You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(169) (Mahā-Sudassana-Suttanta.) Kusinārāyaṃ viharati Upavattane Mallānaṃ sāla-vane antarena yamaka-sālānaṃ parinibbāna-samaye. 
2. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando {Bhagavantaṃ} etad avoca: 
‘Mā bhante Bhagavā imasmiṃ kuḍḍanagarake ujjaṅgala-nagarake sākha-nagarake parinibbāyi. 
Santi bhante aññāni mahā-nagarāni seyyathīdaṃ Campā Rājagahaṃ Sāvatthi Sāketaṃ Kosambi Bārāṇasi, ettha Bhagavā parinibbāyatu. 
Ettha bahū khattiyamahāsālā brāhmaṇa-mahāsālā, gahapati-mahāsālā Tathāgate abhippasannā, te Tathāgatassa {sarīra}-pūjaṃ karis{santīti.} 
3. ‘Mā h’ evaṃ Ānanda avaca "kuḍḍa-nagarakaṃ ujjaṅgala-nagarakaṃ sākha-nagarakan ti." 
Bhūta-pubbaṃ Ānanda rājā Mahā-sudassano nāma ahosi khattiyo muddhāvasitto cāturanto vijitāvī janapadatthāvariyap (170) patto. 
Rañño Ānanda Mahā-sudassanassa ayaṃ Kusinārā Kusāvatī nāma rājadhāni ahosi. 
Sā kho Ānanda Kusāvatī pacchimena ca puratthimena ca dvādasayojanāni ahosi āyāmena, uttarena ca dakkhiṇena ca satta-yojanāni vitthārena. 
Kusāvatī Ānanda rājadhāni iddhā c’ eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca. 
Seyyathā pi Ānanda devānaṃ Āḷakamandā nāma rājadhāni iddhā c’ eva phītā ca bahu-janā ca ākiṇṇa-yakkhā ca subhikkhā ca, evam eva kho Ānanda Kusāvatī rājadhāni iddhā c’ eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca. 
Kusāvatī Ānanda rājadhāni dasahi saddehi avivittā ahosi divā c’ eva rattī ca, seyyathīdaṃ hatthi-saddena assa-saddena rathasaddena bheri-saddena mutiṅga-saddena vīṇā-saddena gīta-saddena samma-saddena tāḷa-saddena "asnātha pivatha khādathāti" dasamena saddena. 
4. ‘Kusāvatī Ānanda rājadhāni sattahi pākārehi parikkhittā ahosi. 
Tattha eko pākāro sovaṇṇamayo, eko rūpimayo, eko veḷuriyamayo, eko phalikamayo, eko lohitaṅkamayo, eko masāragallamayo, eko sabbaratanamayo. 
5. ‘Kusāvatiyā Ānanda rājadhāniyā catunnaṃ vaṇṇānaṃ dvārāni ahesuṃ. 
Ekaṃ dvāraṃ sovaṇṇamayaṃ, ekaṃ rūpimayaṃ, ekaṃ veḷuriya-mayam, ekaṃ phalika (171) mayaṃ. 
Ekam-ekasmiṃ dvāre satta esikā nikhātā ahesuṃ ti-porisaṅgā catu-porisā ubbedhena. 
Ekā esikā sovaṇṇamayā, ekā rūpimayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratana mayā. 
6. ‘Kusāvatī Ānanda rājadhāni sattahi tāla-pantīhi parikkhittā ahosi. 
Ekā tāla-panti sovaṇṇamayā ekā rūpimayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. 
Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, {rūpimayāni} pattāni ca phalāni ca. 
Rūpimayassa tālassa rūpimayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. 
Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca. 
Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca. 
Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. 
Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. 
Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratana-mayāni pattāni ca phalāni ca. 
Tāsaṃ kho pan’ Ānanda tāla-pantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. 
Seyyathā pi Ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭipatālitassa kusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo (172) ca, evam eva kho Ānanda tāsaṃ tāla-pantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. 
Ye kho pan’ Ānanda tena samayena Kusāvatiyā rājadhāniyā dhuttā ahesuṃ {soṇḍā} pipāsā, te tāsaṃ tāla-pantīnaṃ vāteritānaṃ saddena paricāresuṃ. 
7. ‘Rājā Ānanda Mahā-sudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhīhi. 
Katamehi sattahi? Idh’ Ānanda rañño Mahā-sudassanassa tadahu 'posathe paṇṇarase sīsaṃ nahātassa uposathikassa upari-pāsādavara-gatassa dibbaṃ cakka-ratanaṃ pātur ahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāra-paripūraṃ. 
Disvā {rañño} Mahā-sudassanassa etad ahosi: 
"Sutaṃ kho pana m’ etaṃ5: 
‘Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe paṇṇarase sīsaṃ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṃ {cakka-ratanaṃ} pātu bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāra-paripūraṃ, so hoti rājā cakkavattīti. 
Assaṃ nu kho ahaṃ rājā cakkavattīti." 
8. ‘Atha kho Ānanda rājā Mahā-sudassano uṭṭhāy' āsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā, vāmena hatthena bhiṅkāraṃ gahetvā, dakkhiṇena hatthena cakkaratanaṃ abbhukkiri10: 
"Pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakka-ratanan ti." 
Atha kho taṃ Ānanda cakka-ratanaṃ puratthimaṃ disaṃ pavatti, anvad eva rājā Mahā-sudassano saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pan’ Ānanda padese (173) cakka-ratanaṃ patiṭṭhāsi, tattha rājā Mahā-sudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. 
9. ‘Ye kho pan’ Ānanda puratthimāya disāya paṭirājāno te rājānaṃ Mahā-sudassanaṃ upasaṃkamitvā evam āhaṃsu: 
"‘Ehi kho Mahārāja, sāgataṃ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti." 
‘Rājā Mahā-sudassano evam āha: 
"Pāṇo na hantabbo. 
Adinnaṃ n’ ādātabbaṃ. 
Kāmesu micchā na caritabbā. 
Musā na bhāsitabbā. 
Majjaṃ na pātabbaṃ. 
Yathabhuttañ ca bhuñjathāti." 
‘Ye kho pan’ Ānanda puratthimāya disāya paṭirājāno te rañño Mahā-sudassanassa anuyuttā ahesuṃ. 
10. ‘Atha kho taṃ Ānanda cakka-ratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti ... pe ... 
dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttaritvā pacchimaṃ disaṃ pavatti ... pe ... 
pacchimaṃ samuddaṃ ajjhogahetvā paccuttaritvā uttaraṃ disaṃ pavatti, anvad eva rājā Mahā-sudassano saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pan’ Ānanda padese cakka-ratanaṃ paṭiṭṭhāsi, tattha rājā Mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. 
‘Ye kho pan’ Ānanda uttarāya disāya paṭirājāno, te rājānaṃ Mahā-sudassanaṃ upasaṃkamitvā evam āhaṃsu: 
"‘Ehi kho Mahārāja, sāgataṃ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti." 
‘Rājā Mahā-sudassano eva āha: 
"Pāṇo na hantabbo. 
Adinnaṃ n’ ādātabbaṃ. 
Kāmesu micchā na caritabbā. 
(174) Musā na bhāsitabbā. 
Majjaṃ na pātabbaṃ. 
Yathābhuttañ ca {bhuñjathāti}." 
‘Ye kho pan’ Ānanda uttarāya disāya paṭirājāno, te rañño Mahā-sudassanassa anuyuttā ahesuṃ. 
11. ‘Atha kho taṃ Ānanda cakka-ratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijinitvā Kusāvatiṃ {rājadhāniṃ} paccāgantvā rañño Mahā-sudassanassa antepura-dvāre attha-karaṇa-pamukhe akkhāhataṃ maññe aṭṭhāsi rañño Mahā-sudassanassa ante-puraṃ upasobhayamānaṃ. 
{Rañño} Ānanda Mahā-sudassanassa evarūpaṃ cakkaratanaṃ pātur ahosi. 
12. ‘Puna ca paraṃ Ānanda rañño Mahā-sudassanassa hatthi-ratanaṃ pātur ahosi, sabba-seto sattappatiṭṭho iddhimā vehāsaṃ-gamo Uposatho nāma nāga-rājā. 
Disvā rañño Mahā-sudassanassa cittaṃ pasīdi: 
"Bhaddakaṃ vata bho hatthi-yānaṃ sace damathaṃ upeyyāti." 
Atha kho tam Ānanda hatthi-ratanaṃ seyyathā pi nāma bhaddo hatthājānīyo dīgha-rattaṃ suparidanto evam evaṃ damathaṃ upagacchi. 
Bhūta-pubbaṃ Ānanda rājā Mahā-sudassano tam eva hatthi-ratanaṃ {vīmaṃsamāno} pubbaṇha-samayaṃ abhirūhitvā samudda-pariyantaṃ paṭhaviṃ anusaṃsāyitvā Kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsaṃ akāsi. 
Rañño Ānanda Mahā-sudassanassa evarūpaṃ hatthi-ratanaṃ pātur ahosi. 
13. ‘Puna ca paraṃ Ānanda rañño Mahā-sudassanassa assa-ratanaṃ pātur ahosi, sabba-seto kāka-sīso muñjakeso iddhimā vehāsaṃ-gamo Valāhako nāma assa-rājā. 
Disvā rañño Mahā-sudassanassa cittaṃ pasīdi: 
"Bhaddakaṃ vata bho assa-yānaṃ sace damathaṃ upeyyāti." 
Atha (175) kho taṃ Ānanda assa-ratanaṃ seyyathā pi nāma bhaddo assājānīyo dīgha-rattaṃ suparidanto evam evaṃ damathaṃ upagacchi. 
Bhūta-pubbaṃ Ānanda rājā Mahāsudassano tam eva assa-ratanaṃ {vīmaṃsamāno} pubbaṇhasamayaṃ abhirūhitvā samudda-pariyantaṃ paṭhaviṃ anusāyitvā Kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsam akāsi. 
Rañño Ānanda Mahā-sudassanassa evarūpaṃ assa-ratanaṃ pātur ahosi. 
14. ‘Puna ca paraṃ Ānanda rañño Mahā-sudassanassa maṇi-ratanaṃ pātur ahosi. 
So ahosi maṇi-veḷuriyo subho jātimā {aṭṭhaṃso} suparikamma-kato accho vippasanno sabbākāra-sampanno. 
Tassa kho pan’ Ānanda maṇi-ratanassa ābhā samantā yojanaṃ phuṭā ahosi. 
Bhūta-pubbaṃ Ānanda rājā Mahā-sudassano tam eva maṇi-ratanaṃ {vīmaṃsamāno} caturaṅginisenaṃ sannayhitvā maṇi-dhajaggaṃ āropetvā rattandhakāratimisāyaṃ pāyāti. 
Ye kho pan’ Ānanda samantā gāmā ahesuṃ, te ten’ obhāsena kammante payojesuṃ "Divā te" maññamānā. 
Rañño Ānanda Mahā-sudassanassa {evarūpaṃ} maṇi-ratanaṃ pātur ahosi. 
15. ‘Puna ca paraṃ Ānanda rañño Mahā-Sudassanassa itthi-ratanaṃ pātur ahosi, abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkharatāya samannāgatā, {nātidīghā} nātirassā nātikisā {nātithūlā} nātikāḷī nāccodātā, atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ. 
Tassa kho pan’ Ānanda itthi-ratanassa evarūpo kāyasamphasso hoti, seyyathā pi nāma tūla-picuno vā kappāsapicuno vā. 
Tassa kho pan’ Ānanda itthi-ratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. 
Tassa kho pan' Ānanda itthi-ratanassa kāyato candana-gandho vāyati, mukhato uppala-gandho. 
Taṃ kho pan’ Ānanda itthiratanaṃ rañño Mahā-Sudassanassa pubbuṭṭhāyinī ahosi (176) pacchā-nipātinī kiṃkāra-paṭissāvinī manāpa-cārinī piyavādinī. 
Taṃ kho pan’ Ānanda itthi-ratanaṃ rājānaṃ Mahā-sudassanaṃ manasā pi no {aticāri}, kuto pana kāyena. 
Rañño Ānanda Mahā-sudassanassa evarūpaṃ itthi-ratanaṃ pātur ahosi. 
16. ‘Puna ca paraṃ Ānanda rañño Mahā-sudassanassa gahapati-ratanaṃ pātur ahosi. 
Tassa kamma-vipākajaṃ dibbacakkhuṃ pātur ahosi yena nidhiṃ passati sassāmikam pi assāmikam pi. 
So rājānaṃ Mahā-sudassanaṃ upasaṃkamitvā evam āha: 
"Appossukko tvaṃ deva hohi, ahaṃ te dhanena dhana-karaṇīyaṃ karissāmīti." 
‘Bhūta-pubbaṃ Ānanda rājā Mahā-sudassano tam eva gahapati-ratanaṃ {vīmaṃsamāno} nāvaṃ abhirūhitvā majjhe Gaṅgāya nadiyā sotaṃ ogāhetvā gahapatiratanaṃ etad avoca: 
"‘Attho me gahapati hiraññasuvaṇṇenāti." 
"‘Tena hi mahā-rāja ekaṃ va tīraṃ nāvā upetūti." 
"‘Idh’ eva me gahapati attho hiraññasuvaṇṇenāti." 
‘Atha kho taṃ Ānanda gahapati-ratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hirañña-suvaṇṇassa kumbhiṃ uddharitvā rājānaṃ Mahā-sudassanaṃ etad avoca: 
"Alam ettāvatā mahā-rāja, katam ettāvatā mahā-rājāti?" ‘Rājā Mahā-sudassano evam āha: 
"Alam ettāvatā gahapati, katam ettāvatā gahapati, pūjitam ettāvatā gahapatīti." 
(177) ‘Rañño Ānanda Mahā-sudassanassa evarūpaṃ gahapatiratanaṃ pātur ahosi. 
17. ‘Puna ca paraṃ Ānanda rañño Mahā-sudassanassa pariṇāyaka-ratanaṃ pātur ahosi, paṇḍito viyatto medhāvī paṭibalo rājānaṃ Mahā-sudassanaṃ upayāpetabbaṃ upayāpetuṃ apayāpetabbaṃ apayāpetuṃ ṭhapetabbaṃ ṭhapetuṃ. 
So rājānaṃ Mahā-sudassanaṃ upasaṃkamitvā evam āha: 
"Appossukko tvaṃ deva hohi, aham anusāsissāmīti." 
‘Rañño Ānanda Mahā-sudassanassa evarūpaṃ pariṇāyaka-ratanaṃ pātur ahosi. 
‘Rājā Ānanda Mahā-sudassano imehi sattahi ratanehi samannāgato ahosi. 
18. ‘7Puna ca paraṃ Ānanda rājā Mahā-sudassano catūhi iddhīhi samannāgato ahosi. 
Katamāhi catūhi iddhīhi? Idh’ Ānanda rājā Mahā-sudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato ativiya aññehi manussehi. 
Rājā Ānanda Mahā-sudassano imāya paṭhamāya iddhiyā samannāgato ahosi. 
19. ‘Puna ca paraṃ Ānanda rājā Mahā-sudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi. 
Rājā Ānanda Mahā-sudassano imāya dutiyāya iddhiyā samannāgato ahosi. 
20. ‘Puna ca paraṃ Ānanda rājā Mahā-{sudassano} appābādho ahosi appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. 
Rājā Ānanda Mahā-sudassano imāya tatiyāya iddhiyā samannāgato ahosi. 
(178) 21. ‘Puna ca paraṃ Ānanda rājā Mahā-sudassano brāhmaṇa-gahapatikānaṃ piyo ahosi manāpo. 
Seyyathā pi Ānanda pitā puttānaṃ piyo hoti manāpo, evam eva kho Ānanda rājā Mahā-sudassano brāhmaṇa-gahapatikānaṃ piyo ahosi manāpo. 
Rañño pi Ānanda Mahā-sudassanassa brāhmaṇa-gahapatikā piyā ahesuṃ manāpā. 
Seyyathā pi Ānanda pitu puttā piyā honti manāpā, evam eva kho Ānanda rañño Mahā-sudassanassa brāhmaṇa-gahapatikā piyā ahesuṃ manāpā. 
Bhūta-pubbaṃ Ānanda rājā Mahā-sudassano caturaṅginiyā senāya uyyāna-bhūmiṃ niyyāsi. 
Atha kho Ānanda brāhmaṇa-gahapatikā rājānaṃ Mahā-sudassanaṃ upasaṃkamitvā evam āhaṃsu: 
"Ataramāno deva yāhi yathā taṃ mayaṃ cirataraṃ passeyyāmāti." 
Rājā pi Ānanda Mahā-sudassano sārathiṃ āmantesi: 
"Ataramāno sārathi rathaṃ pesehi yathā ahaṃ brāhmaṇa-gahapatike cirataraṃ passeyyan ti." 
Rājā Ānanda Mahā-sudassano imāya catutthāya iddhiyā samannāgato ahosi. 
‘Rājā Ānanda Mahā-sudassano imāhi catūhi iddhīhi samannāgato ahosi. 
22. ‘Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: 
"Yan nūnāhaṃ imāsu tālantarikāsu dhanu-sate dhanu-sate pokkharaṇīyo māpeyyan ti." 
‘Māpesi kho Ānanda rājā Mahā-sudassano tāsu tālantarikāsu dhanu-sate dhanu-sate pokkharaṇīyo. 
Tā kho pan’ Ānanda pokkharaṇīyo catunnaṃ vaṇṇānaṃ {iṭṭhakāhi} citā ahesuṃ, ekā {iṭṭhakā} sovaṇṇamayā, ekā rūpi mayā, ekā veḷuriyamayā, ekā phalikamayā. 
Tāsu kho pan’ Ānanda pokkharaṇīsu cattāri cattāri sopānāni ahesuṃ catunnaṃ vaṇṇānaṃ, ekaṃ sopānaṃ sovaṇṇamayaṃ, ekaṃ rūpimayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ Sovaṇṇamayassa sopānassa sovaṇṇa (179) mayā thambhā ahesuṃ, rūpimayā sūciyo ca uṇhīsañ ca; rūpimayassa sopānassa rūpimayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañ ca; veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṃ, phalikamayā sūciyo ca uṇhīsañ ca; phalikamayassa sopānassa phalikamayā thambhā ahesuṃ, veḷuriyamayā sūciyo ca {uṇhīsañ} ca. 
Tā kho pan’ Ānanda pokkharaṇīyo dvīhi vedikāhi parikkhittā ahesuṃ, ekā vedikā sovaṇṇamayā ekā rūpimayā; sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpimayā sūciyo ca uṇhīsañ ca; rūpimayāya vedikāya rūpimayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañ ca. 
23. ‘Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: 
"Yan nūnāhaṃ imāsu pokkharaṇīsu {evarūpaṃ} mālaṃ ropāpeyyaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabba-janassa anācāran ti." 
Ropāpesi kho Ānanda rājā Mahā-sudassano tāsu pokkharaṇīsu evarūpaṃ mālaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ {sabba-janassa} anācāraṃ. 
‘Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: 
"Yan nūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre nahāpake purise ṭhapeyyaṃ ye āgatāgataṃ janaṃ nahāpessantīti." 
Ṭhapesi kho Ānanda rājā Mahā-sudassano tāsaṃ pokkharaṇīnaṃ tīre nahāpake purise ye āgatāgataṃ janaṃ nahāpeyyuṃ. 
‘Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: 
"Yan nūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ paṭṭhapeyyaṃ, annaṃ annatthikassa pānaṃ pānatthikassa vatthaṃ vatthatthikassa {yānaṃ} yānatthikassa sayanaṃ sayanatthikassa itthiṃ itthatthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti." 
(180) Paṭṭhapesi kho Ānanda rājā Mahā-sudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ, annaṃ annatthikassa pānaṃ pānatthikassa vatthaṃ vatthatthikassa yānaṃ yānatthikassa sayanaṃ sayanatthikassa itthiṃ itthatthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassa. 
24. ‘Atha kho Ānanda brāhmaṇa-gahapatikā pahūtaṃ sāpateyyaṃ ādāya rājānaṃ Mahā-sudassanaṃ upasaṃkamitvā evam {āhaṃsu}: 
"Idaṃ deva pahūtaṃ sāpateyyaṃ devaṃ yeva uddissa āhataṃ, taṃ devo {paṭigaṇhatūti}." 
"‘Alaṃ bho, mama pi pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṃkhataṃ. 
Taṃ vo hotu, ito ca bhīyo harathāti." 
"Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ samacintesuṃ: 
"Na kho etaṃ amhākaṃ paṭirūpaṃ yaṃ mayaṃ imāni sāpateyyāni punad eva sakāni gharāni paṭihārāma. 
Yan nūna mayaṃ rañño Mahā-sudassanassa nivesanaṃ māpeyyāmāti." 
‘Te rājānaṃ Mahā-sudassanaṃ upasaṃkamitvā evaṃ āhaṃsu: 
"Nivesanaṃ te deva māpessāmāti." 
"‘Adhivāsesi kho Ānanda rājā Mahā-sudassano tuṇhībhāvena." 
25. ‘Atha kho Ānanda Sakko devānaṃ indo rañño Mahā-sudassanassa cetasā ceto-parivitakkam aññāya Vissakammaṃ deva-puttaṃ āmantesi: 
"Ehi tvaṃ samma Vissakamma rañño Mahā-sudassanassa nivesanaṃ māpehi Dhammaṃ nāma pāsādan ti." 
"‘Evaṃ bhaddan tavāti" kho Ānanda Vissakammo (181) deva-putto Sakkassa devānam indassa paṭissutvā, seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva devesu Tāvatiṃsesu antarahito rañño Mahā-sudassanassa purato pātur ahosi. 
Atha kho Ānanda Vissakammo deva-putto rājānaṃ Mahā-sudassanaṃ etad avoca: 
"Nivesanan te deva māpessāmi Dhammaṃ nāma pāsādan ti." 
‘Adhivāsesi kho Ānanda rājā Mahā-sudassano tuṇhībhāvena. 
Māpesi kho Ānanda Vissakammo deva-putto rañño Mahā-sudassanassa nivesanaṃ Dhammaṃ nāma pāsādaṃ. 
26. ‘Dhammo Ānanda pāsādo puratthimena ca pacchimena ca yojanaṃ āyāmena ahosi, uttarena ca dakkhiṇena ca addha-yojanaṃ vitthārena. 
‘Dhammassa Ānanda pāsādassa ti-porisaṃ uccattanena vatthuṃ citaṃ ahosi catunnaṃ vaṇṇānaṃ iṭṭhakāhi, ekā iṭṭhakā {sovaṇṇamayā}, ekā rūpimayā, ekā veḷuriyamayā, ekā phalikamayā. 
‘Dhammassa Ānanda pāsādassa caturāsīti-thambhasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ, eko thambho sovaṇṇamayo, eko rūpimayo, eko veḷuriyamayo, eko phalikamayo. 
‘Dhammo Ānanda pāsādo catunnaṃ vaṇṇānaṃ phalakehi santhato ahosi, ekaṃ phalakaṃ sovaṇṇamayaṃ, ekaṃ rūpimayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. 
‘Dhammassa Ānanda pāsādassa catu-vīsati sopānāni ahesuṃ catunnaṃ vaṇṇānaṃ, ekaṃ sopānaṃ sovaṇṇamayaṃ, ekaṃ rūpimayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. 
Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṃ, rūpimayā sūciyo ca uṇhīsañ ca; rūpimayassa sopānassa rūpimayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañ ca; veḷuriyamayassa sopānassa (182) veḷuriyamayā thambhā ahesuṃ, phalikamayā sūciyo ca uṇhīsañ ca; phalikamayassa sopānassa phalikamayā thambhā ahesuṃ, veḷuriyamayā sūciyo ca unhīsañ ca. 
‘Dhamme Ānanda pāsāde caturāsīti-kūṭāgāra-sahassāni ahesuṃ catunnaṃ vaṇṇānaṃ; ekaṃ kūṭāgāraṃ sovaṇṇamayaṃ, ekaṃ rūpimayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. 
Sovaṇṇamaye kūṭāgāre rūpimayo pallaṃko paññatto ahosi; rūpimaye kūṭāgāre sovaṇṇamayo pallaṃko paññatto ahosi; veḷuriyamaye kūṭāgāre dantamayo pallaṃko paññatto ahosi; phalikamaye kūṭāgāre sāramayo pallaṃko paññatto ahosi. 
Sovaṇṇamayassa kūṭāgārassa dvāre rūpimayo tālo ṭhito ahosi; tassa rūpimayo khandho sovaṇṇamayāni pattāni ca phalāni ca. 
Rūpimayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi; tassa sovaṇṇamayo khandho rūpimayāni pattāni ca phalāni ca. 
Veḷuriyamayassa kūṭāgārassa dvāre phalikamayo tālo ṭhito ahosi; tassa phalikamayo khandho veḷuriyamayāni pattāni ca phalāni ca. 
Phalikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi; tassa veḷuriyamayo khandho phalikamayāni pattāni ca phalāni ca. 
27. ‘Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: 
"Yan nūnāhaṃ Mahā-vyūhassa kūṭāgārassa dvāre sabba-sovaṇṇamayaṃ tāla-vanaṃ māpeyyaṃ yattha divā vihāraṃ nisīdissāmīti." 
‘Māpesi kho Ānanda rājā Mahā-sudassano mahā-vyūhassa {kūṭāgārassa} dvāre sabba-sovaṇṇamayaṃ tāla-vanaṃ, yattha divā vihāraṃ nisīdi. 
28. ‘Dhammo Ānanda pāsādo dvīhi vedikāhi parik (183) khitto ahosi, ekā vedikā sovaṇṇamayā ekā rūpimayā; sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ, rūpimayā sūciyo ca uṇhīsañ ca; rūpimayāya vedikāya rūpimayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañ ca. 
29. ‘Dhammo Ānanda pāsādo dvīhi kiṅkiṇika-jālāhi parikkhitto ahosi, ekaṃ jālaṃ sovaṇṇamayaṃ ekaṃ jālaṃ rūpimayaṃ; sovaṇṇamayassa jālassa rūpimayā kiṅkiṇiyo ahesuṃ, rūpimayassa jālassa sovaṇṇamayā kiṅkiṇiyo ahesuṃ. 
Tesaṃ kho pan’ Ānanda kiṅkiṇika-jālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. 
Seyyathā pi Ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭipatālitassa kusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca, evam eva kho Ānanda tesaṃ kiṅkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. 
Ye kho pan’ Ānanda tena samayena Kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tesaṃ kiṅkiṇika-jālānaṃ vāteritānaṃ saddena paricāresuṃ. 
30. ‘Niṭṭhito kho pan’ Ānanda Dhammo pāsādo dudikkho ahosi musati cakkhūni. 
Seyyathā pi Ānanda vassānaṃ pacchime māse sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussukkamāno dudikkho (184) hoti musati cakkhūni, evam eva kho Ānanda Dhammo pāsādo dudikkho ahosi musati cakkhūni. 
31. ‘Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: 
"Yan {nūnāhaṃ} Dhammassa pāsādassa purato Dhammaṃ nāma pokkharaṇiṃ māpeyyan ti." 
‘Māpesi kho Ānanda rājā Mahā-sudassano Dhammassa pāsādassa purato Dhammaṃ nāma pokkharaṇiṃ. 
‘Dhammo Ānanda pokkharaṇī puratthimena ca pacchimena ca yojanaṃ āyāmena ca ahosi, uttarena ca dakkhiṇena ca addhayojanaṃ vitthārena. 
‘Dhammo Ānanda pokkharaṇī catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahosi, ekā iṭṭhakā sovaṇṇamayā, ekā rūpimayā, ekā {veḷuriyamayā}, ekā phalikamayā. 
‘Dhammāya ca Ānanda pokkharaṇiyā catu-vīsatisopānāni ahesuṃ catunnaṃ vaṇṇānaṃ, ekaṃ sopānaṃ sovaṇṇamayaṃ, ekaṃ rūpimayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. 
Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṃ rūpimayā sūciyo ca uṇhīsañ ca; rūpimayassa sopānassa rūpimayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañ ca; {veḷuriyamayassa} sopānassa {veḷuriyamayā} thambhā ahesuṃ phalikamayā sūciyo ca uṇhīsañ ca; phalikamayassa sopānassa phalikamayā thambhā ahesuṃ veḷuriyamayā sūciyo ca uṇhīsañ ca. 
‘Dhammo Ānanda pokkharaṇī dvīhi vedikāhi parikkhittā ahosi, ekā vedikā sovaṇṇamayā ekā rūpimayā; sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpimayā sūciyo ca uṇhīsañ ca; rūpimayāya vedikāya rūpimayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañ ca. 
32. ‘Dhammo Ānanda pokkharaṇī sattahi tāla-pantīhi parikkhittā ahosi, ekā tāla-panti sovaṇṇamayā, ekā rūpimayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. 
Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi (185) rūpimayāni pattāni ca phalāni ca. 
Rūpimayassa tālassa rūpimayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. 
Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca. 
Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca. 
Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. 
Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. 
Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca. 
Tāsaṃ kho pan’ Ānanda tāla-pantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. 
Seyyathā pi Ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭipatālitassa kusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca, evam eva kho Ānanda tāsaṃ tāla-pantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca. 
Ye kho pan’ Ānanda tena samayena Kusāvatiyā rajadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tāsaṃ tāla-pantīnaṃ vāteritānaṃ saddena paricāresuṃ. 
33. ‘Niṭṭhite kho pan’ Ānanda Dhamme ca pāsāde Dhammāya ca pokkharaṇiyā, rājā Mahā-sudassano ye tena samayena samaṇesu vā samaṇa-sammatā brāhmaṇesu vā brāhmaṇa-sammatā te sabba-kāmehi santappetvā Dhammaṃ pāsādaṃ abhirūhi. 
PaṭhamakaBhāṇavāraṃ. 
2. 
1. ‘Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: 
"Kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo ti?" (186) ‘Atha kho Ānanda rañño Mahā-sudassanassa etad ahosi: 
"Tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ, tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo, seyyathīdaṃ dānassa damassa saṃyamassāti." 
2. ‘Atha kho Ānanda rājā Mahā-sudassano yena Mahāvyūhaṃ kūṭāgāraṃ ten’ upasaṃkami, upasaṃkamitvā Mahā-vyūhassa kūṭāgārassa dvāre ṭhito udānaṃ udānesi: 
"Tiṭṭha kāma-vitakka! Tiṭṭha vyāpāda-vitakka! Tiṭṭha vihiṃsā-vitakka! Ettāvatā kāma-vitakka! Ettāvatā vyāpāda-vitakka! Ettāvatā vihiṃsā-vitakkāti!" 
3. ‘Atha kho Ānanda rājā Mahā-sudassano Mahāvyūhaṃ {kūṭāgāraṃ} pavisitvā sovaṇṇamaye pallaṅke nisinno, vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja vihāsi. 
{Vitakka}-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ {pīti}-sukhaṃ dutiyajjhānaṃ upasampajja vihāsi. 
Pītiyā ca virāgā upekhako ca vihāsi sato sampajāno sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti "upekhako satimā sukha-vihārī" ti tatiyajjhānaṃ upasampajja vihāsi. 
Sukhassa ca pahānā dukkhassa ca pahānā pubb’ eva somanassa-domanassānaṃ atthagamā {adukkha-ṃ-asukhaṃ} upekhā-sati-pārisuddhiṃ catutthajjhānaṃ upasampajja vihāsi. 
4. ‘Atha kho Ānanda rājā Mahā-sudassano Mahāvyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā rūpimaye pallaṅke nisinno mettā-sahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi ... karuṇā-sahagatena cetasā ... muditā-sahagatena cetasā ... upekhā (187) sahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. 
5. ‘Rañño Ānanda Mahā-sudassanassa caturāsītinagara-sahassāni ahesuṃ Kusāvatī-rājadhāni-pamukhāni; ‘Caturāsīti-pāsāda-sahassāni ahesuṃ Dhamma-pāsādapamukhāni; ‘Caturāsīti-{kūṭāgāra}-sahassāni ahesuṃ Mahā-vyūha{kūṭāgāra}-pamukhāni; ‘Caturāsīti-pallaṅka-sahassāni ahesuṃ sovaṇṇamayāni rūpimayāni dantamayāni sāramayāni {goṇakatthatāni} paṭalikatthatāni kadali-migapaccattharaṇāni sa-uttaracchadanāni ubhato lohitakūpadhānāni7; ‘{Caturāsīti}-nāga-sahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposathanāgarāja-pamukhāni; ‘Caturāsīti-assa-sahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valāhakaassarāja-pamukhāni; ‘Caturāsīti-ratha-sahassāni ahesuṃ sīha-camma-parivārāni vyaggha-camma-parivārāni dīpi-camma-parivārāni paṇḍu-kambala-parivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hema-jāla-paṭicchannāni Vejayanta-ratha-pamukhāni; ‘Caturāsīti-maṇi-sahassāni ahesuṃ maṇi-ratana-pamukhāni; ‘Caturāsīti-itthi-sahassāni ahesuṃ Subhadda-devīpamukhāni; (188) ‘Caturāsīti-gahapati-sahassāni ahesuṃ gahapati-ratanapamukhāni; ‘Caturāsīti-khattiya-sahassāni ahesuṃ anuyuttāni pariṇāyaka-ratana-pamukhāni; ‘Caturāsīti-dhenu-sahassāni ahesuṃ dukūlasandanāni {kaṃsūpadhāraṇāni}4; ‘Caturāsīti-vattha-koṭi-sahassāni ahesuṃ khomasukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ; ‘7Caturāsīti-thālipāka-sahassāni ahesuṃ sāyapātaṃ bhattābhihāro abhihariyittha. 
6. ‘Tena kho pan’ Ānanda samayena rañño Mahāsudassanassa caturāsīti-nāga-sahassāni sāyapātaṃ upaṭṭhānaṃ āgacchanti. 
Atha kho Ānanda rañño Mahāsudassanassa etad ahosi: 
"Imāni kho me caturāsītināga-sahassāni sāyapātaṃ upaṭṭhānaṃ āgacchanti. 
Yan nūna vassa-satassa vassa-satassa accayena dve cattārīsaṃ nāga-sahassāni dve cattārīsaṃ nāga-sahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgaccheyyun ti." 
‘Atha kho Ānanda rājā Mahā-sudassano pariṇāyakaratanaṃ āmantesi: 
"Imāni kho me samma pariṇāyakaratana caturāsīti-nāga-sahassāni sāyapātaṃ upaṭṭhānaṃ āgacchanti, tena hi samma pariṇāyaka-ratana vassa-satassa vassa-satassa accayena dve cattārīsaṃ 14nāga-sahassāni (189) dve cattārīsaṃ nāga-sahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgacchantūti." 
"‘Evaṃ devāti" kho Ānanda pariṇāyaka-ratanaṃ rañño Mahā-sudassanassa paccassosi. 
Atha kho Ānanda rañño Mahā-sudassanassa aparena samayena vassa-satassa vassa-satassa accayena dve cattārīsaṃ nāga-sahassāni dve cattārīsaṃ nāga-sahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgamaṃsu. 
7. ‘Atha kho Ānanda Subhaddāya deviyā bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnuṃ vasa-satasahassānaṃ accayena etad ahosi: 
"Cira-diṭṭho kho me rājā Mahā-sudassano, yan nūnāhaṃ rājānaṃ Mahāsudassanaṃ dassanāya upasaṃkameyyan ti." 
‘Atha kho Ānanda Subhaddā devī itthāgāraṃ āmantesi: 
"Etha tumhe sīsāni nahāyatha pītāni vatthāni pārūpatha, cira-diṭṭho no rājā Mahā-sudassano, rājānaṃ Mahā-sudassanaṃ dassanāya upasaṃkamissāmāti." 
"‘Evaṃ ayye ti" kho Ānanda itthāgāraṃ Subhaddāya deviyā paṭissutvā sīsaṃ nahāyitvā pītāni vatthāni pārūpitvā yena subhaddā devī ten’ upasaṃkami. 
‘Atha kho Ānanda Subhaddā devī pariṇāyaka-ratanaṃ āmantesi: 
"Kappehi samma pariṇāyaka-ratana caturaṅginiṃ senaṃ. 
Cira-diṭṭho no rājā Mahā-sudassano, rājānaṃ Mahā-sudassanaṃ dassanāya upasaṃkamissāmāti." 
"‘Evaṃ devī" ti kho Ānanda pariṇāyaka-ratanaṃ Subhaddāya deviyā paṭissutvā caturaṅginiṃ senaṃ kappāpetvā Subhaddāya deviyā paṭivedesi: 
"Kappitā kho te devi caturaṅgini-senā, yassa dāni kālaṃ maññasīti." 
(190) 8. ‘Atha kho Ānanda Subhaddā devī caturaṅginiyā senāya saddhiṃ itthāgārena yena Dhammo pāsādo ten' upasaṃkami, upasaṃkamitvā Dhammaṃ pāsādaṃ abhirūhitvā yena Mahā-vyūhaṃ kūṭāgāraṃ ten’ upasaṃkami, upasaṃkamitvā Mahā-vyūhassa kūtāgārassa dvāra-bāhaṃ ālambitvā aṭṭhāsi. 
‘Atha kho Ānanda rājā Mahā-sudassano1: 
"Kin nu kho mahato viya jana-kāyassa saddo?" ti Mahāvyūhā kūṭāgārā nikkhamanto addasa Subhaddaṃ deviṃ dvāra-bāhaṃ ālambitvā ṭhitaṃ. 
Disvā Subhaddaṃ deviṃ etad avoca: 
"Etth’ eva devi tiṭṭha, mā pāvisīti." 
9. ‘Atha kho Ānanda rājā Mahā-sudassano aññataraṃ purisaṃ āmantesi: 
"Ehi tvaṃ ambho purisa Mahā-vyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tāla-vane paññāpehīti." 
"‘Evaṃ devāti" kho Ānanda so puriso rañño Mahāsudassanassa paṭissutvā Mahā-vyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabba-sovaṇṇamaye tāla-vane paññāpesi. 
‘Atha kho Ānanda rājā Mahā-sudassano dakkhiṇena passena sīha-seyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno. 
10. ‘Atha kho Ānanda Subhaddāya deviyā etad ahosi: 
"Vippasannāni kho rañño Mahā-sudassanassa indriyāni, parisuddho chavi-vaṇṇo pariyodāto, mā h’ eva kho rājā Mahā-sudassano kālam akāsīti." 
‘Rājānaṃ Mahā-sudassanaṃ etad avoca: 
"Imāni kho te deva caturāsīti-nagara-sahassāni Kusāvatī-rājadhānipamukhāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
(191) "‘Imāni te deva caturāsīti-pāsāda-sahassāni Dhammapāsāda-pamukhāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-kūṭāgāra-sahassāni Mahāvyūha-kūṭāgāra-pamukhāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-pallaṅka-sahassāni sovaṇṇamayāni rūpimayāni dantamayāni sāramayāni goṇakatthatāni paṭalikatthatāni kadali-miga-paccattharaṇāni sauttaracchadanāni ubhato lohitakūpadhānāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-nāga-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposathanāgarāja-pamukhāni, ettha deva chandaṃ janehi jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-assa-sahassāni {sovaṇṇālaṅ}kārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valāhakaassarāja-pamukhāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-ratha-sahassāni sīha-cammaparivārāni vyaggha-camma-parivārāni dīpi-cammaparivārāni paṇḍu-kambala-parivārāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Vejayanta-rathapamukhāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-maṇi-sahassāni Maṇi-ratanapamukhāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-itthi-sahassāni Itthi-ratanapamukhāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-gahapati-sahassāni Gahapatiratana-pamukhāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-khattiya-sahassāni anuyuttāni pariṇāyaka-ratana-pamukhāni, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-dhenu-sahassāni dukūla (192) sandanāni {kaṃsūpadhārāni}, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva caturāsīti-vattha-koṭi-sahassāni khomasukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ, ettha deva chandaṃ janehi, jīvite apekhaṃ karohi. 
"‘Imāni te deva thālipāka-sahassāni sāyapātaṃ bhattābhihāro abhihariyittha, ettha deva chandaṃ janehi, jīvite apekhaṃ kārohīti." 
11. ‘Evaṃ vutte Ānanda rājā Mahā-sudassano Subhaddaṃ deviṃ etad avoca: 
"Dīgha-rattaṃ kho maṃ tvaṃ devi iṭṭhehi kantehi manāpehi samudācaritvā, atha ca pana maṃ tvaṃ pacchime kāle aniṭṭhehi akantehi amanāpehi samudācarasīti." 
"‘Kathañ carahi taṃ deva samudācarāmīti?" "‘Evaṃ kho maṃ tvaṃ devi samudācara: 
Sabbeh' eva deva piyehi manāpehi nānā-bhāvo vinā-bhāvo aññathā-bhāvo. 
Mā kho tvaṃ deva sāpekho kālam akāsi. 
Dukkhā sāpekhassa kāla-kiriyā, garahitā ca sāpekhassa kāla-kiriyā. 
"‘Imāni te deva caturāsīti-nagara-sahassāni Kusāvatīrājadhāni-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ 15mā akāsi. 
"‘Imāni te deva caturāsīti-pāsāda-sahassāni Dhammapāsāda-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
(193) "‘Imāni te deva caturāsīti-kūṭāgāra-sahassāni Mahāvyūha-kūṭāgāra-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-pallaṅka-sahassāni sovaṇṇamayāni rūpimayāni dantamayāni sāramayāni goṇakatthatāni paṭalikatthatāni kadali-miga-paccattharaṇāni sauttaracchadanāni ubhato lohitakūpadhānāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}nāga-sahassāni, sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposatha-nāgarāja-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}assa-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valāhaka-assarāja-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}ratha-sahassāni sīha-cammaparivārāni vyaggha-camma-parivārāni paṇḍu-kambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jālapaṭicchannāni Vejayanta-ratha-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}maṇi-sahassāni Maṇiratana-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}itthi-sahassāni Subhaddādevi-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-gahapati-sahassāni Gahapati-{ratana-}pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-khattiya-sahassāni anuyuttāni Pariṇāyaka-ratana-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-dhenu-sahassāni dukūlasandanāni {kaṃsūpadhāraṇāni}, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
(194) "‘Imāni te deva caturāsīti-vattha-koṭi-sahassāni khomasukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-thālipāka-sahassāni sāyapātaṃ bhattābhihāro abhihariyittha, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsīti." 
12. ‘Evaṃ vutte Ānanda Subhaddā devī parodi assūni pavattesi. 
Atha kho Ānanda Subhaddā devī assūni pamajjitvā {rājānaṃ} Mahā-{sudassanaṃ} etad avoca: 
"Sabbeh’ eva deva piyehi manāpehi nānā-bhāvo vinābhāvo aññathā-bhāvo. 
Mā kho tvaṃ deva sāpekho kālam akāsi. 
Dukkhā sāpekhassa kāla-kiriyā, garahitā ca sāpekhassa kāla-kiriyā. 
"‘Imāni te deva caturāsīti-nagara-sahassāni Kusāvatīrājadhāni-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-pāsāda-sahassāni Dhammapāsāda-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā {akāsi}. 
"‘Imāni te deva caturāsīti-kūṭāgāra-sahassāni {Mahā-} vyūha-kūṭāgāra-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-pallaṅka-sahassāni sovaṇṇamayāni rūpimayāni dantamayāni sāramayāni goṇakatthatāni paṭalikatthatāni kadali-miga-paccattharaṇāni sauttaracchadanāni ubhato lohitakūpadhānāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}nāga-sahassāni, sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposatha-nāgarāja-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}assa-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valā (195) haka-assarāja-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}ratha-sahassāni sīhacamma-parivārāni vyaggha-camma-parivārāni paṇḍukambala-parivārāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Vejayanta-ratha-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}maṇi-sahassāni Maṇiratana-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva {caturāsīti-}itthi-sahassāni Subhaddādevi-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti{-gahapati-}sahassāni Gahapati{ratana-}pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-khattiya-sahassāni anuyuttāni Pariṇāyaka-ratana-pamukhāni, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-dhenu-sahassāni dukūlasandanāni {kaṃsūpadhāraṇāni}, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-vattha-koṭi-sahassāni khomasukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsi. 
"‘Imāni te deva caturāsīti-thālipāka-sahassāni sāyapātaṃ bhattābhihāro abhihariyittha, ettha deva chandaṃ pajaha, jīvite apekhaṃ mā akāsīti." 
13. ‘Atha kho Ānanda rājā Mahā-sudassano na cirass' eva kālam akāsi. 
Seyyathā pi Ānanda gahapatissa vā gahapati-puttassa vā manuññaṃ {bhojanaṃ} bhuttāvissa bhatta-sammado hoti, evam eva kho rañño Mahā (196) sudassanassa māraṇantikā vedanā ahosi. 
Kāla-kato Ānanda rājā Mahā-sudassano sugatiṃ brahma-lokaṃ uppajji. 
Rājā Ānanda Mahā-sudassano caturāsīti-vassasahassāni kumāra-kīḷikaṃ kīḷi, caturāsīti-vassa-sahassāni oparajjaṃ kāresi, caturāsīti-vassa-sahassāni rajjaṃ kāresi caturāsīti-vassa-sahassāni gihībhūto Dhamme pāsāde brahmacariyaṃ cari. 
So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā Brahmalokūpago ahosi. 
14. ‘Siyā kho 12pana te Ānanda evam assa: 
"Añño nūna tena samayena rājā Mahā-sudassano ahosīti." 
Na kho pana taṃ Ānanda evaṃ daṭṭhabbaṃ. 
Ahaṃ tena samayena rājā Mahā-sudassano ahosiṃ. 
‘Mama tāni caturāsīti-nagara-sahassāni Kusāvatīrājadhāni-pamukhāni; ‘Mama tāni caturāsīti-pāsāda-sahassāni Dhammapāsāda-pamukhāni; ‘Mama tāni caturāsīti-{kūṭāgāra}-sahassāni Mahāvyūha{kūṭāgāra}-pamukhāni; ‘Mama tāni caturāsīti-pallaṅka-sahassāni sovaṇṇamayāni {rūpimayāni} dantamayāni sāramayāni {goṇakatthatāni} paṭalikatthatāni kadali-miga-paccattharaṇāni sa-uttaracchadanāni ubhato lohitakūpadhānāni; ‘Mama tāni caturāsīti-nāga-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Uposatha-nāgarāja-pamukhāni; ‘Mama tāni caturāsīti-assa-sahassāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Valāhaka-assarāja-pamukhāni; ‘Mama tāni caturāsīti-ratha-sahassāni sīha-camma (197) parivārāni vyaggha-camma-parivārāni dīpi-cammaparivārāni paṇḍu-kambala-parivārāni sovaṇṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭicchannāni Vejayanta-rathapamukhāni; ‘Mama tāni caturāsīti-maṇi-sahassāni maṇi-ratanapamukhāni; ‘Mama tāni caturāsīti-itthi-sahassāni Subhadda-devīpamukhāni; ‘Mama tāni caturāsīti-gahapati-sahassāni gahapatiratana-pamukhāni; ‘Mama tāni caturāsīti-khattiya-sahassāni anuyuttāni pariṇāyaka-ratana-pamukhāni; ‘Mama tāni caturāsīti-dhenu-sahassāni dukūla-sandanāni {kaṃsūpadhāraṇāni}; ‘Mama tāni caturāsīti-vattha-koṭi-sahassāni khomasukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānam kambala-sukhumānaṃ; ‘Mama tāni caturāsīti-thālipāka-sahassāni sāyapātaṃ bhattābhihāro abhihariyittha. 
15. ‘Tesaṃ kho pan’ Ānanda caturāsīti-nagara-sahas{sānaṃ} ekaṃ yeva taṃ nagaraṃ hoti yan tena samayena ajjhāvasāmi, yadidaṃ Kusāvatī rāja-dhānī. 
‘Tesaṃ kho pan’ Ānanda caturāsīti-pāsāda-sahassānaṃ eko yeva so pāsādo hoti yan tena samayena ajjhāvasāmi yadidaṃ Dhammo pāsādo. 
‘Tesaṃ kho pan’ Ānanda caturāsīti-{kūṭāgāra}-sahassānaṃ ekaṃ yeva taṃ {kūṭāgāraṃ} hoti, yan tena samayena ajjhāvasāmi, yadidaṃ Mahā-vyūhaṃ {kūṭāgāraṃ}. 
‘Tesaṃ kho pan’ Ānanda caturāsīti-pallaṅka-sahassānaṃ, eko yeva so pallaṅko hoti yan tena samayena paribhuñjāmi yadidaṃ sovaṇṇamayo vā rūpimayo vā dantamayo vā sāramayo vā. 
‘Tesaṃ kho pan’ Ānanda caturāsīti-nāga-sahassānaṃ eko yeva so nāgo hoti yan tena samayena abhirūhāmi yadidaṃ Uposatho nāga-rājā. 
(198) ‘Tesaṃ kho pan’ Ānanda caturāsīti-assa-{sahassānaṃ}, eko yeva asso hoti yan tena samayena abhirūhāmi, yadidaṃ Valāhako assa-rājā. 
‘Tesaṃ kho pan’ Ānanda caturāsīti-ratha-sahassānaṃ eko yeva so ratho hoti yan tena samayena abhirūhāmi, yadidaṃ {Vejayanta-}ratho. 
‘Tesaṃ kho pan’ Ānanda caturāsīti-itthi-sahassānaṃ ekā yeva sā itthi hoti yā maṃ tena samayena paccupaṭṭhāti {khattiyānī} vā {velāmikānī} vā. 
‘Tesaṃ kho pan’ Ānanda caturāsīti-vattha-koṭi-sahassānaṃ ekaṃ yeva taṃ dussa-yugaṃ hoti yan tena samayena paridahāmi khoma-sukhumaṃ vā kappāsikasukhumaṃ vā koseyya-sukhumaṃ vā kambala-sukhumaṃ vā. 
‘Tesaṃ kho pan’ Ānanda {caturāsīti-}thālipāka-sahassānaṃ eko yeva so thālipāko hoti yato nāḷikodanaparamaṃ bhuñjāmi tadūpiyañ ca sūpeyyaṃ. 
16. ‘Pass’ Ānanda sabbe te saṃkhārā atītā niruddhā vipariṇatā. 
Evaṃ aniccā kho Ānanda saṃkhārā, evaṃ addhuvā kho Ānanda saṃkhārā, evaṃ anassāsikā kho Ānanda saṃkhārā, yāvañ c’ idaṃ Ānanda alam eva sabbasaṃkhāresu nibbindituṃ, alaṃ virajjituṃ alaṃ vimuccituṃ. 
17. ‘Chakkhattuṃ kho panāhaṃ Ānanda abhijānāmi imasmiṃ padese sarīraṃ nikkhipitaṃ, tañ ca kho rājā vasamāno cakkavattī dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-samannāgato, ayaṃ sattamo sarīra-nikkhepo. 
Na kho panāhaṃ Ānanda taṃ padesaṃ samanupassāmi sadevake loke (199) samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya yattha Tathāgato aṭṭhamaṃ sarīraṃ nikkhipeyyāti.’ 
Idam avoca Bhagavā. 
Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
‘Aniccā vata saṃkhārā uppādavaya-dhammino, Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho ti.’ 
Mahā-Sudassana-Suttantaṃ Niṭṭhitaṃ.