 
So tena kammena evaṃ samattena . . . sugatiṃ . . . appābādho hoti. 
Appābādhasaṃvattanikā esā . . . aviheṭhakajātiko . . . satthena vā. 
Idha, māṇava, ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañ ca dosañ ca appaccayañ ca pātukaroti. 
So tena kammena evaṃ samattena . . . apāyaṃ . . . dubbaṇṇo hoti. 
Dubbaṇṇasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ kodhano . . . appaccayañ ca pātukaroti. 
Idha pana, māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo bahum pi vutto samāno nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañ ca dosañ ca appaccayañ ca pātukaroti. 
So tena kammena evaṃ samattena . . . sugatiṃ . . . pāsādiko hoti. 
Pāsādikasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ akkodhano . . . appaccayañ ca pātukaroti. 
Idha, māṇava, ekacco itthī vā puriso vā issāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. 
So tena kammena evaṃ samattena . . . apāyaṃ . . . appesakkho hoti. 
Appesakkhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ issāmanako . . . issaṃ bandhati. 
(205) Idha pana, māṇava, ekacco itthī vā puriso vā anissāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. 
So tena kammena . . . sugatiṃ . . . mahesakkho hoti. 
Mahesakkhasaṃvattanikā . . . na issaṃ bandhati. 
Idha, māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yanaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. 
So tena kammena . . . apāyaṃ . . . appabhogo hoti. 
Appabhogasaṃvattanikā . . . seyyāvasathapadīpeyyaṃ. 
Idha pana, māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ . . . seyyāvasathapadīpeyyaṃ. 
So tena kammena . . . sugatiṃ . . . mahābhogo hoti. 
Mahābhogasaṃvattanikā . . . seyyāvasathapadīpeyyaṃ. 
Idha, māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī abhivādetabbaṃ na abhivādeti paccuṭṭhātabbaṃ na paccuṭṭheti āsanārahassa āsanaṃ na deti maggārahassa na maggaṃ deti sakkātabbaṃ na sakkaroti garukātabbaṃ na garukaroti mānetabbaṃ na māneti pūjetabbaṃ na pūjeti. 
So tena kammena . . . apāyaṃ . . . nīcākulīno hoti. 
Nīcākulīnasaṃvattanikā . . . pūjetabbaṃ na pūjeti. 
Idha pana, māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī abhivādetabbaṃ abhivādeti . . . pūjetabbaṃ pūjeti. 
So tena kammena . . . sugatiṃ . . . uccākulīno hoti. 
Uccākulīnasaṃvattanikā . . . pūjetabbaṃ pūjeti. 
Idha, māṇava, itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ upasaṃkamitvā na paripucchitā hoti: Kiṃ, bhante, kusalaṃ? 
Kiṃ akusalaṃ? 
Kim sāvajjaṃ? 
Kiṃ anavajjam? 
Kiṃ sevitabbaṃ? 
Kiṃ na sevitabbaṃ? 
Kiṃ me kayiramānaṃ dīgharattaṃ ahitāya dukkhāya hoti? 
Kiṃ vā pana me kayiramānaṃ dīgharattaṃ hitāya sukhāya hotīti? 
So tena kammena . . . apāyaṃ . . . duppañño hoti. 
Duppaññasaṃvattanikā . . . hitāya sukhāya hotīti? 
(206) Idha pana, māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṃkamitvā paripucchitā hoti: Kiṃ, bhante, kusalaṃ? 
. . . hitāya sukhāya hotīti?So tena kammena . . . sugatim . . . mahāpañño hoti. 
Mahāpaññasaṃvattanikā . . . hitāya sukhāya hotīti? 
Iti kho, māṇava, appāyukasaṃvattanikā paṭipadā appāyukattaṃ upaneti, dīghāyukasaṃvattanikā paṭipadā dīghāyukattaṃ upaneti; bavhābādhasaṃvattanikā paṭipadā bavhābādhattaṃ upaneti, appābādhasaṃvattanikā paṭipadā appābādhattaṃ upaneti; dubbaṇṇasaṃvattanikā paṭipadā dubbaṇṇattaṃ upaneti; pāsādikasaṃvattanikā paṭipadā pāsādikattaṃ upaneti, appesakkhasaṃvattanikā paṭipadā appesakkhattaṃ upaneti, mahesakkhasaṃvattanikā paṭipadā mahesakkhattaṃ upaneti; appabhogasaṃvattanikā paṭipadā appabhogattaṃ upaneti, mahābhogasaṃvattanikā paṭipadā mahābhogattaṃ upaneti; nīcākulīnasaṃvattanikā paṭipadā nīcākulīnattaṃ upaneti; uccākulīnasaṃvattanikā paṭipadā uccākulīnattaṃ upaneti; duppaññasaṃvattanikā paṭipadā duppaññattaṃ upaneti, mahāpaññasaṃvattanikā paṭipadā mahāpaññattaṃ upaneti. 
Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā. 
Kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyāti. 
Evaṃ vutte Subho māṇovo Todeyyaputto Bhagavantaṃ etad avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathāpi, bho Gotama, nikkujjitaṃ vā . . . dakkhintīti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca. 
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan ti. 
CŪḶAKAMMAVIBHAṄGASUTTAṂ PAÑCAMAṂ.