You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
 
(104) 121. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Atha kho āyasmā Ānando sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: Ekamidaṃ, bhante, samayaṃ Bhagavā Sakkesu viharati. 
Nagarakaṃ nāma Sakyānaṃ nigamo. 
Tattha me, bhante, Bhagavato sammukhā sutaṃ sammukhā paṭiggahītaṃ: Suññatāvihārenāhaṃ, Ānanda, etarahi bahulaṃ viharāmīti. 
Kacci me taṃ, bhante, sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritan ti? 
Taggha te etaṃ, Ānanda, sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritaṃ. 
Pubbe cāhaṃ, Ānanda, etarahi ca suññatāvihārena bahulaṃ viharāmi. 
Seyyathāpi ayaṃ Migāramātu pāsādo suñño hatthigavāssavaḷavena, suñño jātarūparajatena, suñño itthipurisasannipātena; atthi c' ev’ idaṃ asuññataṃ yadidaṃ bhikkhusaṃghaṃ paṭicca ekattaṃ;-- evam eva kho, Ānanda, bhikkhu amanasikaritvā gāmasaññaṃ amanasikaritvā manussasaññaṃ araññasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa araññasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā gāmasaññaṃ paṭicca, te 'dha na santi; ye assu darathā manussasaññaṃ paṭicca, te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ araññasaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ gāmasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ manussasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ yadidaṃ araññasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yaṃ pana tattha (105) avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā manussasaññaṃ amanasikaritvā araññasaññaṃ paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa paṭhavisaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
Seyyathāpi, Ānanda, usabhacammaṃ saṃkusatena suvihataṃ vigatavasikaṃ; -- evam eva kho, Ānanda, bhikkhu yam imissā paṭhaviyā ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhāraṃ pabbatavisamaṃ, taṃ sabbaṃ amanasikaritvā paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa paṭhavīsaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā manussasaññaṃ paṭicca te 'dha na santi; ye assu darathā araññasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā, yadidaṃ paṭhavīsaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ manussasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ araññasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ paṭhavīsaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; 
yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā araññasaññaṃ amanasikaritvā paṭhavīsaññaṃ ākāsānañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tass ākāsānañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti; Ye assu darathā araññasaññaṃ paṭicca te 'dha na santi; ye assu darathā (106) paṭhavīsaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ ākāsānañcāyatanaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ araññasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ paṭhavīsaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ ākāsānāñcāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā paṭhavīsaññaṃ amanasikaritvā ākāsānañcāyatanasaññaṃ viññāṇañcāyatanaṃ paṭicca manasikaroti ekattaṃ. 
Tassa viññāṇañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evam pajānāti: Ye assu darathā paṭhavīsaññaṃ paṭicca te 'dha na santi; ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattan ti. 
So: Suññam idam saññāgataṃ paṭhavīsaññāyāti pajānāti; Suññam idaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; 
yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhaccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ amanasikaritvā viññāṇañcāyatanasaññaṃ ākiñcaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa ākiñcaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca te 'dha na santi; 
ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā, yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti: Suññam (107) idaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pi tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ amanasikaritvā ākiñcaññāyatanasaññaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa nevasaññānāsaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evam pajānāti: Ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca, te 'dha na santi; ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā, yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti; Suññam idam saññāgataṃ ākiñcaññāsaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pi tattha avasitthaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. 
Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca, te 'dha na santi; ye assu darathā nevasaññānāsaññāyatanasaññaṃ paṭicca, te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ (108) jīvitapaccayā ti. 
So: Suññam idaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ nevasaññānāsaññāyatanasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. 
Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ayam pi kho animitto cetosamādhi abhisaṃkhato abhisañcetayito. 
Yaṃ kho pana kiñci abhisaṃkhataṃ abhisañcetayitaṃ, tad aniccaṃ nirodhadhamman ti pajānāti. 
Tassa evaṃ jānato evam passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. 
So evaṃ pajānāti: Ye assu darathā kāmāsavaṃ paṭicca, te 'dha na santi; ye assu darathā bhavāsavaṃ paṭicca, te 'dha na santi; ye assu darathā avijjāsavaṃ paṭicca, te 'dha na santi; 
atthi cevāyaṃ darathamattā, yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā ti. 
So: Suññam idaṃ saññāgataṃ kāmāsavenāti pajānāti; Suññam idaṃ saññāgataṃ bhavāsavenāti pajānāti; Suññam idaṃ saññāgataṃ avijjāsavenāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam assa esā, Ānanda, yathābhuccā (109) avipallatthā parisuddhā paramānuttarā suññatāvakkan ti bhavati. 
Ye hi keci, Ānanda, atītamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu. 
Ye hi keci, Ānanda, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti. 
Ye hi keci, Ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti. 
Tasmātiha, Ānanda, Parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissāmīti, -- evaṃ hi vo, Ānanda, sikkhitabban ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
CŪḶASUÑÑATASUTTAṂ PAṬHAMAṂ. 
122. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kapilavatthuṃ piṇḍāya pāvisi. 
Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Kāḷakhemakassa Sakkassa vihāro ten’ upasaṃkami divāvihārāya. 
Tena kho pana samayena Kāḷakhemakassa Sakkassa vihāre sambahulāni senāsanāni paññattāni honti. 
Addasā kho Bhagavā Kāḷakhemakassa Sakkassa vihāre sambahulāni (110) senāsanāni paññattāni; disvāna Bhagavato etad ahosi: 
Sambahulāni kho Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. I Sambahulā nu kho idha bhikkhū viharantīti? 
Tena kho pana samayena āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ Ghaṭāya-Sakkassa vihāre cīvarakammaṃ karoti. 
Atha kho Bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito yena Ghaṭāya-Sakkassa vihāro ten’ upasaṃkami upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: Sambahulāni kho, Ānanda, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. 
Sambahulā nu kho ettha bhikkhū viharantīti? 
Sambahulāni, bhante, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni; sambahulā ettha bhikkhū viharanti. 
Cīvarakārasamayo no, bhante, vattatīti. 
Na kho, Ānanda, bhikkhu sobhati saṃgaṇikārāmo saṃgaṇikārato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito. 
So vat', Ānanda, bhikkhu saṃgaṇikārāmo saṃgaṇikārato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito, yan taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, -- n’ etaṃ ṭhānaṃ vijjati. 
Yo ca kho so, Ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaṃ bhikkhuno pāṭikaṃkhaṃ, yan taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, -- ṭhānam etaṃ vijjati. 
So vat', Ānanda, bhikkhu saṃgaṇikārāmo saṃgaṇikārato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppan ti, -- n’ etaṃ ṭhānaṃ vijjati: Yo ca kho so, Ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaṃ bhikkhuno pāṭikaṅkhaṃ sāmāyikaṃ vā kantaṃ (111) cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppan ti, -- ṭhānam etaṃ vijjati. 
Nāhaṃ, Ānanda, ekaṃ rūpam pi samanupassāmi, yattha rattassa yatthābhiratassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Ayaṃ kho pan',3 Ānanda, vihāro Tathāgatena abhisambuddho, yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharituṃ. 
Tatra ce, Ānanda, Tathāgataṃ iminā vihārena viharantaṃ bhavanti upasaṃkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā, -- tatr', Ānanda, Tathāgato vivekaninnen’ eva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammabhiratena byantibhūtena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojaniyapaṭisaṃyuttaṃ yeva kathaṃ kattā hoti. 
Tasmātih', Ānanda, bhikkhu ce pi ākaṅkheyya: Ajjhattaṃ suññataṃ upasampajja vihareyyan ti, ten', Ānanda, bhikkhunā ajjhattam eva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodikātabbaṃ samādahātabbaṃ. 
Kathāñ ca, Ānanda, bhikkhu ajjhattam eva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati? 
Idh' Ānanda, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukham paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ -- tatiyajjhānaṃ -- catutthajjhānaṃ upasampajja viharati. 
Evaṃ kho, Ānanda, bhikkhu ajjhattam eva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati. 
(112) So ajjhattaṃ suññataṃ manasikaroti; tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evam pajānāti: 
Ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. 
Itiha tattha sampajāno hoti. 
So bahiddhā suññataṃ manasikaroti; so ajjhattabahiddhā suññataṃ manasikaroti; so āṇañjaṃ manasikaroti; tassa āṇañjaṃ manasikaroto āṇañje cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evam pajānāti: Āṇañjaṃ kho me manasikaroto āṇañje cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. 
Itiha tattha sampajāno hoti. 
Ten', Ānanda, bhikkhunā tasmiṃ yeva purimasmiṃ samādhinimitte ajjhattam eva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodikātabbaṃ samādahātabbaṃ. 
So ajjhattaṃ suññataṃ manasikaroti; tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evam pajānāti: Ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti. 
Itiha tattha sampajāno hoti. 
So bahiddhā suññataṃ manasikaroti; so ajjhattabahiddhā suññataṃ manasikaroti; so āṇañjaṃ manasikaroti; tassa āṇañjaṃ manasikaroto āṇañje cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Āṇañjaṃ kho me manasikaroto āṇañje cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti. 
Itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaṃ namati, so caṅkamati: Evaṃ maṃ caṅkamantaṃ nābhijjhādomanassā pāpakā akusalā dhammā (113) anvāssavissantīti,1 -- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaṃ namati so tiṭṭhati: Evaṃ maṃ tiṭṭhantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti; 
-- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno, iminā vihārena viharato nisajjāya cittaṃ namati, so nisīdati: 
Evaṃ maṃ nisinnaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato sayanāya cittaṃ namati, so sayati: Evaṃ maṃ sayantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato bhāsāya cittaṃ namati, so: Yāyaṃ kathā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, -- seyyathīdaṃ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā sūrakathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā iti evarūpiṃ kathaṃ na kathessāmīti. 
Itiha tattha sampajāno hoti. 
Yā ca kho ayaṃ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, 
-- seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā iti evarūpiṃ kathaṃ kathessāmīti. 
Itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato (114) vitakkāya cittaṃ namati, so: Ye 'me vitakkā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti, -- seyyathīdaṃ: kāmavitakko byāpādavitakko vihiṃsāvitakko iti evarūpe vitakke na vitakkessāmīti;-- itiha tattha sampajāno hoti. 
Ye ca kho ime, Ānanda, vitakkā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya, seyyathīdam:-- nekkhammavitakko abyāpādavitakko avihiṃsāvitakko iti evarūpe vitakke vitakkessāmīti;-- itiha tattha sampajāno hoti. 
Pañca kho ime, Ānanda, kāmaguṇā. 
Katame pañca? 
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā iṭṭha kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, Ānanda, pañca kāmaguṇā. 
Yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ: Atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti? 
Sace, Ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti: 
Atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti, -- evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so appahīno ti. 
Itiha tattha sampajāno hoti. 
Sace pan', Ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti: Na 'tthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti, -- evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so me pahīno ti. 
Itiha sampajāno hoti. 
Pañca kho 'me, Ānanda, upādānakkhandhā. 
Yattha bhikkhunā udayabyayānupassinā vihātabbaṃ. 
Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthagamo; iti vedanā iti (115) vedanāya samudayo iti vedanāya atthagamo; iti saññā . . .; iti saṃkhārā . . .; iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthagamo ti. 
Tassa imesu pañcasu upādānakkhandhesu udayabyayānupassino viharato yo pañcas’ upādānakkhandhesu asmimāno so pahīyati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Yo kho me pañcas' upādānakkhandhesu asmimāno, so me pahīno ti. 
Itiha tattha sampajāno hoti. 
Ime kho te, Ānanda, dhammā ekantakusalāyatikā ariyā lokuttarā anavakkantā pāpimatā Taṃ kiṃ maññasi, Ānanda? 
Kaṃ atthavasaṃ sampassamāno arahati sāvako satthāraṃ anubandhituṃ api {payujjamāno} ti? 
Bhagavaṃ-mūlakā no, bhante, dhammā Bhagavaṃnettikā Bhagavaṃ-paṭisaraṇā; sādhu vata, bhante, Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho; Bhagavato sutvā bhikkhū dhāressantīti. 
Na kho, Ānanda, arahati sāvako satthāraṃ anubandhituṃ yadidaṃ suttaṃ geyyaṃ veyyākaraṇassa hetu. 
Taṃ kissa hetu? 
Dīgharattassa hi vo, Ānanda, dhammā sutā dhatā vacasā paricitā manasā 'nupekkhitā diṭṭhiyā suppaṭividdhā. 
Yā ca kho ayaṃ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, 
-- seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, -- evarūpiyā kho, Ānanda, kathāya hetu arahati sāvako satthāraṃ anubandhituṃ api payujjamāno. 
Evaṃ sante kho, Ānanda, ācariyūpaddavo hoti; evaṃ sante antevāsūppadavo hoti; evaṃ sante brahmacariyūpaddavo hoti. 
Kathañ c', Ānanda, ācariyūpaddavo hoti? 
Idh' Ānanda, ekacco satthā vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ (116) vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca mucchati kāmayati gedhiṃ āpajjati āvaṭṭati bāhullāya. 
Ayaṃ vuccat', Ānanda, upadduto ācariyo; ācariyūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho, Ānanda, ācariyūpaddavo hoti. 
Kathañ c', Ānanda, antevāsūpaddavo hoti? 
Tass’ eva kho pan', Ānanda, satthu sāvako tassa satthu vivekam anubrūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaram giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca mucchati kāmayati gedhiṃ āpajjati āvaṭṭati bāhullāya. 
Ayaṃ vuccat', Ānanda, upadduto antevāsī; antevāsupaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho, Ānanda, antevāsūpaddavo hoti. 
Kathañ c', Ānanda, brahmacariyūpaddavo hoti? 
Idh', Ānanda, Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; 
so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca na mucchati kāmayati na gedhiṃ āpajjati na (117) āvaṭṭati bāhullāya. 
Tass’ eva kho pan', Ānanda, Satthu sāvako tassa Satthu vivekam anuyutto brūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; 
so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca mucchati kāmayati gedhiṃ āpajjati āvaṭṭati bāhullāya. 
Ayaṃ vuccat', Ānanda, uppadduto brahmacārī; 
brahmacārūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho, Ānanda, brahmacārūpaddavo hoti. 
Tatr', Ānanda, yo c’ evāyaṃ ācariyūpaddavo yo ca antevāsūpaddavo ayan tehi brahmacārūpaddavo dukkhavipākataro c’ eva kaṭukavipākataro ca api ca vinipātāya saṃvattati. 
Tasmātiha maṃ, Ānanda, mittavatāya samudācaratha, mā sapattavatāya; taṃ vo bhavissati dīgharattaṃ hitāya sukhāya. 
Kathañ c', Ānanda, satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya? 
Idh', Ānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa sāvakā na sussūsanti na sotaṃ odahanti aññaṃ cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. 
Evaṃ kho, Ānanda, satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya. 
Kathañ c', Ānanda, satthāraṃ sāvakā mittavatāya samudācaranti no sapattavatāya? 
Idh', Ānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa sāvakā sussūsanti sotaṃ odahanti na aññaṃ cittaṃ upaṭṭhapenti na vokkamma ca satthu sāsanā vattanti. 
Evaṃ kho, Ānanda, satthāraṃ sāvakā mittavatāya samudācaranti no sapattavatāya. 
Tasmā-(118)tiha maṃ, Ānanda, mittavatāya samudācaratha mā sapattavatāya. 
Taṃ vo bhavissati dīgharattaṃ hitāya sukhāya. 
Na vo ahaṃ, Ānanda, tathā parakkamissāmi yathā kumbhakāro āmake āmakamatte; niggayha niggayhāhaṃ, Ānanda, vakkhāmi, pavayha pavayha. 
Yo sāro so ṭhassatīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAHĀSUÑÑATASUTTAṂ DUTIYAṂ. 
123. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi:-- Acchariyaṃ, āvuso, abbhutaṃ, āvuso, Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati: Evaṃ-jaccā te Bhagavanto ahesuṃ iti pi, evaṃnāmā te Bhagavanto ahesuṃ iti pi, evaṃ-gottā te Bhagavanto ahesuṃ iti pi, evaṃ-sīlā . . . evaṃ-dhammā . . . evaṃ-paññā . . . evaṃ-vihārī . . . evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti. 
Evaṃ vutte, āyasmā Ānando te bhikkhū etad avoca:-- Acchariyā c’ eva, āvuso, Tathāgatā acchariyadhammasamannāgatā ca; abbhutā8 c’ eva, āvuso, Tathāgatā abbhutadhammasamannāgatā cāti. 
(119) Ayañ ca h’ idan tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti. 
Atha Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yen’ upaṭṭhānasālā ten’ upasaṃkami upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi:-- Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: 
Acchariyaṃ, āvuso, . . . (etc. as above, down to) . . . evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti. 
Evaṃ vutte, bhante, āyasmā Ānando amhe etad avoca: Acchariyā . . . abbhutadhammasamannāgatā cāti. 
Ayaṃ kho no, bhante, antarākathā vippakatā. 
Atha Bhagavā anuppatto ti. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:-- Tasmātiha taṃ, Ānanda, bhiyyosomattāya paṭibhantu Tathāgatassa acchariyā abbhutadhammā ti. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ, sammukhā paṭiggahītaṃ: Sato sampajāno uppajjamāno, Ānanda, Bodhisatto Tusitaṃ kāyaṃ uppajjīti; yam pi, bhante, sato sampajāno Bodhisatto Tusitaṃ kāyaṃ uppajji, idam ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ; Sato sampajāno, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, sato sampajano Bodhisatto Tusite kāye aṭṭhāsi, idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yāvatāyukaṃ, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, yāvatāyukaṃ Bodhisatto Tusite kāye aṭṭhāsi, idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Sato sampajāno, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkamīti; yam pi, (120) bhante, sato sampajāno Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkami, idam p’ ahaṃ Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sataṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkami, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikkamm’ eva devānaṃ devānubhāvaṃ. 
Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yattha p’ ime candimasuriyā evaṃ-mahiddhikā evaṃ-mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikamm’ eva devānaṃ devānubhāvaṃ; ye pi tattha sattā upapannā, te pi ten’ obhāsena aññamannaṃ sañjānanti: Aññe pi kira bho santi sattā idh’ upapannā. 
Ayañ ca dasasahassīlokadhātu saṃkampati sampakampati sampavedhati, appamāṇo ca uḷāro obhāso loke pātubhavati atikkamm’ eva devānaṃ devānubhāvan ti. 
Yam pi, bhante, . . . idaṃ p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammakhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, cattāro nan devaputtā catuddisārakkhāya upagacchanti: Mā naṃ kho Bodhisattaṃ vā Bodhisattamātaraṃ va manusso vā amanusso vā koci vā viheṭhesīti. 
Yam pi, bhante, . . . idam; p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammakhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, pakatiyā sīlavatī Bodhisattamātā hoti, viratā pāṇātipātā viratā adinnādānā viratā kāmesu micchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā ti. 
Yam pi, bhante, . . . idam; ’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
(121) Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ, anatikkamanīyā ca Bodhisattamātā hoti kenaci purisena rattacittenāti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante,acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, lābhinā Bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ, sa pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivāretīti. 
Yam pi, bhante . . . idam p' ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭigghītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī Bodhisattamātā hoti akilantakāyā, Bodhisattañ ca Bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ abhinindriyaṃ. 
Seyyathāpi, Ānanda, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato; tatr’ assa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā; taṃ enaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: Ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pīta. 
vā lahitaṃ vā odātaṃ vā paṇḍusuttaṃ vā ti;-- evam eva kho, Ānanda, yadā Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī sattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ abhinindriyaṃ. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
(122) Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Sattāhajāte, Ānanda, Bodhisatte Bodhisattamātā kālaṃ karoti, Tusitaṃ kāyaṃ uppajjatīti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yathā kho pan', Ānanda aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti, na h’ evaṃ Bodhisattaṃ Bodhisattamātā vijāyati; das’ eva māsāni Bodhisattaṃ Bodhisattamātā kucchinā pariharitvā vijāyatīti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yathā kho pan', Ānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti, na h’ evaṃ Bodhisattaṃ Bodhisattamātā vijāyati; ṭhitā va Bodhisattaṃ Bodhisattamātā vijāyatīti. 
Yam pi, bhante, . . . idam p' ahaṃ, bhante, acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, devā paṭhamaṃ paṭiggaṇhanti pacchā manussā ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, appatto va Bodhisatto paṭhaviṃ hoti; 
cattāro nan devaputtā paṭiggahetvā mātu purato ṭhapenti: 
Attamanā devī hohi, mahesakkho te putto upapanno ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito (123) kenaci asucinā suddho visado. 
Seyyathāpi, Ānanda, maṇiratanaṃ kāsike vatthe nikkhittaṃ, n’ eva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti;-- taṃ kissa hetu? 
ubhinnaṃ suddhattā; -- evam eva kho, Ānanda, yadā Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti, ekā sītassa ekā uṇhassa, yena Bodhisattassa udakakiccaṃ karonti4 {mātucāti.} Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Sampatijāto, Ānanda, Bodhisatto samehi pādehi paṭiṭṭhahitvā uttarābhimukho sattapadavītihāre gacchati, setamhi chatte anubhiramāne sabbā ca disā viloketi, āsabhiñ ca vācaṃ bhāsati; Aggo 'ham asmi lokassa, seṭṭho 'ham asmi lokassa, jeṭṭho 'ham asmi lokassa, ayam antimā jāti, na 'tthi dāni punabbhavo ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikamm’ eva devānaṃ devānubhāvaṃ; yā pi tā lokantarikā aghā asaṃvutā andhakāra andhakāratimisā, yatthā p’ ime candimasuriyā evaṃ mahiddhikā evaṃ mahānubhāvā ābhāya nānubhonti, tattha (124) pi appamāṇo uḷāro obhāso pātubhavati atikamm’ eva devānaṃ devānubhāvaṃ; ye pi tattha sattā upapannā te pi ten’ obhāsena aññamaññaṃ sañjānanti: Aññe pi kira bho santi sattā idhūpapannā ti. 
Ayam pi ca dasasahassīlokadhātu saṃkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikamm’ eva devānaṃ devānubhāvan ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti. 
Tasmātiha tvaṃ, Ānanda, idam pi Tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehi. 
Idh', Ānanda, Tathāgatassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Idam pi kho tvaṃ, Ānanda, Tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehīti. 
Yam pi, bhante, Bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, -- idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti. 
Idam avoca āyasmā Ānando. 
Samanuñño Satthā ahosi. 
Attamanā te bhikkhū āyasmato Ānandassa bhāsitaṃ abhinandun ti. 
ACCHARIYABBHUTADHAMMASUTTAṂ TATIYAṂ. 
124. Evam me sutaṃ. 
Ekaṃ samayaṃ āyasmā Bakkulo Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Acela-Kassapo āyasmato Bakkulassa purāṇagihīsahāyo (125) yen’ āyasmā Bakkulo ten’ upasaṃkami, upasaṃkamitvā āyasmatā Bakkulena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Acela-Kassapo āyasmantaṃ Bakkulaṃ etad avoca: Kīvacīraṃ pabbajito si, āvuso Bakkulāti? 
Asīti me, āvuso, vassāni pabbājitassāti. 
Imehi pana te, āvuso Bakkula, asītiyā vasehi katikkhattuṃ methuno dhammo paṭisevito ti? 
Na kho maṃ, āvuso Kassapa, evaṃ pucchitabbaṃ: 
Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevito ti? 
Evañ ca kho maṃ, āvuso Kassapa, pucchitabbaṃ: Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā ti? 
Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā ti?1 Asīti me, āvuso Kassapa, vassāni pabbajitassa nābhijānāmi kāmasaññaṃ uppannapubbaṃ. 
(Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti kāmasaññaṃ uppannapubbaṃ, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.2) 
Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṃ vihiṃsāsaññaṃ uppannapubbaṃ. 
(Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti byāpādasaññaṃ vihiṃsāsaññaṃ uppannapubbaṃ, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.) Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi kāmavitakkaṃ uppannapubbaṃ. 
Yam p’ āyasmā . . . dhārema. 
Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi byāpādavitakkaṃ, vihiṃsāvitakkaṃ uppannapubbaṃ, Yam p’ āyasmā . . . dhārema. 
(126) Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gahapaticīvaraṃ sāditā. 
Yam p’ āyasmā . . . dhārema. 
Asīti . . . nābhijānāmi satthena cīvaraṃ chinditā. 
Yam p’ . . . dhārema. 
Asīti . . . nābhijānāmi sūciyā cīvaraṃ sibbitā. 
Yam p’ . . . dhārema. 
Asīti . . . nābhijānāmi rajanāya cīvaraṃ rajitā. 
Yam p’ . . . dhārema. 
Asīti . . . kaṭhine cīvaraṃ sibbitā. 
Yam p’ . . . dhārema. 
Asīti . . . nābhijānāmi sabrahmacārīcīvarakamme byāpāritā4 . . . nimantanaṃ sāditā . . . evarūpaṃ cittaṃ uppannapubbaṃ: Aho vata maṃ koci nimanteyyāti. 
Yam p’ . . . dhārema. 
Asīti . . . antaraghare nisīditā . . . antaraghare bhuñjitā . . . mātugāmassa anubyañjanaso nimittaṃ gahetā . . . mātugāmassa dhammaṃ desitā, antamaso catuppadam pi gāthaṃ . . . bhikkhunūpassayaṃ upasaṃkamitā . . . bhikkhuniyā dhammaṃ desitā --pe-- nābhijānāmi sikkhimānāya dhammaṃ desitā, nābhijānami sāmaṇerāya dhammaṃ desitā. 
Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti sāmaṇerāya dhammaṃ desitā, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema. 
Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi pabbājetā7 -- pe8 -- upasampādetā -- nābhijānāmi nissayaṃ detā; 
nābhijānāmi sāmaṇeraṃ upaṭṭhāpetā . . . jantāghare nahāyitā . . . cuṇṇena nahāyitā . . . sabrahmacārīgattaparikam-(127)me byāpajjitā1 . . . ābādhaṃ uppannapubbaṃ, antamaso gaddūhanamattam pi . . . bhesajjaṃ pariharitā antamaso harītakīkhaṇḍam pi . . . apassenakaṃ apassetā4 . . . seyyaṃ kappetā . . . gāmantasenāsane vassaṃ upagantā. 
Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṃ upagantā, idam pi . . . dhārema. 
Sattāham eva kho ahaṃ, āvuso, sāṇo raṭṭhapiṇḍaṃ bhuñjiṃ, atha aṭṭhamiyaṃ aññā udapādi. 
Yam p’ āyasmā Bakkulo sattāham eva sāṇo raṭṭhapiṇḍaṃ bhuñji atha aṭṭhamiyaṃ aññā udapādi, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema. 
Labheyyāhaṃ, āvuso Bakkula, imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampadan ti. 
Alattha kho AcelaKassapo imasmiṃ dhammavinaye pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass’ atthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; 
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Kassapo arahataṃ ahosi. 
Atha kho āyasmā Bakkulo aparena samayena apāpuraṇaṃ ādāya vihārena vihāraṃ upasaṃkamitvā evam āha: 
Abhikkamath’ āyasmanto, abhikkamath’ āyasmanto; ajja me parinibbānaṃ bhavissatīti. 
Yam p’ āyasmā Bakkulo apāpuraṇaṃ ādāya vihārena vihāraṃ upasaṃkamitvā evam āha: Abhikkamath’ āyasmanto, abhikkamath’ āyasmanto; ajja me parinibbānaṃ bhavissatīti, -- idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema. 
(128) Atha kho āyasmā Bakkulo majjhe bhikkhusaṃghassa nisinnako parinibbāyi. 
Yam p’ āyasmā Bakkulo majjhe bhikkhusaṃghassa nisinnako parinibbāyi, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhāremāti. 
BAKKULASUTTAṂ CATUTTHAṂ. 
125. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena Aciravato samaṇuddeso Araññakuṭikāyaṃ viharati. 
Atha kho Jayaseno rājakumāro jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno, yena Aciravato samaṇuddeso ten' upasaṃkami, upasaṃkamitvā Aciravatena samaṇuddesena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jayaseno rājakumāro Aciravataṃ samaṇuddesaṃ etad avoca:-- Sutam me tam, bho Aggivessana: Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. 
Evam etaṃ, rājakumāra; evam etaṃ, rājakumāra. 
Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. 
Sādhu me bhavaṃ Aggivessano yāthāsutaṃ yathāpariyattaṃ dhammaṃ desetīti. 
Na kho te ahaṃ. 
rājakumāra, sakkomi yathāsutaṃ yathāpariyattaṃ dhammaṃ desetuṃ. 
Ahañ carahi te, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ deseyyaṃ; tvañ ca me bhāsitassa atthaṃ na ājāneyyāsi. 
So mam’ assa kilamatho, sā mam’ assa vihesā ti. 
(129) Desetu maṃ bhavaṃ Aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. 
Appeva nām’ {ahaṃ} bhoto Aggivessanassa bhāsitassa atthaṃ ājāneyyan ti. 
Deseyyaṃ kho te ahaṃ, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ. 
Sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, icc'1 etaṃ kusalaṃ; no ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, yathāsake tiṭṭheyyāsi; na maṃ tattha uttariṃ paṭipuccheyyāsīti. 
Desetu me bhavaṃ Aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. 
Sace ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi, icc’ etaṃ kusalaṃ; no ce ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi, yathāsake tiṭṭhissāmi; nāhaṃ tattha bhavantaṃ Aggivessanaṃ uttariṃ paṭipucchissāmīti. 
Atha kho Aciravato samaṇuddeso Jayasenassa rājakumārassa yathāsutaṃ yathāpariyattaṃ dhammaṃ desesi. 
Evaṃ vutte Jayaseno rājakumāro Aciravataṃ samaṇuddesaṃ etad avoca: Aṭṭhānam etaṃ, bho Aggivessana, anavakāso yaṃ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. 
Atha kho Jayaseno rājakumāro Aciravatassa samaṇuddesassa aṭṭhānañ ca anavakāsañ ca pavedetvā uṭṭhāy’ āsanā pakkāmi. 
Atha kho Aciravato samaṇuddeso, acirapakkante Jayasene rājakumāre, yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Aciravato samaṇuddeso yāvatako ahosi Jayasenena rājakumārena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā Aciravataṃ samaṇuddesaṃ etad avoca:-- Taṃ kut’ ettha, Aggivessana, labbhā? 
Yan taṃ nekkhammena ñātabbaṃ, nekkhammena daṭṭhabbaṃ, nekkhammena pattabbaṃ, nekkhammena sacchikātabbaṃ, taṃ vata Jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapa-(130)riyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi 'ssu, Aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā: dve hatthidammā vā assadammā vā godammā vā adantā avinītā. 
Taṃ kim maññasi, Aggivessana? 
Ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantā dantakāraṇaṃ gaccheyyaṃ, dantā va dantabhūmiṃ sampāpuṇeyyun ti? 
Evam, bhante. 
Ye pan’ ete dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantā va dantakāraṇaṃ gaccheyyaṃ, adantā va dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā ti? 
No h’ etaṃ, bhante. 
Evam eva kho, Aggivessana, yan taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti, n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi, Aggivessana, gāmassa vā nigamassa vā avidūre mahā pabbato; tam enaṃ dve sahāyakā tamhā gāmā vā nighā mā vā nikkhamitvā hatthavilaṅghakena yena so pabbato ten’ upasaṃkameyyuṃ, upasaṃkamitvā eko sahāyako heṭṭhāpabbatapāde tiṭṭheyya eko sahāyako uparipabbataṃ āroheyya; 
tam enaṃ heṭṭhāpabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya: Yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito? 
So evaṃ vadeyya: Passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So evaṃ vadeyya: Aṭṭhānaṃ kho etaṃ, 
(131) samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
Tam enaṃ uparipabbate ṭhito sahāyako heṭṭhāpabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāya gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya: Yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito ti? 
So evaṃ vadeyya: Passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So evaṃ vadeyya: Idān’ eva kho te, samma, bhāsitaṃ mayaṃ evaṃ ājānāma: Aṭṭhānaṃ kho etaṃ, samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ . . . pokkharaṇirāmaṇeyyakan ti. 
Idān' eva ca pana te bhāsitaṃ mayaṃ evaṃ ājānāma: Passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ . . . pokkharaṇirāmaṇeyyakan ti. 
So evaṃ vadeyya: 
Tathā hi panāhaṃ, samma, iminā mahatā pabbatena āvaṭo daṭṭheyyaṃ nāddasan ti. 
Evam eva kho ato mahantatarena kho. 
Aggivessana, avijākhandhena Jayaseno rājakumāro āvaṭo nivuṭo ovuṭo pariyonaddho. 
So vata yan taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n’ etaṃ ṭhānaṃ vijjati. 
Sace kho taṃ, Aggivessana, Jayasenassa rājakumārassa ime dve upamā paṭibhāseyyuṃ, anacchariyaṃ te Jayaseno rājakumāro pasīdeyya pasanno ca te passannākāraṃ kareyyāti. 
Kuto pana maṃ, bhante, Jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā seyyathāpi Bhagavantan ti? 
(132) Seyyathāpi, Aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṃ āmanteti: Tvaṃ, samma nāgavanika, rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhāhīti. 
Evaṃ devāti kho, Aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhati; tam enaṃ rañño nāgo abbhokāsaṃ nīharati; ettāvatā ca kho, Aggivessana, āraññako nāgo abbhokāsaṃ gato hoti; etagedhā hi, Aggivessana, āraññako nāgo yadidaṃ nāgavanaṃ; tam enaṃ nāgavaniko rañño khattiyassa muddhāvasittassa āroceti; Abbhokāsagato kho, deva, āraññako nāgo ti; 
tam enaṃ rājā khattiyo muddhāvasitto hatthidamakaṃ āmanteti: Ehi tvaṃ, samma hatthidamaka, āraññakaṃ nāgaṃ damayāhi āraññakānañ c’ eva sīlānaṃ abhinimmadanāya āraññakānañ c’ eva sarasaṃkappānaṃ abhinimmadanāya āraññakānañ c’ eva darathakilamathapariḷāhānaṃ. 
abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyāti. 
Evaṃ devāti kho, Aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṃ thambaṃ paṭhaviyaṃ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c’ eva sīlānaṃ abhinimmadanāya āraññakānañ c’ eva sarasaṃkappānaṃ abhinimmadanāya āraññakānañ c’ eva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya; tam enaṃ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācarati. 
Yato kho, Aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nela kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā (133) bahujanamanāpā tathārūpāhi vācāhi samudācariyamāno sussusati sotaṃ odahati aññā cittaṃ upaṭṭhapeti, tam enaṃ hatthidamako uttariṃ tiṇaghāsodakaṃ anuppavecchati. 
Yato kho, Aggivessana, āraññako nāgo hatthidamakassa tiṇaghāsodakaṃ paṭigaṇhāti, tattha hatthidamakassa evaṃ hoti: Jīvissati kho dāni rañño nāgo ti; tam enaṃ hatthidamako uttariṃ kāraṇaṃ karoti2: Ādissa bho, nikkhipa bho ti. 
Yato kho, Aggivessana, rañño nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapaṭikaroti, tam enaṃ hatthidamako uttariṃ kāraṇaṃ karoti: Abhikkama bho, paṭikkama bho ti. 
Yato kho, Aggivessana, rañño nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro hoti ovādapaṭikaroti, tam enaṃ hatthidamako uttariṃ kāraṇaṃ karoti: Uṭṭhaha bho, nisīda bho ti. 
Yato kho, Aggivessana, rañño nāgo hatthidamakassa uṭṭhānanisajjāya vacanakaro hoti ovādapaṭikaroti, tam enaṃ hatthidamako uttariṃ ānejjaṃ nāma kāraṇaṃ karoti. 
Mahantassa phalakaṃ soṇḍāya upanibandhati, tomarahattho ca puriso upari gīvāya nisinno hoti, samantato ca tomarahatthā purisā parivāretvā ṭhitā honti, hatthidamako ca dīghatomarayaṭṭhiṃ gahetvā purato ṭhito hoti. 
So ānejjakāraṇaṃ kāriyamāno n’ eva purime pāde copeti na pacchime pāde copeti na purimaṃ kāyaṃ copeti na pacchimaṃ kāyaṃ copeti na sīsaṃ copeti na kaṇṇaṃ copeti na dante copeti na naṅguṭṭhaṃ copeti na soṇḍaṃ copeti. 
So hoti rañño nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ parasattuppahārānaṃ bheripaṇava12 -- saṅkhatinava13 -- ninnādasaddānaṃ sabbavaṅkadosanihitaninnītakasāvo rājāraho rājabhoggo rañño aṅgan t’ eva saṃkhaṃ gacchati. 
(134) Evam eva kho, Aggivessana, idha Tathāgato loke uppajjati arahaṃ sammāsambuddho . . . (&c., as Vol. I.p.179, lines 2-20) . . . agārasmā anagāriyaṃ pabbajati. 
Ettāvatā kho, Aggivessana, ariyasāvako abbhokāsagato hoti. 
Etagedhā hi, Aggivessana, devamanussā yadidaṃ pañca kāmaguṇā. 
Tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhāhi sikkhāpadesūti. 
Yato kho, Aggivessana, ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi. 
Cakkhunā rūpa, disvāna mā nimittaggāhī mā 'nubyañjanaggāhī, yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaṃ, tassa saṃvarāya paṭipajja rakkha cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajja. 
Sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaṃ tassa saṃvarāya paṭipajja rakkha manindriyaṃ manindriye saṃvaraṃ āpajjāti. 
Yato kho. 
Aggivessana, ariyasāvako indriyesu guttadvāro hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, bhojane mattaññū hohi paṭisaṅkhā yoniso āhāraṃ āhāreyyāsi n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya,. 
vihiṃsūparatiyā brahmacariyānuggahāya: Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na-v-uppādessāmi, yatrā ca me bhavissati anavajjatā ca phāsuvihāro cati. 
Yato (135) kho, Aggivessana, ariyasāvako bhojane mattaññū hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, jāgariyaṃ anuyutto viharāhi, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehīti. 
Yato kho, Aggivessana, ariyasāvako jāgariyaṃ anuyutto hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṃghāṭipattacīvaradhārane sampajānakārī asite pīte khāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hohīti. 
Yato kho, Aggivessana, ariyasāvako satisampajaññena samannāgato hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu vivittaṃ senāsanaṃ bhaja araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjan ti. 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamulaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ; so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ abhujitvā ujaṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā; so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittam parisodheti byāpādapadosam pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti, vici-(136)kiccham pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu --pe--; citte dhammesu dhammānupassī viharati ātāpi sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Seyyathāpi, Aggivessana, hatthidamako mahantaṃ thambhaṃ paṭhaviyaṃ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c’ eva sīlānaṃ abhinimmadanāya āraññakānañ c’ eva saṃkappānaṃ abhinimmadanāya āraññakānañ c’ eva darathakilamathapariḷāhāmaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya, -- evam eva kho, Aggivessana, ariyasāvakassa ime cattāro satipaṭṭhāna cetaso upanibandhanā honti gehasittānañ c’ eva sīlānaṃ abhinimmadanāya gehasitānañ c’ eva saṃkappānaṃ abhinimmadanāya gehasitānañ c’ eva darathakilamathapariḷāhānaṃ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. 
Tam enaṃ Tathāgato uttarim vineti: Ehi tvaṃ, bhikkhu, kāye kāyānupassī viharāhi mā cā kāyūpasaṃhitaṃ vitakkam vitakkesi, vedanāsu vedaṇānupassī viharāhi mā ca vedanūpasaṃhitaṃ vitakkaṃ vitakkesi, citte cittānupassī viharāhi mā ca cittūpasaṃhitaṃ vitakkaṃ vitakkesi, dhammesu dhammānupassī viharāhi mā ca dhammūpasaṃhitaṃ vitakkam vitakkesīti. 
So vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ, tatiyajjhānaṃ upasampajja viharati. 
So evaṃ samāhite citte . . . (&c. as Vol. I. p.347,1.24 to p.348, l.34.) . . . nāparaṃ itthattāyāti pajānāti. 
So bhikkhu khamo sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ upapannānaṃ sārīrikā-(137)naṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānam kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti sabbarāgadosamohanihitaninnītakasāvo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. 
Mahallako ce pi, Aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, Adantamaraṇaṃ mahallako rañño nāgo kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, Adantamaraṇaṃ daharo rañño nāgo kālakato tveva saṅkhaṃ gacchati. 
-- Evam eva kho, Aggivessana, thero ce pi bhikkhu akhīṇāsavo kālaṃ karoti, Adantamaraṇaṃ thero bhikkhu kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu akhīṇāsavo kālaṃ karoti, Adantamaraṇaṃ navo bhikkhu kālakato tveva saṅkhaṃ gacchati. 
Mahallako ce pi, Aggivessana, rañño nāgo sudanto suvinīto kālaṃ karoti, Dantamaraṇaṃ mahallako rañño nāgo kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivesanna, rañño nāgo sudanto suvinīto kālaṃ karoti, Dantamaraṇaṃ daharo rañño nāgo kālakato tveva saṅkhaṃ gacchati. 
-- Evam eva kho, Aggivessana, thero ce pi bhikkhu khīṇāsavo kālaṃ karoti, Dantamaraṇaṃ thero bhikkhu kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu khīṇāsavo kālaṃ karoti, Dantamaraṇaṃ navo bhikkhu kālakato tveva saṅkhaṃ gacchatīti. 
Idam avoca Bhagavā. 
Attamano Aciravato samaṇuddeso Bhagavato bhāsitaṃ abhinandīti. 
DANTABHŪMISUTTAṂ PAÑCAMAṂ. 
(138) 126. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho āyasmā Bhūmijo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Jayasenassa rājakumārassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Jayaseno rājakumāro yen’ āyasmā Bhūmijo ten’ upasaṃkami, upasaṃkamitvā āyasmatā Bhūmijena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jayaseno rājakumāro āyasmantaṃ Bhūmijaṃ etad avoca:-- Santi, bho Bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Āsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāyāti. 
Idha bhoto Bhūmijassa satthā kiṃvādī kimakkhāyī ti? 
Na kho me taṃ, rājakumāra, Bhagavato sammukhā sutaṃ sammukhā paṭiggahītaṃ. 
Ṭhānañ ca kho etaṃ vijjati yaṃ Bhagavā evaṃ vyākareyya:-- Āsañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya; anasañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya. 
Āsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa (139) adhigamāya; anāsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa adhigamāyāti. 
Na kho me taṃ, rājakumāra, Bhagavato sammukhā sutaṃ sammukhā paṭigghītaṃ, ṭhānañ ca kho etaṃ vijjati yaṃ Bhagavā evaṃ vyākareyyāti. 
Sace kho bhoto Bhūmijassa satthā evaṃvādī evamakkhāyī, addhā bhoto Bhūmijassa satthā sabbesaṃ yeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti. 
Atha kho Jayaseno rājakumāro āyasmantaṃ Bhūmijaṃ saken’ eva thālipākena parivisi. 
Atha kho āyasmā Bhūmijo pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Bhūmijo Bhagavantaṃ etad avoca:-- Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Jayasenassa rājakumārassa nivesanaṃ ten’ upasaṃkamiṃ upasaṃkamitvā paññatte āsane nisīdiṃ. 
Atha kho, bhante, Jayaseno rājakumāro yenāhaṃ ten' upasaṃkami upasaṃkamitvā mama saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho, bhante, Jayaseno rājakumāro maṃ etad avoca: Santi, bho Bhūmija, eke . . . satthā kiṃvādī kimakkhāyī ti? 
Evaṃ vutte ahaṃ, bhante, Jayasenaṃ rājakumāraṃ etad avoca: Na kho me taṃ, rājakumāra, Bhagavato sammukhā . . . maññe āhacca tiṭṭhatīti. 
Kacci, bhante, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c’ eva Bhagavato homi, na ca Bhagavantam abhūtena abbhācikkhāmi dhammassa cānudhammaṃ vyākaromi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti? 
(140) Taggha tvaṃ, Bhūmija, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c’ eva Bhagavato hosi na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ vyākarosi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. 
Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā micchāditthino micchāsaṃkappā micchāvācā micchākammantā micchā-ājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsavañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; 
āsañ ca anāsañ ce pi . . . adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi . . . adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya; āsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; anāsañ ce karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; 
n’ ev’ āsaṃ nānāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā Bhūmija, telassa, adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā va micchādiṭṭhī micchāsaṃkappā . . . micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti. 
abhabbā phalassa adhigamāya; 
anāsañ ce pi . . . adhigamāya; āsañ ca anāsañ ce pi . . . adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi . . . adhigamāya. 
(141) Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñjeyya; āsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya; anāsañ ce pi karitvā --pe-- n’ ev’ āsaṃ nānāsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, khīrassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-- micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso nonitatthiko nonītagavesī nonītapariyesanañ caramāno udakaṃ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā udakaṃ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā udakaṃ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, nonītassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-- micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; 
n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarā-(142)raṇiṃ ādāya abhimattheyya, āsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimattheyya, abhabbo aggissa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimattheyya, abhabbo aggissa adhigamāya. 
Taṃ kissa hetu? 
Ayoni hi esā, Bhūmija, aggissa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-- micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsañ ca nānāsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhī sammāsaṃkappā sammāvācā sammākammantā sammā-ājīvā sammāvāyāmā sammāsatī sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; n’ ev' āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, āsañ ce pi karitvā tilapiṭṭhiṃ ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyyā, bhabbo telassa adhigamāya; anāsañ ce pi karitvā; 
āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi . . . telassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, telassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī --pe-- sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, 
(143) bhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviṃ taruṇavacchaṃ thanato āviñjeyya, āsañ ce karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya, bhabbo khīrassa adhigamāya; anāsañ ce pi karitvā; 
āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā . . . khīrassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esa, Bhūmija, khīrassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -- pe -- sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā; 
āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esa, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso nonītatthiko nonītagavesī nonītapariyesanañ caramāno dadhiṃ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, nonītassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -- pe -- sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimattheyya, bhabbo aggissa adhigamāya; anāsañ ce pi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ (144) uttarāraṇiṃ ādāya abhimattheyya, bhabbo aggissa adhigamāya; āsañ ca anāsañ ce pi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimattheyya, bhabbo aggissa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimatthāyya, bhabbo aggissa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, aggissa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī . . . sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya, n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Sace kho, Bhūmija, Jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuṃ. 
anacchariyaṃ te Jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyāti. 
Kuto pana maṃ, bhante, Jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti anacchariyā pubbe assutapubbā, seyyathāpi Bhagavantan ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Bhūmijo Bhagavato bhāsitaṃ abhinandīti. 
BHŪMIJASUTTAṂ CHAṬṬHAṂ. 
127. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Pañcakaṅgo thapati aññataraṃ purisaṃ āmantesi: Ehi tvaṃ, ambho purisa, yen’ āyasmā Anuruddho ten’ upasaṃkama, upasaṃkamitvā mama vacanena āyasmato Anu-(145)ruddhassa pāde sirasā vandāhi evañ ca vadehi:-- Pañcakaṅgo, bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; 
yena ca kira, bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. 
Evaṃ bhante ti kho so puriso Pañcakaṅgassa thapatissa paṭissutvā yen’ āyasmā Anuruddho ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Anuruddhaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso āyasmantaṃ Anuruddhaṃ etad avoca: 
Pañcakaṅgo thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; yena ca kira, bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. 
Adhivāsesi kho āyasmā Anuruddho tuṇhībhāvena. 
Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Pañcakaṅgassa thapatissa nivesanaṃ ten' upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho Pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ etad avoca:-- Idha, bhante, therā bhikkhū upasaṃkamitvā evam āhaṃsu: 
Appamāṇaṃ, gahapati, cetovimuttiṃ bhāvehīti; ekacce therā evam āhaṃsu: Mahaggataṃ, gahapati, cetovimuttiṃ bhāvehīti. 
Yā cāyam, bhante, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, -- ime dhammā nānaṭṭhā5 c’ eva (146) nānābyañjanā ca? 
udāhu ekaṭṭhā, byañjanam eva nānan ti? 
Tena hi, gahapati, taṃ yev’ ettha paṭibhātu, apaṇṇakan te ito bhavissatīti. 
Mayhaṃ kho, bhante, evaṃ hoti: Yā cāyaṃ appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā ekaṭṭhā byañjanam eva nānan ti. 
Yā cāyaṃ, gahapati, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca. 
Tad aminā p’ etaṃ, gahapati, pariyāyena veditabbaṃ, yathā ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca. 
Katamā ca, gahapati, appamāṇā cetovimutti? 
Idha, gahapati, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ iti uddhamadhotiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati; karuṇāsahagatena cetasā; muditāsahagatena cetasā; upekhāsahagatena cetasā ekaṃ disaṃ pharitvā . . . viharati. 
-- Ayaṃ vuccati, gahapati, appamāṇā cetovimutti. 
Katamā, gahapati, mahaggatā cetovimutti? 
Idha, gahapati, bhikkhu yāvatā ekaṃ rukkhamūlaṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayaṃ vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, (147) gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayaṃ vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Iminā kho etaṃ, gahapati, pariyāyena veditabbaṃ yathā ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca. 
Catasso kho imā, gahapati, bhavūppattiyo. 
Katamā catasso? 
Idha, gahapati, ekacco parittābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parittabhānaṃ devānaṃ sahavyataṃ uppajjati. 
Idha, gahapati, ekacco appamāṇā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Appamāṇābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Idha, gahapati, ekacco saṃkiliṭṭhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Saṃkiliṭṭhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Idha, gahapati, ekacco parisuddhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parisuddhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Imā kho, gahapati, catasso bhavūppattiyo. 
Hoti kho so, gahapati, samayo yā tā devatā ekajjhaṃ sannipatanti, tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati no ca ābhānānattaṃ. 
Seyyathāpi, gahapati, puriso sambahulāni telappadīpāni ekaṃ gharaṃ paveseyya, tesaṃ gharaṃ pavesesitānaṃ accinānattaṃ hi kho paññāyetha, no ca ābhānānattaṃ;-- evam eva kho, gahapati, hoti so samayo yā tā devatā ekajjhaṃ sanni-(148)patanti, tāsam ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati, no ca ābhānānattaṃ. 
Hoti kho so, gahapati, samayo yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattaṃ c’ eva paññāyati ābhānānattañ ca. 
Seyyathāpi, gahapati, puriso tāni sambahulāni telappadīpāni tamhā gharā nīhareyya, tesaṃ tato nīharantānaṃ accinānattañ c’ eva paññāyetha ābhānānattañ ca;-- evam eva kho, gahapati, hoti so samayo yā tā devatā tato vipakkamanti tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattañ c’ eva paññāyati ābhānānattañ ca. 
Na kho, gahapati, tāsaṃ devatānaṃ evaṃ hoti: Idaṃ amhākaṃ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth’ eva tā devatā abhinivisanti, tattha tatth’ eva tā devatā abhiramanti. 
Seyyathāpi, gahapati, makkhikānaṃ kājena vā piṭakena vā harīyamānānaṃ na evaṃ hoti: Idaṃ amhākaṃ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth’ eva tā makkhikā abhinivisanti tattha tatth’ eva tā makkhikā abhiramanti;-- evam eva kho, gahapati, tāsaṃ devatānaṃ na evaṃ hoti: Idaṃ amhākaṃ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth’ eva tā devatā abhinivisanti tattha tatth’ eva tā devatā abhiramantīti. 
Evaṃ vutte āyasmā Abhiyo Kaccāno āyasmantānaṃ Anuruddhaṃ etad avoca: Sādhu, bhante Anuruddha; atthi ca me ettha uttariṃ paṭipucchitabbaṃ. 
Yā tā, bhante, devatā ābhā, sabbā tā parittābhā? 
udāhu sant’ ettha ekaccā devatā appamāṇābhā ti? 
Tadaṅgena kho, āvuso Kaccāna, sant'8 ettha ekaccā devatā parittābhā, santi pan’ etth’ ekaccā devatā appamāṇābhā ti. 
Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' (149) etth’ ekaccā devatā parittābhā santi pan’ etth’ ekaccā devatā appamāṇābhā ti? 
Tena, āvuso Kaccāna, taṃ yev’ ettha paṭipucchissāmi. 
Yathā te khameyya, tathā naṃ vyākareyyāsi. 
Taṃ kim maññasī, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā ekam rukkhamūlaṃ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, {bhikkhu} yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyam bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, {bhikkhu} yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā (150) adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati, 
-- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ bhikkhu, bhante, yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Ayaṃ kho, āvuso Kaccāna, hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' etth’ ekaccā devatā parittābhā santi pan’ etth’ ekaccā devatā appamāṇābhā ti. 
Sādhu, bhante Anuruddha; atthi ca me ettha uttariṃ paṭipucchitabbaṃ. 
Yāvatā, bhante, devatā ābhā, sabbā tā saṃkiliṭṭhābhā? 
udāhu sant’ etth’ ekaccā devatā parisuddhābhā ti? 
(151) Tadaṅgena kho, āvuso Kaccāna, sant’ etth’ ekaccā devatā saṃkiliṭṭhābhā, santi pan’ etth’ ekaccā devatā parisuddhābhā ti. 
Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' etth’ ekaccā devatā saṃkiliṭṭhābhā, santi pan’ etth’ ekaccā devatā parisuddhābhā ti? 
Tena, āvuso Kaccāna, upaman te karissāmi. 
Upamāya p’ idh’ ekacco viññū puriso bhāsitassa atthaṃ ājānāti. 
Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi aparisuddham vaṭṭi pi aparisuddhā; so telassa pi aparisuddhattā vaṭṭiyā pi aparisuddhattā andhandhaṃ viya jhāyati, 
-- evam eva kho, āvuso Kaccāna, idh’ ekacco bhikkhu saṃkiliṭṭhābham pharitvā adhimuccitvā viharati; tassa kāyaduṭṭhullam pi na suppaṭippasaddhaṃ hoti, thīnamiddham pi na susamūhataṃ hoti, uddhaccakukkuccam pi na suppaṭivinītaṃ hoti; so kāyaduṭṭhullassa pi na suppaṭippassaddhattā thīnamiddhassa pi na susamūhatattā uddhaccakukkuccassa pi na suppaṭivinītattā andhandhaṃ viya jhāyati. 
So kāyassa bhedā param maraṇā Saṃkiliṭṭhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi parisuddhaṃ vaṭṭi pi parisuddhā, so telassa pi parisuddhattā vaṭṭiyā pi parisuddhattā na andhandhaṃ viya jhāyati, -- evam eva kho, āvuso Kaccāna, idh’ ekacco bhikkhu parisuddhābhāni pharitvā adhimuccitvā viharati, tassa kāyaduṭṭhullam pi suppaṭippassaddhaṃ hoti, thīnamiddham pi susamūhataṃ hoti, uddhaccakukkuccam pi suppaṭivinītaṃ hoti; so kāyaduṭṭhullassa pi suppaṭippassaddhattā thīnamiddhassa pi susamūhatattā uddhaccakukkuccassa pi suppaṭivinītattā na andhandhaṃ viya jhāyati. 
So kāyassa bhedā param maraṇā parisuddhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
(152) Ayaṃ kho, āvuso Kaccāna, hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' etth’ ekaccā devatā saṃkiliṭṭhābhā, santi pan’ etth’ ekaccā devatā parisuddhābhā ti. 
Evaṃ vutte āyasmā Abhiyo Kaccāno āyasmantaṃ Anuruddhaṃ etad avoca:-- Sādhu, bhante Anuruddha; 
na, bhante, āyasmā Anuruddho evam āha: Evam me sutan ti vā, evaṃ arahati bhavitun ti vā; atha ca pana, bhante, āyasmā Anuruddho: Evam pi tā devatā iti pi devatā tveva bhāsati. 
Tassa mayhaṃ, bhante, evaṃ hoti: Addhā āyasmatā Anuruddhena tāhi devatāhi saddhiṃ sannivutthapubban c’ eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti. 
Addhā kho te ayaṃ, āvuso Kaccāna, āsajja upanīyavācā bhāsitā; api ca te ahaṃ vyākarissāmi. 
Dīgharattaṃ vo me, āvuso Kaccāna, tāhi devatāhi saddhiṃ sannivutthapubbañ c’ eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti. 
Evaṃ vutte āyasmā Abhiyo Kaccāno Pañcakaṅgaṃ thapatiṃ etad avoca: Lābhā te, gahapati, suladdhan te, gahapati, yaṃ tvañ c’ eva taṃ kaṅkhādhammaṃ pahāsi yam p’ imaṃ dhammapariyāyaṃ alatthamhā savanāyāti. 
ANURUDDHASUTTAṂ SATTAMAṂ. 
12. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Tena kho pana samayena Kosambiyaṃ Bhikkhū bhaṇḍanajātā kalahajātā vivādāpanā aññamaññaṃ mukhasattīhi vitudantā viharanti. 
Atha kho aññataro bhikkhu yena Bhagavā ten’ upasaṃkami upasaṃ-(153)kamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so bhikkhu Bhagavantaṃ etad avoca: Idha, bhante, Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpānnā aññamaññaṃ mukhasattīhi vitudantā viharanti. 
Sādhu, bhante, Bhagavā yena te bhikkhū ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Bhagavā yena te bhikkhū ten’ upasaṃkami upasaṃkamitvā te bhikkhū etad avoca: Alaṃ, bhikkhave; mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. 
Dutiyam pi kho Bhagavā te bhikkhū etad avoca: Alaṃ, bhikkhave; mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti. 
Dutiyam pi kho so bhikkhu Bhagavantaṃ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. 
Tatiyam pi kho Bhagavā te bhikkhū etad avoca: Alaṃ, bhikkhave; mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti. 
Tatiyam pi kho so bhikkhu Bhagavantaṃ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kosambiṃ piṇḍāya pāvisi, Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya ṭhitako va imā gāthā abhāsi:-- (154) Puthusaddo samajano na bālo koci maññatha, Saṃghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaruṃ Parimuṭṭhā paṇḍitā bhāsā vācā gocarabhāṇino Yāv’ icchanti mukhāyāmaṃ yena nītā na taṃ vidū. 
Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, -- Ye taṃ upanayhanti veraṃ tesaṃ na sammati. 
Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, -- Ye taṃ na upanayhanti veraṃ tesūpasammati. 
Na hi verana verāni sammantīdha kudācanaṃ, Averena ca sammanti; -- esa dhammo sanantano. 
Pare ca na vijānanti Mayam ettha yamāmase; Ye ca tattha vijānanti tato sammanti medhagā. 
Aṭṭhicchidā pāṇaharā gavāssadhanahārino Ratthaṃ vilumpamānānaṃ tesam pi hoti saṃgati; 
Kasmā tumhāka no siyā? 
Sace labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ, Abhibhuyya sabbāni parissayāni careyya ten’ attamano satīmā. 
No ce labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ, Rājā va raṭṭhaṃ vijitam pahāya eko care mātaṅg’ araññe va nāgo. 
Ekassa caritaṃ seyyo, na 'tthi bāle sahāyatā; 
Eko care na ca pāpāni kayirā appossukko mātaṅg’ araññe va nāgo ti. 
Atha kho Bhagavā ṭhitako va imā gāthā bhāsitvā yena Bālakaloṇakāragāmo ten’ upasaṃkami. 
Tena kho pana (155) samayena āyasmā Bhagu Bālakaloṇakāragāme viharati, Addasā kho āyasmā Bhagu Bhagavantaṃ dūrato va āgacchantaṃ, disvāna āsanaṃ paññāpesi udakañ ca pādānaṃ. 
Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. 
Āyasmā pi kho Bhagu Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaguṃ Bhagavā etad avoca: Kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamasīti? 
-- Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, na cāhaṃ bhante, piṇḍakena kilamāmīti. 
-- Atha kho Bhagavā āyasamantaṃ Bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy’ āsanā yena Pācīnavaṃsadāyo ten’ upasaṃkami. 
Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kiṃbilo Pācīnavaṃsadāye viharanti. 
Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad avoca: Mā, samaṇa, etaṃ dāyaṃ pāvisi; sant' ettha tayo kulaputtā attakāmarūpā viharanti; mā tesaṃ aphāsum akāsīti. 
Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etad avoca: Mā, āvuso dāyapāla, Bhagavantaṃ vāresi; satthā no Bhagavā anuppatto ti. 
Atha kho āyasmā Anuruddho yen’ āyasmā ca Nandiyo āyasmā ca Kimbilo ten' upasaṃkami, upasaṃkamitvā āyasmantañ ca Nandiyaṃ āyasmantañ ca Kimbilaṃ etad avoca: Abhikkamath' āyasmanto, abhikkhamath’ āyasmanto; satthā no Bhagavā anuppatto ti. 
Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ paccuggantvā eko Bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññāpesi, eko pādodakaṃ upaṭṭhapesi. 
Nisīdi Bhagavā paññatte āsana; nisajja pāde pakkhālesi. 
Te pi kho āyasmanto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Anuruddhaṃ Bhagavā etad avoca: Kacci vo, Anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathāti? 
(156) Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, na ca mayaṃ, bhante, piṇḍakena kilamāmāti. 
Kacci pana vo, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti? 
Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
Yathākathaṃ pana tumhe, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti? 
Idha mayhaṃ, bhante, evaṃ hoti: Lābhā vata me suladdhaṃ vata me yo 'haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. 
Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ vacīkammaṃ, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca. 
Tassa mayhaṃ, bhante, evaṃ hoti: Yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan ti. 
So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. 
Nānā hi kho no, bhante, kāyā, ekañ ca pana maññe cittan ti. 
Āyasmā pi kho Nandiyo, āyasmā pi Kimbilo Bhagavantaṃ etad avocuṃ: Mayham pi kho, bhante, evam hoti: 
Lābhā vata me suladdhaṃ vata me yo 'haṃ . . . &c. as above . . . ekañ ca pana maññe cittan ti. 
Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
Sādhu sādhu, Anuruddhā. 
Kacci pana vo, Anuruddhā, appamattā ātāpino pahitattā viharathāti? 
(157) Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmāti. 
Yathākatham pana tumhe, Anuruddhā, appamattā ātāpino pahitattā viharathāti? 
Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti, avakkārapātiṃ [upaṭṭhapeti. 
Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti; so āsanāni paṭisāmeti, pāṇīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ] 1 dhovitvā paṭisāmeti bhattaggaṃ sammajjati. 
Yo passati pānīyaghataṃ vā paribhojanīyaghataṃ vā rittaṃ tucchaṃ, so upaṭṭhapeti; 
sac’ assa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapema. 
Na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. 
Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiyaṃ dhammiyā kathāya sannisīdāma. 
-- Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmāti. 
Sādhu sādhu, Anuruddhā. 
Atthi pana vo, Anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti? 
Idha mayaṃ, bhante, appamattā ātāpino pahitattā viharantā obhāsañ c’ eva sañjānāma dassanañ ca rūpānaṃ. 
So kho pana no obhāso na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ; tañ ca nimittaṃ na paṭivijjhāmāti. 
Taṃ kho pana vo, Anuruddhā, nimittaṃ paṭivijjhitabbaṃ. 
Aham pi sudaṃ, Anuruddhā, pubbe va sambodhā anabhisambuddho Bodhisatto va samāno obhāsañ c’ eva sañjānāmi dassanañ ca rūpānaṃ. 
So kho pana me obhāso (158) na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Vicikicchā kho me udapādi, vicikicchādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ; 
so 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatīti. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c’ eva sañjānāmi dassanañ ca rūpānaṃ. 
So kho pana me obhāso na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Amanasikāro kho me udapādi, amanasikārādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro ti. 
So kho ahaṃ, Anuruddhā, 
--pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Thīnamiddhaṃ kho me udapādi, thīnamiddhādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. 
So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhan ti. 
So kho ahaṃ, Anuruddhā, --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Chambhitattaṃ kho me udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. 
(Seyyathāpi, Anuruddhā, puriso addhānamaggapaṭipanno, tassa ubhatopasse vadhakā uppateyyuṃ, tassa ubhatonidānaṃ chambhitattaṃ uppajjeyya, -- evam eva kho me, Anuruddhā, chambhitattaṃ udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ.) So 'haṃ tathā karis-(159)sāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattan ti. 
So kho ahaṃ, Anuruddhā, --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: 
Ubbillaṃ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. (Seyyathāpi, Anuruddhā, puriso ekaṃ nidhimukhaṃ gavesanto sakideva pañca nidhimukhāni adhigaccheyya, tassa tatonidānaṃ ubbillaṃ uppajjeyya, -- evam eva kho, Anuruddhā, ubbillaṃ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ.) So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillan ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Duṭṭhullaṃ kho me udapādi, duṭṭhullādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rupānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullan ti. 
So kho ahaṃ, Anuruddhā -- pe -- tassa mayhaṃ, Anuruddhā, etad ahosi: Accāraddhaviriyaṃ kho me udapādi, accāraddhaviriyādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. (Seyyathāpi, Anuruddhā, puriso ubhohi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya, so tatth' eva matameyya,3 -- evam eva kho, Anuruddhā, accāraddhaviriyaṃ udapādi accāraddhaviriyādhikaraṇañ ca . . . dassanañ ca rūpānaṃ.) So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullaṃ na accāraddhaviriyan ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Atilīnaviriyaṃ kho me (160) udapādi atilīnaviriyādhikaraṇañ ca . . . dassanañ ca rūpānaṃ. (Seyyathāpi, Anuruddhā, puriso vaṭṭakaṃ sithilaṃ gaṇheyya, so tassa hatthato uppateyya, -- evam eva kho me, Anuruddhā, atilīnaviriyaṃ udapādi . . . dassanañ ca rūpānaṃ.) So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro . . . na accāraddhaviriyaṃ na atilīnaviriyan ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Abhijappā kho me udapādi abhijappādhikaraṇañ ca pana . . . dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati . . . na atilīvaviriyaṃ na abhijappā ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Nānattasaññā kho me udapādi . . . dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati . . . na abhijappā na nānattasaññā ti. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c’ eva sañjānāmi dassanañ ca rūpānaṃ. 
So kho pana me obhāso na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: 
Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rupānan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Atinijjhāyitattaṃ kho me rūpānaṃ udapādi . . . dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati . . . na nānattasaññā na atinijjhāyitattaṃ rūpānan ti. 
So kho ahaṃ, Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ; Amanasikāro cittassa upakkileso ti iti viditvā amanasikāraṃ cittassa upakkilesaṃ pajahiṃ; Thīnamiddhaṃ cittassa upakkileso ti . . . pajahiṃ; 
Chambhitattaṃ . . . pajahiṃ; Ubbillaṃ . . . pajahiṃ; 
Duṭṭhullaṃ . . . pajahiṃ; Accāraddhaviriyaṃ . . . pajahiṃ; Atilīnaviriyaṃ . . . pajahiṃ; Abhijappā . . . pajahiṃ; 
Nānattasaññā . . . pajahiṃ; Atinijjhāyitattaṃ rūpānaṃ (161) cittassa upakkileso ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahiṃ. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi; 
rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haṃ obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi, rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Yasmiṃ kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasikaromi, obhāsaṃ hi kho tamhi samaye sañjānāmi na ca rūpāni passāmi. 
Yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasikaritvā rūpanimittaṃ manasikaromi, rūpāni hi kho tamhi samaye passāmi na ca obhāsaṃ sañjānāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto parittañ c’ eva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi, appamāṇañ ca obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haṃ parittañ c’ eva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi appamāṇañ c’ eva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Yasmiṃ kho samaye paritto samādhi hoti, parittam me tamhi samaye cakkhu hoti; so 'haṃ parittena cakkhunā parittañ c’ eva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi. 
Yasmiṃ pana samaye apparitto me samādhi hoti, appamāṇaṃ me tamhi samaye cakkhu hoti; 
so 'ham appamāṇena cakkhunā appamāṇañ c’ eva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti. 
Yato kho (162) me, Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi; 
Amanasikāro cittassa upakkileso ti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi; Thīnamiddhaṃ . . . pahīno ahosi; Chambhitattaṃ . . . pahīno ahosi; Ubbillaṃ . . . pahīno ahosi; Duṭṭhullaṃ . . . pahīno ahosi; Accāraddhaviriyaṃ . . . pahīno ahosi; Atilīnaviriyaṃ . . . pahīno ahosi; Abhijappā . . . pahīno ahosi; Nānattasaññā . . . pahīno ahosi; Atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso pahīno ahosi. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ye kho me cittassa upakkilesā, te me pahīnā. 
Handa dānāhaṃ tividhena samādhiṃ bhāvemīti. 
So kho ahaṃ, Anuruddhā, savitakkam pi savicāraṃ samādhiṃ bhāvesiṃ, avitakkam pi vicāramattaṃ samādhiṃ bhāvesiṃ, avitakkam pi avicāraṃ samādhim bhāvesiṃ, sappītikam pi samādhiṃ bhāvesiṃ, nippītikam pi samādhiṃ bhāvesiṃ, sātasahagatam pi samādhiṃ bhāvesiṃ, upekhāsahagatam pi samādhiṃ bhāvesiṃ. 
Yato kho me, Anuruddhā, savitakko savicāro samādhi bhāvito ahosi, avitakko vicāramatto samādhi bhāvito ahosi, avitakko avicāro samādhi bhāvito ahosi, sappītiko pi samādhi bhāvito ahosi, nippītiko pi samādhi bhāvito ahosi, upekhāsahagato samādhi bhāvito ahosi, ñāṇañ ca pana me dassanaṃ udapādi: Akuppā me vimutti, ayam antimā jāti, na 'tthi dāni punabbhavo ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Anuruddho Bhagavato bhāsitaṃ abhinandīti. 
UPAKKILESASUTTAṂ AṬṬHAMAṂ. 
(163) 129. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Tīṇ’ imāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālapadānāni. 
Katamāni tīṇi? 
Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī. 
No ce taṃ, bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī dukkatakammakārī, kena naṃ paṇḍitā jāneyyum: Bālo ayaṃ bhavaṃ asappuriso ti? 
Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī, tasmā naṃ paṇḍitā jānanti: Bālo ayaṃ bhavaṃ asappuriso ti. 
Sa kho so, bhikkhave, bālo tividhaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Sace, bhikkhave, bālo sabhāyaṃ vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti, sace, bhikkhave, balo pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti, tatra, bhikkhave, bālassa evaṃ hoti: Yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti, saṃvijjante te ca dhammā mayi ahañ ca tesu dhammesu sandissāmīti. 
-- Idaṃ, bhikkhave, bālo paṭhamaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente kasāhi pi (164) tāḷente, vettehi pi tāḷente, addhadaṇḍakehi pi tāḷente, hattham pi chindante, pādam pi chindante, hatthapādam pi chindante, kaṇṇam pi chindante, nāsam pi chindante, kaṇṇanāsam pi chindante, bilaṅgathālikam pi karonte, saṅkhamuṇḍikam pi karonte, Rāhumukham pi karonte, jotimālikam pi karonte, hatthapajjotikam pi karonte, erakavattikam pi karonte, cīrakavāsikam pi karonte, eṇeyyakam pi karonte, baḷisamaṃsikam pi karonte, kahāpaṇakam pi karonte, khārāpatacchikam pi karonte, palighaparivattikam pi karonte, palālapiṭhakam pi karonte, tattena pi telena osiñcante, sunakhehi khādāpente, jīvantam pi sūle uttāsente, asinā pi sīsaṃ chindante. 
Tatra, bhikkhave, bālassa evaṃ hoti: Yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti kasāhi pi tāḷenti, vettehi pi tāḷenti addhadaṇḍakehi pi tāḷenti, hattham pi chindanti, pādam pi chindanti, hatthapādam pi . . . asinā pi sīsaṃ chindanti, -- vijjante te ca dhammā mayi, ahañ ca tesu dhammesu sandissāmi. 
Mañ ce pi rājāno jāneyyuṃ, mam pi rājāno gahetvā vividhā kammakāraṇā kāreyyuṃ, kasāhi pi tāḷeyyuṃ, vettehi pi tāḷeyyuṃ,2 . . . asinā pi chindeyyun ti. 
-- Idam pi, bhikkhave, bālo dutiyaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, balām pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe pāpakāni kammāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. 
Seyyathāpi, bhikkhave, mahantānaṃ pabbatakūṭānaṃ chāyā sāyaṇhasamayaṃ paṭhaviyā olambanti ajjholambanti abhippalambanti, -- evam eva kho, bhikkhave, bālaṃ pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe pāpa-(165)kāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. 
Tatra, bhikkhave, bālassa evaṃ hoti: Akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ; 
yāvatā hoti akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati, taṃ gatiṃ pecca gacchāmīti. 
So socati kilamati paridevati, urattāḷiṃ kandati sammohaṃ āpajjati. 
-- Idaṃ kho, bhikkhave, bālo tatiyaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Sa kho so bhikkhu bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: {Ekantaṃ} aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan ti nirayam eva etaṃ sammā vadamāno vadeyya: {Ekantaṃ} aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan ti. 
Yāvañcidaṃ, bhikkhave, upamā pi na sukarā yāva dukkhā nirayā ti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: Sakkā pana me, bhante, upamā kātun ti? 
Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ: Ayan te, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti; tam enaṃ rājā evaṃ vadeyya: Gacchatha bho imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathāti; tam enaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. 
Atha rājā majjhantikaṃ samayaṃ evaṃ vadeyya: Ambho kathaṃ so puriso ti? 
-- Tath’ eva deva jīvatīti. 
-- Tam enaṃ rājā evaṃ vadeyya: 
Gacchatha bho taṃ purisaṃ majjhantikaṃ samayaṃ sattisatena hanathāti; tam enaṃ majjhantikaṃ samayaṃ sattisatena haneyyuṃ. 
Atha rājā sāyaṇhasamayaṃ evaṃ vadeyya: 
Ambho kathaṃ so puriso ti? 
-- Tath’ eva deva jīvatīti. 
-- Tam enaṃ rājā evaṃ vadeyya: Gacchatha bho taṃ purisaṃ sāyaṇhasamayaṃ sattisatena hanathāti; tam enaṃ sāyaṇ-(166)hasamayaṃ sattisatena haneyyuṃ. 
Taṃ kim maññatha, bhikkhave? 
Api nu so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethāti? 
Ekissā pi, bhante, sattiyā haññamāno so puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha; ko pana vādo tīhi sattisatehīti? 
Atha kho Bhagavā parittaṃ pāṇimattaṃ {pāsāṇaṃ} 
gahetvā bhikkhū āmantesi: Taṃ kim maññatha, bhikkhave? 
Katamo nu kho mahantataro, -- yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti? 
Appamatto kho ayaṃ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaṃ pabbatarājānaṃ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti. 
Evam eva kho, bhikkhave, yaṃ so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, taṃ nerayikassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti. 
Tam enaṃ, bhikkhave, nirayapālā pañcavidhabandhanan nāma kāraṇaṃ karonti: tattaṃ ayokhīlaṃ hatthe gamenti tattaṃ ayokhīlaṃ dutiye hatthe gamenti tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yā va na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ nirayapālā saṃvesetvā kūṭhārīhi tacchanti. 
So tattha dukkhā tippa kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā uddhaṃ pādaṃ adho siraṃ ṭhapetvā vāsīhi tacchanti. 
So tattha6 --pe-- yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sañjotibhūtāya sārenti pi (167) paccāsārenti pi. 
So tattha --pe-- yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropenti pi oropenti pi. 
So tattha dukkhā tippā kaṭuka vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. 
So tattha pheṇuddehakaṃ paccati. 
So tattha pheṇuddehakaṃ paccamāno sakim pi uddhaṃ gacchati, sakim pi adho gacchati, sakim pi tiriyaṃ. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. 
So kho pana, bhikkhave, Mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso mito ayopākārapariyanto ayasā paṭikujjito; tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. I Anekapariyāyena pi kho ahaṃ, bhikkhave, nirayakathaṃ katheyyaṃ, yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā nirayā. 
Santi, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā. 
Te allāni pi tiṇāni sukkāni dantullahakaṃ khādanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā? 
-- Assā goṇā gadrabhā ajā migā, ye vā pan’ aññe pi keci tiracchānagatā pāṇā tiṇabhakkhā. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kāmmāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā tiṇabhakkhā. 
Santi, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā; 
te dūrato va gūthagandhaṃ ghāyitvā dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti. 
Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti, -- evam eva kho, bhikkhave, santi tiracchānagatā pāṇā gūṭhabhakkhā; te dūrato va gūtha-(168)gandhaṃ ghāyitvā dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā? 
-- Kukkuṭā sūkarā soṇā sigālā, ye vā pan’ aññe pi keci tiracchānagatā pāṇā gūthabhakkhā. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā gūthabhakkhā. 
Santi, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti? 
-- Kīṭā puḷavā gaṇḍuppādā ye vā pan’ aññe pi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. 
Santi, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti? 
-- Macchā kacchapā suṃsumārā ye vā pan’ aññe pi keci tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajati ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. 
Santi, bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti? 
-- Ye te, bhikkhave, sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti; pūtikuṇape vā; pūtikummāse vā; candanikāya vā; oḷigalle vā jāyanti -- pe2 --. 
Sa kho so, bhikkhave, (169) bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti. 
Anekapariyāyena pi kho ahaṃ, bhikkhave, tiracchānayonikathaṃ katheyyaṃ, yāvañ c’ idaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayoni. 
Seyyathāpi puriso, bhikkhave, ekacchigaḷaṃ yugaṃ samudde pakkhipeyya, tam enaṃ puratthimo vāto pacchimena saṃhareyya pacchimo vāto puratthimena saṃhareyya uttaro vāto dakkhiṇena saṃhareyya dakkhiṇo vāto uttarena saṃhareyya; tatr’ assa kāṇo kacchapo; so vassasatassa accayena sakiṃ ummujjeyya. 
-- Taṃ kim maññatha, bhikkhave? 
Api nu so kāṇo kacchapo amukasmiṃ ekacchiggaḷe yuge gīvaṃ paveseyyāti? 
Yadi nūna, bhante, kadāci karahaci dīghassa addhuno accayenāti. 
Khippataraṃ kho so, bhikkhave, kāṇo kacchapo amukasmiṃ ekacchiggaḷe yuge gīvaṃ paveseyya, ato dullabhatarāhaṃ, bhikkhave, manussattaṃ vadāmi sakiṃ vinipātagatena bālena. 
Taṃ kissa hetu? 
Na h’ ettha, bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā, aññamaññakhādikā ettha, bhikkhave, vattati dubbalamārikā. 
Sa kho so, bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni nīcakulāni -- caṇḍālakulaṃ vā nesādakulaṃ vā veṇakulaṃ vā rathakārakulaṃ vā pukkusakulaṃ vā -- tathārūpe kule paccājāyati daḷidde appannapāṇabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. 
So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kunī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vat-(170)thassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa; so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati; so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Seyyathāpi, bhikkhave, akkhadhutto paṭhamen’ eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha, uttarim pi anubandhaṃ nigaccheyya Appamattako so, bhikkhave, kaliggaho yaṃ so akkhadhutto paṭhamen’ eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha uttarim pi anubandhaṃ nigaccheyya. 
Atha kho ayam eva mahantataro kaliggaho yaṃ so bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ uppajjati. 
Ayam pi, bhikkhave, kevalaparipūrā bālabhūmi. 
Tiṇ’ imāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitapadānāni. 
Katamāni tīṇi? 
Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī. 
No ce taṃ, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī sukatakammakārī, kena naṃ paṇḍitā jāneyyaṃ: Paṇḍito ayaṃ bhavaṃ sappuriso ti? 
Yasmā ca kho. 
bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī, tasmā naṃ paṇḍitā jānanti: Paṇḍito ayaṃ bhavaṃ sappuriso it. 
Sa kho so, bhikkhave, ayaṃ paṇḍito tividhaṃ diṭṭhe va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti, Sace, bhikkhave, paṇḍito sabhāya vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti, sace, bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchā-(171)cārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti, -- tatra, bhikkhave, paṇḍitassa evaṃ hoti: Yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti, saṃvijjante te dhammā mayi ahañ ca tesu dhammesu sandissāmīti. 
-- Idaṃ, bhikkhave, paṇḍito paṭhamaṃ diṭṭhe va dhammo sukhaṃ somanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente kasāhi pi tāḷente vettehi pi tāḷente . . . (&c., as page 164) . . . asinā pi sīsaṃ chindante. 
Tatra, bhikkhave, paṇḍitassa evaṃ hoti: 
Yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti, -- kasāhi pi tāḷenti vettehi pi tāḷenti . . . asinā pi sīsaṃ chindanti, -- na te dhammā mayi saṃvijjante, ahañ ca na tesu dhammesu sandissāmīti. 
-- Idaṃ, bhikkhave, paṇḍito dutiyaṃ diṭṭhe va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, paṇḍitaṃ pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. 
Seyyathāpi, bhikkhave, mahantānaṃ pabbatakūṭānaṃ chāyā sāyaṇhasamayaṃ paṭhaviyā olambanti ajjholambanti abhippalambanti, 
-- evam eva kho, bhikkhave, paṇḍitaṃ pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe kalyāṇāni . . . ajjholambanti abhippalambanti. 
Tatra, bhikkhave, paṇḍitassa evaṃ hoti: Akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ, kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ; yāvatā hoti akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati, taṃ gatiṃ pecca gacchāmīti. 
So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. 
-- Idaṃ, bhikkhave, paṇḍito tatiyaṃ diṭṭhe va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. 
Sa kho so, bhikkhave, paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa (172) bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: Ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan ti, saggam eva taṃ sammā vadamāno vadeyya: Ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan ti. 
Yāvañcidaṃ, bhikkhave, upamā pi na sukarā yāva sukhā saggā ti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: Sakkā pana, bhante, upamā kātun ti? 
Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, rājā cakkavattī sattahi ratanehi samannāgato catuhi ca iddhīhi, tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti. 
Katamehi sattahi? 
Idha, bhikkhu, rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ; 
disvāna rañño khattiyassa muddhāvasittassa evaṃ hoti:-- Sutaṃ kho pana me taṃ: Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. 
Assan nu kho ahaṃ rājā cakkavattīti? 
Atha kho, bhikkhave, rājā khattiyo muddhāvasitto uṭṭhāy’ āsanā vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati: Pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratanan ti. 
Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavattati, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti, tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. 
Ye kho pana, (173) bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: Ehi kho mahārāja; svāgataṃ mahārāja; sakan te mahārājā; anusāsa mahārājāti. 
Rājā cakkavattī evam āha: Pāṇo na hantabbo adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañ ca bhuñjathāti. 
Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā bhavanti. 
Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattati --pe-- dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttaritvā pacchimaṃ disaṃ pavattati --pe-- pacchimaṃ samuddaṃ paccuttaritvā uttariṃ disaṃ pavattati, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti. 
tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. 
Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam {āhaṃsu}: 
Ehi kho mahārāja; svāgatam mahārājā; sakan te mahārāja; anusāsa mahārājāti. 
Rājā cakkavattī evam āha: Pāṇo na hantabbo . . . bhuñjathāti. 
Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyutta bhavanti. 
Atha kho taṃ, bhikkhave, cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijinitvā tam eva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre akkhāhataṃ maññe tiṭṭhati, rañño cakkavattissa antepuradvāraṃ upasobhayamānaṃ Rañño, bhikkhave, cakkavattissa evarūpaṃ cakkaratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa hatthiratanaṃ pātubhavati, sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo Uposatho nāma nāgarājā. 
Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyāti. 
Atha kho taṃ, bhikkhave, (174) hatthiratanaṃ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṃ suparidanto, evam eva damathaṃ upeti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tam eva rājadhāniṃ paccāgantvā pātarāsam akāsi. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ hatthiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa assaratanaṃ pātubhavati, sabbaseso kākasīso muñjakeso iddhimā vehāsaṅgamo Valāho nāma assarājā. 
Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyāti. 
Atha kho taṃ, bhikkhave, assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto, evaṃ eva dhamathaṃ upeti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tam eva rājadhāniṃ paccāgantvā pātarāsam akāsi. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ assaratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa maṇiratanaṃ pātubhavati. 
So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato. 
Tassa kho pana, bhikkhave, maṇiratanassa ābhā samantā yojanaṃ phuṭā hoti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva maṇiratanaṃ vīmaṃsamāno caturaṅginaṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāyam pāyāsi. 
Ye kho pana, bhikkhave, samantā gāmā ahesuṃ, te ten' obhāsena kammante payojesuṃ Divā ti maññamānā. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ maṇiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati, abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nāti-(175)kisā nātithūlā nātikāḷī nāccodāta atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ. 
Tassa kho pana, bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. 
Tassa kho pana, bhikkhave, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni gattāni honti. 
Tassa kho pana, bhikkhave, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho vāyati. 
Taṃ kho pana, bhikkhave, itthiratanaṃ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī. 
Taṃ kho pana, bhikkhave, itthiratanaṃ rājānaṃ cakkavattiṃ manasā pi no aticarati kuto kāyena. 
Rañño. 
bhikkhave, cakkavattissa evarūpaṃ itthiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa gahapatiratamaṃ pātubhavati. 
Tassa kammavipākajaṃ dibbaṃ cakkhu pātubhavati yena nidhiṃ passati sassāmikam pi assāmikam pi. 
So rājānaṃ cakkavattiṃ upasaṃkamitvā evam āha: Appossukko tvaṃ, deva, hohi; ahan te dhanena dhanakaraṇīyaṃ karissāmīti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhirūhitvā majjhe Gaṅgāya nadiyā sotaṃ ogahetvā gahapatiratanaṃ etad avoca: Attho me, gahapati, hiraññasuvaṇṇenāti. 
-- Tena hi, mahārāja, ekaṃ tīraṃ nāvā upetūti. 
-- Idh’ eva me, gahapati, attho hiraññasuvaṇṇenāti. 
-- Atha kho naṃ, bhikkhave, gahapatiratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakkavattiṃ evam āha: Alam ettāvatā mahārāja; katam ettāvatā mahārāja; pūjitam ettāvatā mahārājāti. 
Rājā cakkhavattī evam āha: Alam ettāvatā gahapati; katam ettāvatā gahāpati; pūjitam ettāvatā gahapatīti. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ gahapatiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa pariṇā-(176)yakaratanaṃ pātubhavati, paṇḍito vyatto medhāvī paṭibalo rājānaṃ cakkavattiṃ upaṭṭhapetabbaṃ upaṭṭhapetuṃ apayāpetabbaṃ apayāpetuṃ ṭhapetabbaṃ ṭhapetuṃ. 
So rājānaṃ cakkavattiṃ upasaṃkamitvā evam āha: Appossukko tvaṃ, deva, hohi; aham anusāsissāmīti. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ pariṇāyakaratanaṃ pātubhavati. 
Rājā, bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti. 
Katamāhi catuhi iddhīhi? 
Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. 
Rājā, bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti. 
Puna ca paraṃ, bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. 
Rājā, bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti. 
Puna ca paraṃ, bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. 
Rājā, bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti. 
Puna ca paraṃ, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṃ piyo hoti manāpo. 
Seyyathāpi, bhikkhave, pitā puttānam piyo hoti manāpo, evam eva kho, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānam piyo hoti manāpo. 
Rañño pi, bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. 
Seyyathāpi, bhikkhave, pitu puttā piyā honti manāpā, evam eva kho, bhikkhave, rañño cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. 
Atha kho, bhikkhave, brāhmaṇagahapatikā rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: 
Ataramāno, deva, yāhi yathā tam mayaṃ cirataram passeyyāmāti. 
Rājā pi, bhikkhave, cakkavattī sārathiṃ āmantesi: 
(177) Ataramāno, sārathi, pesehi yathā 'haṃ brāhmaṇagahapatike cirataraṃ passeyyan ti. 
Rājā, bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti. 
Rājā, bhikkhave, cakkavattī imāhi catuhi iddhīhi samannāgato hoti. 
Taṃ kim maññatha, bhikkhave? 
Api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catuhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethāti? 
Ekamekena pi tena, bhante, ratanena samannāgato rājā cakkavattī tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha; ko pana vādo sattahi ratanehi catuhi ca iddhīhīti. 
Atha kho Bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi:-- Taṃ kim maññatha, bhikkhave? 
Katamo nu kho mahantataro? 
Yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti? 
Appamattako ayaṃ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaṃ pabbatarājānaṃ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti. 
Evam eva kho, bhikkhave, yaṃ rājā cakkavattī sattahi ratanehi catuhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti, taṃ dibbassa sukhassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti. 
Sa kho so, bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni uccākulāni -- khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā -- tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahutajātarūparajate pahutavittūpakaraṇe pahutadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. 
So kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati; so (178) kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Seyyathāpi, bhikkhave, akkhadhutto paṭhamen’ eva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. 
Appamattako so, bhikkhave, kaṭaggaho yaṃ so akkhadhutto paṭhamen’ eva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. 
Atha kho ayam eva tato mahantataro kaṭaggaho yaṃ so paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā param maraṇa sugatiṃ saggaṃ lokaṃ uppajjati. 
Ayaṃ, bhikkhave, kevalaparipūrā paṇḍitabhūmīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
BĀLAPAṆḌITASUTTAṂ NAVAMAṂ. 
130. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Seyyathāpi, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi, -- evam eva kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte passāmi:-- Ime vata bhonto sattā kāyasucaritena samannāgatā vacī --pe-- manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā. 
Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacī --pe-- manosucaritena samannāgatā ariyā-(179)naṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā manussesu upapannā. 
Ime vata bhonto sattā kāyaduccaritena samannāgatā vacī --pe-- manoduccaritena ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā pettivisayaṃ upapannā. 
Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacī --pe-- manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā tiracchānayoniṃ upapannā. 
Ime vā pana bhonto sattā kāyaduccaritena . . . te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ti. 
Tam enaṃ, bhikkhave, nirayapālā nānābāhāsu gahetvā Yamassa rañño dassenti [: Ayaṃ, deva, puriso ametteyyo asāmañño abrahmañño na kule jeṭṭhāpaccayī; imassa devo daṇḍaṃ paṇetūti.] 2 Tam enaṃ, bhikkhave, Yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ semānan ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jātidhammo jātiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ, bhante; 
pamādassaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā. 
Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā (180) kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva etassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
Ambho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā asītikam vā navutikaṃ vā vassasatikaṃ vā jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitaṃsiraṃ valīnaṃ tilakāhatagattan ti? 
-- So evam āha: Addasam bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jarādhammo jaraṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ, bhante; pamādassam, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pāmattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva etassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
(181) Ambho purisa, na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānan ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi byādhidhammo byādhiṃ anatīto; handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ bhante; pamādassaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva tassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
Ambho purisa, na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: 
Ambho purisa, na tvaṃ addasa manussesu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente, -- kasāhi pi tāḷente vettehi pi tāḷente addhadaṇḍakehi pi . . . (&c., as p.164) . . . asinā pi sīsaṃ chindante ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Ye kira bho pāpakāni kammāni karonti, te diṭṭh’ eva dhamme evarūpā vividhā kammakāraṇā karīyanti, kimaṅga pana (182) parattha; handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ bhante; pamādassaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ . . . na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; 
tvañ ñeva tassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā, pañcamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
Ambho purisa, na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūtan ti? 
So evaṃ āha: Nāddasaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātan ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: 
Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi maraṇadhammo maraṇaṃ anatīto; 
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ bhante, pamādassaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; 
taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ . . . na devatāhi kataṃ; 
tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva tassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā sumanugāhitvā samanubhāsitvā tuṇhī hoti. 
Tam enaṃ, bhikkhave, nirayapālā pañcavidhābandha-(183)nan nāma kāraṇaṃ karonti, tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā saṃvesitvā kuṭhārīhi tacchanti; so tattha dukkhā --pe--.1 Tam enaṃ, bhikkhave, nirayapālā uddhapādaṃ adhosiraṃ ṭhapetvā vāsīhi tacchenti; so tattha dukkhā --pe--. 
Tam enaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjilitāya sañjotibhūtāya sārenti pi paccāsārenti pi; so tattha dukkhā --pe--. 
Tam enaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropenti pi oropenti pi; so tattha dukkhā --pe--. 
Tam enaṃ, bhikkhave, nirayapālā uddhapādaṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. 
So tattha pheṇuddehakaṃ paccati, so tattha pheṇuddehakaṃ paccamāno sakim pi uddhaṃ gacchati sakim pi adho gacchati sakim pi tiriyaṃ gacchati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. 
So kho pana, bhikkhave, Mahānirayo -- Catukkaṇṇo catudvāro vibhatto bhāgaso mito Ayopākārapariyanto ayasā paṭikujjito. 
Tassa ayomayā bhūmi jalitā tejasā yutā Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. 
Tassa kho pana, bhikkhave, Mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati; pacchimāya bhittiya acci uṭṭhahitvā puratthimāya (184) bhittiyā paṭihaññati; I uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati; dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati; heṭṭhā acci uṭṭhahitvā upari paṭihaññati; uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraṃ apāpurīyati. 
So tattha sīghena javena dhāvati; 
tassa sīghena javena dhāvato chavim pi ḍayhati, cammam pi ḍayhati, maṃsam pi ḍayhati, nahārum pi ḍayhati, aṭṭhīni pi sampadhūmāyanti, ubbhataṃ tādisam eva hoti. 
Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṃ dvāram pithīyati. 
So tattha dukkhā tippā kāṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa pacchimadvāraṃ apāpurīyati --pe-- uttaradvāraṃ apāpurīyati --pe-- dakkhiṇadvāraṃ apāpurīyati. 
So tattha sīghena javena dhāvati; tassa sīghena javena dhāvato chavim pi ḍayhati . . . dvāraṃ pithīyati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraṃ apāpurīyati. 
So tattha sīghena javena dhāvati . . . ubbhataṃ tādisam eva hoti. 
So tena dvārena nikkhamati. 
Tassa kho pana, bhikkhave, Mahānirayassa samanan-(185)tarā sahitam eva mahanto Gūthanirayo. 
So tattha papatati. 
Tasmiṃ kho pana, bhikkhave, Gūthaniraye sūcimukhā pāṇā chaviṃ chindanti, chaviṃ chetvā cammaṃ chindanti, cammaṃ chetvā maṃsaṃ chindanti, maṃsaṃ chetvā nahāruṃ chindanti, nahāruṃ chetvā aṭṭhiṃ chindanti, aṭṭhiṃ chetvā atthimiñjaṃ khādanti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Gūthanirayassa samanantarā sahitam eva mahanto Kukkuḷanirayo. 
So tattha papatati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Kukkuḷanirayassa samanantarā sahitam eva mahantaṃ Simbalivanaṃ uddhaṃ yojanam uggataṃ soḷasaṅgulakaṇṭakaṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ. 
Taṃ tattha āropenti pi oropenti pi. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Simbalivanassa samanantarā sahitam eva mahantaṃ Asipattavanaṃ. 
So tattha pavisati. 
Tassa vāteritāni pattāni hattham pi chindanti pādam pi chindanti hatthapādam pi chindanti kaṇṇam pi chindanti nāsam pi chindanti kaṇṇanāsam pi chindanti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Asipattavanassa samanantarā sahitam eva mahatī Khārodakā nadī. 
So tattha papatati. 
So tattha anusotam pi vuyhati paṭisotam pi vuyhati anusotapaṭisotam pi vuyhati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā baḷisena uddha-(186)ritvā thale paṭiṭṭhāpetvā evam āhaṃsu: Ambho purisa, kiṃ icchasīti? 
-- So evam āha: Jighacchito 'smi, bhante ti. 
-- Tam enaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṃ lohaguḷaṃ mukhe pakkhipanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ. 
Tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antam pi antaguṇam pi ādāya adhobhāgā nikkhamati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā evam āhaṃsu: Ambho purisa, kiṃ icchasīti? 
-- So evam āha: Pipāsito 'smi, bhante ti. 
-- Tam enaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ. 
Taṃ tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antaṃ pi antaguṇam pi ādāya adhobhāgā nikkhamati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā puna Mahāniraye pakkhipanti. 
Bhūtapubbaṃ, bhikkhave, Yamassa rañño etad ahosi: 
Ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti:-- Aho vatāhaṃ manussattaṃ labheyyaṃ, Tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho, tañ cāhaṃ Bhagavantaṃ payirupāseyyaṃ, so ca me Bhagavā dhammaṃ deseyya, tassa cāhaṃ Bhagavato dhammaṃ ājāneyyan ti. 
Taṃ kho pana ahaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi; api ca yad eva me sāmañ ñātaṃ, sāmaṃ diṭṭhaṃ, sāmaṃ viditaṃ, -- tam evāhaṃ vadāmīti. 
(187) Idam avoca Bhagavā. 
Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
Coditā devadūtehi ye pamajjanti māṇavā, Te dīgharattaṃ socanti hīnakāyūpagā narā. 
Ye ca kho devadūtehi santo sappurisā idha Coditā nappamajjanti, ariyadhamme kudācanaṃ Upādāne bhayaṃ disvā jātimaraṇasambhave Anupādā vimuccanti jātimaraṇasaṃkhaye Te khemapattā sukhino diṭṭhadhammābhinibbutā Sabbaverabhayātītā sabbadukkhaṃ upaccagun ti. 
DEVADŪTASUTTAṂ DASAMAṂ 
SUÑÑATAVAGGO TATIYO.