You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(290) (Mahā-Satipaṭṭhāna Suttanta.) Evam me sutaṃ. 
1. Ekaṃ samayaṃ Bhagavā Kurūsu viharati. 
Kammāssadhammaṃ nāma Kurūnaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi ‘Bhikkhavo’ ti. 
‘Bhadante' ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
3Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā soka-pariddavānaṃ samatikkamāya dukkha-domanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā. 
Katame cattāro? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ -- vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ -- citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ -- dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
(291) 2. Kathañ ca bhikkhave bhikkhu kāye kāyānupassī viharati? Idha bhikkhave bhikkhu arañña-gato vā rukkha-mūlagato vā suññāgāra-gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So sato va assasati, sato passasati. 
Dīghaṃ vā assasanto ‘Dīghaṃ assasāmīti’ pajānāti, {dīghaṃ} vā passasanto ‘Dīghaṃ passasāmīti’ pajānāti. 
Rassaṃ vā assasanto ‘Rassaṃ assasāmīti’ pajānāti, rassaṃ vā passasanto ‘Rassaṃ passasāmīti’ pajānāti. 
‘Sabba-kāya-paṭisaṃvedi assasissāmīti’ sikkhati ‘Sabba-kāya-paṭisaṃvedī passasissāmīti’ sikkhati. 
‘Passambhayaṃ kāya-saṃkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ kāya-saṃkhāraṃ passasissāmīti’ sikkhati. 
Seyyathā pi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto ‘Dīghaṃ añchāmīti’ pajānāti, rassaṃ vā añchanto ‘Rassaṃ {añchāmīti}’ pajānāti, evam eva kho bhikkhave bhikkhu dīghaṃ vā assasanto ‘Dīghaṃ assasāmīti’ pajānāti, dīghaṃ vā passasanto ‘Dīghaṃ passasāmīti’ pajānāti, rassaṃ vā assasanto ‘Rassaṃ assasāmīti’ pajānāti, rassaṃ vā passasanto ‘Rassaṃ passasāmīti’ pajānāti. 
‘Sabbakāya-paṭisaṃvedī {assasissāmīti}’ sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmīti’ sikkati. 
‘Passambhayaṃ kāya-saṃkhāraṃ assasissāmīti’ sikkati, ‘passambhayaṃ kāya-saṃkhāraṃ passasissāmīti’ sikkhati. 
(292) ‘Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. 
Samudaya-dhammānupassī vā kāyasmiṃ viharati, vaya-dhammānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
3. Puna ca paraṃ bhikkhave bhikkhu gacchanto vā ‘Gacchāmīti’ pajānāti, ṭhito vā ‘Ṭhito 'mhīti’ pajānāti, nisinno vā ‘Nisinno 'mhīti’ pajānāti, sayāno vā ‘Sayāno 'mhīti’ pajānāti. 
Yathā yathā vā pan’ assa kāyo paṇihito hoti, tathā tathā naṃ pajānāti. 
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye {kāyānupassī} viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. 
Samudaya-dhammānupassī vā kāyasmiṃ viharati, vaya-dhammānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo’ ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
4. Puna ca paraṃ bhikkhave bhikkhu abhikkante paṭikkante sampajāna-kārī hoti. 
Ālokite vilokite sampajāna-kārī hoti. 
Sammiñjite pasārite sampajāna-kārī hoti. 
Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti. 
Asite pīte khāyite sāyite sampajāna-kārī hoti. 
Uccāra-passāvakamme sampajāna-kārī hoti. 
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti. 
(293) Iti ajjhattaṃ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. 
Samudaya-dhammānupassī vā kāyasmiṃ viharati, vaya-dhammānupassī vā kāyasmiṃ viharati, samudaya-vaya-{dhammānupassī} vā kāyasmiṃ viharati. 
‘Atthi kāyo’ ti vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
5. Puna ca paraṃ bhikkhave bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: 
‘Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhi-miñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ anta-guṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti.’ 
Seyyathā pi bhikkhave ubhato-mukhā mutoli pūrā nānā-vihitassa dhaññassa, seyyathīdaṃ sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ, tam enaṃ cakkhumā puriso muñcitvā paccavekkheyya: 
‘Ime sālī, ime vīhī, ime muggā, ime māsā, ime tilā, ime taṇḍulā ti' -- evam eva kho bhikkhave bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesa-matthakā taca-pariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: 
‘Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ (294) nahārū aṭṭhī aṭṭhi-miñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ anta-guṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti.’ 
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. 
Samudaya-dhammānupassī vā kāyasmiṃ viharati, vaya-dhammānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṃ viharati. 
‘Atthi {kāyo} ti’ vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. 
Anissito ca viharati, na ca kiñci loke upādiyati. 
Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
6. Puna ca paraṃ bhikkhave bhikkhu imam eva kāyaṃ yathā-ṭhitaṃ yathā-paṇihitaṃ dhātuso paccavekkhati: 
‘Atthi imasmiṃ kāye paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti.’ 
Seyyathāpi bhikkhave dakkho {goghātako} vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evam eva kho bhikkhave bhikkhu imam eva kāyaṃ yathā-{ṭhitaṃ} yathā-paṇihitaṃ dhātuso paccavekkhati: 
‘Atthi imasmiṃ kāye paṭhavī-dhātu āpodhātu tejo-dhātu vāyo-dhātūti.’ 
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. 
Samudaya-dhammānupassī vā kāyasmiṃ viharati, vaya-dhammānupassī vā kāyasmiṃ (295) viharati, samudaya-vaya-dhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo ti’ vā pan’ assa sati paccuṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
7. Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbaka-jātaṃ, so imam eva kāyaṃ upasaṃharati: 
‘Ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto ti.’ 
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. 
Samudaya-dhammānupassī vā kāyasmiṃ viharati, vaya-dhammānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo ti’ vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
8. Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya {chaḍḍitaṃ} kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ supāṇehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇaka-jātehi khajjamānaṃ, so imam eva kāyaṃ upasaṃharati: 
‘Ayam pi kho kāyo evaṃdhammo evaṃ-bhāvī etaṃ anatīto ti.’ 
(296) Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. 
Samudaya-dhammānupassī vā kāyasmiṃ viharati, vaya-dhammānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo ti’ vā pan’ assa {sati paccupaṭṭhitā} hoti yāvad eva ñāṇa-mattāya patissati-mattāya. 
Anissito ca viharati, na ca kiñci loke upādiyati. 
Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
9. Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhi-saṅkhalikaṃ sa-maṃsa-lohitaṃ nahāru{sambandhaṃ}, ... pe ... 
aṭṭhi-saṅkhalikaṃ nimmaṃsaṃ lohitamakkhitaṃ nahāru-sambandhaṃ, ... pe ... 
aṭṭhi-saṅkhalikaṃ apagata-maṃsa-lohitaṃ nahāru-sambandhaṃ ... pe ... 
{aṭṭhikāni} apagata-sambandhāni disā-vidisāsu vikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭaṭṭhikaṃ (297) aññena piṭṭhi-kaṇṭakaṃ aññena sīsa-kaṭāhaṃ, so imam eva kāyaṃ upasaṃharati: 
‘Ayam pi kho kāyo evaṃdhammo evaṃ-bhāvī etaṃ anatīto ti.’ 
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati. 
Samudaya-dhammānupassī vā kāyasmiṃ viharati, vaya-dhammānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhammānupassī kāyasmiṃ viharati. 
‘Atthi kāyo’ ti’ vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-{mattāya}. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evam pi bhikkhave bhikkhu kāye kāyānupassī viharati. 
10. Puna ca paraṃ bhikkhave bhikkhu seyyathā pi passeyya sarīraṃ {sīvathikāya} chaḍḍitaṃ aṭṭhikāni setāni saṅkha-vaṇṇūpanibhāni, ... pe ... 
aṭṭhikāni puñjakitāni terovassikāni, ... pe ... 
aṭṭhikāni pūtīni cuṇṇaka-jātāni, so imam eva kāyaṃ upasaṃharati: 
‘Ayam pi kho kāyo evaṃ-dhammo evaṃ-bhāvī etaṃ anatīto ti.’ 
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye (298) kāyānupassī viharati. 
Samudaya-dhammānupassī vā kāyasmiṃ viharati, vaya-dhammānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhammānupassī vā kāyasmiṃ viharati. 
‘Atthi kāyo ti’ vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādayati. 
Evaṃ kho bhikkhave bhikkhu kāye kāyānupassī viharati. 
11. Kathañ ca bhikkhave bhikkhu vedanāsu vedanānupassī viharati? Idha bhikkhave bhikkhu sukhaṃ vedanaṃ vediyamāno ‘Sukhaṃ vedanaṃ vediyāmīti’ pajānāti, dukkhaṃ vedanaṃ vediyamāno ‘Dukkhaṃ vedanaṃ vediyāmīti’ pajānāti. 
{Adukkha-m-asukhaṃ} vedanaṃ vediyamāno ‘{Adukkha-m-asukhaṃ} vedanaṃ vediyāmīti' pajānāti. 
Sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno ‘Sāmisaṃ sukhaṃ vedanaṃ vediyāmīti’ pajānāti. 
Nirāmisaṃ vā sukhaṃ vedanaṃ vediyamāno ‘Nirāmisaṃ sukhaṃ vedanaṃ vediyāmīti’ pajānāti. 
Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno ‘Sāmisaṃ dukkhaṃ vedanaṃ vediyānīti’ pajānāti. 
Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno ‘Nirāmisaṃ dukkhaṃ vedanaṃ vediyāmīti’ pajānāti. 
Sāmisaṃ vā {adukkha-m-asukhaṃ} vedanaṃ vediyamāno ‘Sāmisaṃ {adukkha-m-asukhaṃ vedanaṃ vediyāmīti’ pajānāti. 
Nirāmisaṃ vā {adukkha-m-asukhaṃ} vedanaṃ vediyamāno ‘Nirāmisaṃ {adukkha-m-asukhaṃ} vedanaṃ vediyāmīti’ pajānāti. 
Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. 
Samudaya-dhammānupassī vā vedanāsu viharati, vaya (299) dhammānupassī vā vedanāsu viharati, samudaya-vayadhammānupassī vā vedanāsu viharati. 
‘Atthi vedanā ti’ vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñaṇamattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati. 
12. Kathañ ca bhikkhave bhikkhu citte cittānupassī viharati? Idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan ti’ pajānāti, vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan ti’ pajānāti, sadosaṃ vā cittaṃ ‘sadosaṃ cittan ti’ pajānāti, vītadosaṃ vā cittaṃ ‘vītadosaṃ cittan ti’ pajānāti, samohaṃ vā cittaṃ ‘samohaṃ cittan ti’ pajānāti, vītamohaṃ vā cittaṃ ‘vītamohaṃ cittan ti’ pajānāti, saṃkhittaṃ vā cittaṃ ‘saṃkhittaṃ cittan ti’ pajānāti, vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan ti’ pajānāti, mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan ti' pajānāti, amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan ti' pajānāti, sa-uttaraṃ vā cittaṃ ‘sa-uttaraṃ cittan ti’ pajānāti, anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan ti’ pajānāti, samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan ti’ pajānāti, asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan ti' pajānāti, vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan ti’ pajānāti, avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan ti’ pajānāti. 
Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhatta-bahiddhā vā citte cittānupassī viharati. 
Samudaya-dhammānupassī vā cittasmiṃ viharati, vaya-dhammānupassī vā cittasmiṃ viharati, samudaya-vaya-dhammānupassī vā cittasmiṃ viharati. 
‘Atthi cittan ti’ vā pan’ assa sati paccupaṭṭhitā (300) hoti yāvad eva ñāṇa-mattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati. 
13. Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati? Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 
Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu? Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ ‘Atthi me ajjhattaṃ kāmacchando ti’ pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ ‘N’ atthi me ajjhattaṃ kāmacchando ti’ pajānāti. 
Yathā ca anuppannassa kāmacchandassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañ ca pajānāti. 
Santaṃ vā ajjhattaṃ vyāpādaṃ ‘Atthi me ajjhattaṃ vyāpādo ti’ pajānāti, asantaṃ vā ajjhattaṃ vyāpādaṃ ‘N’ atthi me ajjhattaṃ vyāpādo ti’ pajānāti. 
Yathā ca anuppannassa vyāpādassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa vyāpādassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa vyāpādassa āyatiṃ anuppādo hoti tañ ca pajānāti. 
Santaṃ vā ajjhattaṃ thīna-middhaṃ ‘Atthi me ajjhattaṃ thīna-middhan ti’ pajānāti, asantaṃ vā ajjhattaṃ thīna-middham ‘N’ atthi me ajjhattaṃ thīnamiddhan ti’ pajānāti. 
Yathā ca anuppannassa thīnamiddhassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa thīna-middhassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa thīna-middhassa āyatiṃ anuppādo hoti tañ ca pajānāti. 
Santaṃ vā ajjhattaṃ uddhacca-kukkuccaṃ ‘Atthi me (301) ajjhattaṃ uddhacca-kukkuccan ti’ pajānāti, asantaṃ vā ajjhattaṃ uddhacca-kukkuccaṃ ‘N’ atthi me ajjhattaṃ uddhacca-kukkuccan ti’ pajānāti. 
Yathā ca anuppannassa uddhacca-kukkuccassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa uddhacca-kukkucassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa uddhacca-kukkuccassa āyatiṃ anuppādo hoti tañ ca pajānāti. 
Santaṃ vā ajjhattaṃ vicikiccahaṃ ‘Atthi me ajjhattaṃ vicikicchā ti’ pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ ‘N’ atthi me ajjhattaṃ vicikicchā ti’ pajānāti. 
Yathā ca anuppannāya vicikicchāya uppādo hoti tañ ca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañ ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. 
Samudaya-dhammānupassī vā dhammesu viharati, vaya-dhammānupassī vā dhammesu viharati, samudaya-vaya-dhammānupassī vā dhammesu viharati. 
‘Atthi dhammā ti' vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñāṇamattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. 
14. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu. 
Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas’ upādānakkhandhesu? Idha bhikkhave bhikkhu ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo -- iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo -- iti saññā, iti saññāya samudayo, iti saññāya atthagamo -- iti saṃkhārā, (302) iti {saṃkhārānaṃ} samudayo, iti {saṃkhārānaṃ} atthagamo -iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti,' Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu dhammānupassī viharati. 
Samudaya-dhammānupassī vā dhammesu viharati, vaya-dhammānupassī vā dhammesu viharati, samudaya-vaya-dhammānupassī vā dhammesu viharati. 
‘Atthi dhammā ti’ vā pan’ assa sati paccupaṭṭhitā hoti yāvad eva ñāṇa-mattāya patissatimattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas’ upādānakkhandhesu. 
15. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattika-bāhiresu āyatanesu. 
Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattika-bāhiresu āyatanesu? Idha bhikkhave bhikkhu cakkhuñ ca pajānāti, rūpe ca pajānāti, yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ tañ ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañ ca pajānāti ... sotañ ca pajānāti, sadde ca pajānāti ... pe ... 
ghānañ ca pajānāti, gandhe ca pajānāti ... pe ... 
jivhañ ca pajānāti, rase ca pajānāti ... pe ... 
kāyañ ca pajānāti, phoṭṭhabbe ca pajānāti ... pe ... 
manañ ca pajānāti, dhamme ca pajānāti, yañ ca tad (303) ubhayaṃ {paṭicca} uppajjati saṃyojanaṃ tañ ca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañ ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatim anuppādo hoti tañ ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. 
Samudaya-dhammānupassī vā dhammesu viharati, vaya-dhammānupassī vā dhammesu viharati, samudaya-vaya-dhammānupassī vā dhammesu viharati. 
‘Atthi dhammā ti' vā pan’ assa sati {paccupaṭṭhitā} hoti yāvad eva ñāṇamattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati ajjhattika-bāhiresu āyatanesu. 
16. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. 
Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu? Idha bhikkhave bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘Atthi me ajjhattaṃ sati-sambojjhaṅgo {ti} pajānāti. 
Asantaṃ vā ajjhattaṃ sati-sambojjhaṅgaṃ ‘N’ atthi me ajjhattaṃ sati-sambojjhaṅgo ti’ pajānāti. 
Yathā ca anuppannassa sati-sambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa sati-sambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti... . 
santaṃ vā ajjhattaṃ dhamma-vicaya-sambojjhaṅgaṃ ... pe ..... . 
santaṃ vā ajjhattaṃ viriya-sambojjhaṅgaṃ ... pe ..... . 
santaṃ vā ajjhattaṃ pīti-sambojjhaṅgaṃ ... pe ... 
(304) ... santaṃ vā ajjhattaṃ passaddhi-sambojjhaṅgaṃ ... pe ..... . 
santaṃ vā ajjhattaṃ samādhi-sambojjhaṅgaṃ ... pe ..... . 
santaṃ vā ajjhattaṃ upekhāsambojjhaṅgaṃ ‘Atthi me ajjhattaṃ upekhā-sambojjhaṅgo ti’ pajānāti. 
Asantaṃ vā ajjhattaṃ upekhā-sambojjhaṅgaṃ ‘N’ atthi me ajjhattaṃ upekhā-sambojjhaṅgo ti’ pajānāti. 
Yathā ca anuppannassa upekhā-sambojjhaṅgassa uppādo hoti tañ ca pajānāti, yathā ca uppannassa upekhā-sambojjhaṅgassa bhāvanāya pāripūrī hoti tañ ca pajānāti. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. 
Samudaya-dhammānupassī vā dhammesu viharati, vaya-dhammānupassī vā dhammesu viharati, samudaya-vaya-dhammānupassī vā dhammesu viharati. 
‘Atthi dhammā ti' vā pan’ assa sati {paccuppaṭṭhitā} hoti yāvad eva ñāṇamattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu sambojjhaṅgesu. 
17. Puna ca paraṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariya-saccesu. 
Kathañ ca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariya-saccesu? Idha bhikkhave bhikkhu ‘Idaṃ dukkhan ti’ yathābhūtaṃ pajānāti, ‘Ayaṃ dukkha-samudayo ti’ yathābhūtaṃ pajānāti, ‘Ayaṃ dukkha-nirodho ti’ yathābhūtaṃ pajānāti, ‘Ayaṃ dukkha-nirodha-gāminī paṭipadā ti’ yathābhūtaṃ pajānāti. 
(305) 18. Katamañ ca bhikkhave dukkhaṃ ariya-saccaṃ? Jāti pi dukkhā, jarā pi dukkhā (vyādhi pi dukkhā), maraṇam pi dukkhaṃ, soka-parideva-dukkha-domanassupāyāsā pi dukkhā, yam p’ icchaṃ na labhati tam pi dukkhaṃ, saṃkhittena {pañcupādāna-kkhandhā} dukkhā. 
Katamā ca bhikkhave jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi satta-nikāye jāti sañjāti okkanti abhinibbatti khandānaṃ pātu-bhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati bhikkhave jāti. 
Katamā ca bhikkhave jarā? Yā tesaṃ tesaṃ {sattānaṃ} tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati bhikkhave jarā. 
Katamañ ca bhikkhave maraṇaṃ? Yam tesaṃ tesaṃ sattānaṃ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kāla-kiriyā khandhānaṃ bhedo kaḷebarassa nikkhepo, idaṃ vuccati bhikkhave maraṇaṃ. 
Katamo ca bhikkhave soko? Yo kho bhikkhave aññataraññatarena vyasanena samannāgatassa aññatar (306) aññatarena dukkha-dhammena phuṭṭhassa soko socanā socitattaṃ anto-soko anto-parisoko, ayaṃ vuccati bhikkhave soko. 
Katamo ca bhikkhave paridevo? Yo kho bhikkhave aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati bhikkhave paridevo. 
Katamañ ca bhikkhave dukkhaṃ? Yaṃ kho bhikkhave kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāya-samphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave dukkhaṃ. 
Katamañ ca bhikkhave domanassaṃ? Yaṃ kho bhikkhave cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave domanassaṃ. 
Katamo ca bhikkhave upāyāso? Yo kho bhikkhave aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati bhikkhave upāyāso. 
(307) Katamañ ca bhikkhave yam p’ icchaṃ na labhati tam pi dukkhaṃ? Jāti-dhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: 
‘Aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti.’ 
Na kho pan' etaṃ icchāya pattabbaṃ. 
Idam pi yam p’ icchaṃ na labhati tam pi dukkhaṃ. 
Jarā-dhammānaṃ bhikkhave sattānaṃ ... pe ... 
vyādhidhammānaṃ bhikkhave sattānaṃ ... pe ... 
maraṇa-dhammānaṃ bhikkhave sattānaṃ ... pe ... 
soka-parideva-dukkha-domanassupāyāsa-dhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati: 
‘Aho vata mayaṃ na soka-parideva-dukkhadomanassa-upāyāsa-dhammā assāma, na ca vata no soka-parideva-dukkha-domanassa-upāyāsā āgaccheyyun ti.’ 
Na kho pan’ etaṃ icchāya pattabbaṃ. 
Idam pi yam p’ icchaṃ na labhati tam pi dukkhaṃ. 
Katame ca bhikkhave saṃkhittena {pañcupādāna-kkhandhā} dukkhā? Seyyathīdaṃ {rūpūpādāna-kkhandho} {vedanūpādāna-kkhandho} {saññūpādāna-kkhandho} {saṃkhārūpādāna-kkhandho} {viññāṇūpādānakkhandho}, ime vuccanti bhikkhave saṃkhittena {pañcupādāna-kkhandhā} dukkhā. 
Idaṃ vuccati bhikkhave dukkhaṃ ariya-saccaṃ. 
(308) 19. Katamañ ca bhikkhave dukkha-samudayaṃ ariya-saccaṃ? Yāyaṃ taṇhā ponobhavikā nandi-rāga-sahagatā tatra tatrābhinandinī, seyyathīdaṃ kāma-taṇhā bhava-taṇhā vibhava-taṇhā. 
Sā kho pan’ esā bhikkhave taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati3? Yaṃ loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Kiñci loke piya-rūpaṃ sāta-rūpaṃ? Cakkhuṃ loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Sotaṃ loke ... pe ... 
Ghānaṃ loke ... pe ... 
Jivhā loke ... pe ... 
Kāyo loke ... pe ... 
Mano loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Rūpā loke ... pe ... 
Saddā loke ... pe ... 
Gandhā loke ... pe ... 
Rasā loke ... pe ... 
Phoṭṭhabbā loke ... pe ... 
Dhammā loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Cakkhu-viññāṇaṃ loke ... pe ... 
Sota-viññāṇaṃ loke ... pe ... 
Ghāna-viññāṇaṃ loke ... pe ... 
Jivhā-viññāṇaṃ loke ... pe ... 
Kāya-viññāṇaṃ loke ... pe ... 
Mano-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Cakkhu-samphasso loke ... pe ... 
Sota-samphasso loke ... pe ... 
Ghāna-samphasso loke ... pe ... 
(309) Jivhā-samphasso loke ... pe ... 
Kāya-samphasso loke ... pe ... 
Mano-samphasso loke piya-rūpaṃ sātarūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Cakkhu-samphassajā vedanā loke ... pe ... 
Sotasamphassajā vedanā loke ... pe ... 
Ghāna-samphassajā vedanā loke ... pe ... 
Jivhā-samphassajā vedanā loke ... pe ... 
Kāya-samphassajā vedanā loke ... pe ... 
Mano-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Rūpa-saññā loke, ... pe ... 
Sadda-saññā loke ... pe ... 
Gandha-saññā loke, ... pe ... 
Rasa-saññā loke ... pe ... 
Phoṭṭhabba-saññā loke ... pe ... 
Dhamma-saññā loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Rūpa-sañcetanā loke ... pe ... 
Sadda-sañcetanā loke ... pe ... 
Gandha-sañcetanā loke ... pe ... 
Rasa-sañcetanā loke ... pe ... 
Phoṭṭhabba-sañcetanā loke ... pe ... 
Dhamma-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Rūpa-taṇhā loke ... pe ... 
Sadda-taṇhā loke ... pe ... 
Gandha-taṇhā loke ... pe ... 
Rasa-taṇhā loke ... pe ... 
Phoṭṭhabba-taṇhā loke ... pe ... 
Dhamma-taṇhā loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Rūpa-vitakko loke ... pe ... 
Sadda-vitakko loke ... pe ... 
Gandha-vitakko loke ... pe ... 
Rasa-vitakko loke ... pe ... 
Phoṭṭhabba-vitakko loke ... pe ... 
Dhamma-vitakko loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Rūpa-vicāro loke ... pe ... 
Sadda-vitakko loke ... pe ... 
Gandha-vicāro loke ... pe ... 
Rasa-vicāro loke ... pe ... 
Phoṭṭhabba-vicāro loke ... pe ... 
Dhamma-vicāro loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā (310) taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Idaṃ vuccati bhikkhave dukkha-samudayaṃ ariyasaccaṃ. 
20. Katamañ ca bhikkhave dukkha-nirodhaṃ ariyasaccaṃ? Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo. 
Sā kho pan’ esā bhikkhave taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṃ loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Kiñci loke piya-rūpaṃ sāta-rūpaṃ6? Cakkhuṃ loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Sotaṃ loke ... pe ... 
Ghānaṃ loke ... pe ... 
Jivhā loke ... pe ... 
Kāyo loke ... pe ... 
Mano loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Rūpā loke ... pe ... 
Saddā loke ... pe ... 
Gandhā loke ... pe ... 
Rasā loke ... pe ... 
Phoṭṭhabbā loke ... pe ... 
Dhammā loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Cakkhu-viññāṇaṃ loke ... pe ... 
Sota-viññāṇaṃ loke ... pe ... 
Ghāna-viññāṇaṃ loke ... pe ... 
Jivhā-viññāṇaṃ loke ... pe ... 
Kāya-viññāṇaṃ loke ... pe ... 
Mano-viññāṇaṃ loke piya-rūpaṃ sātarūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Cakkhu-samphasso loke ... pe ...Mano-sam (311) phasso loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Cakkhu-samphassajā vedanā loke ... pe ... 
Manosamphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ, etth' esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Rūpa-saññā loke ... pe ... 
Dhamma-saññā loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Rūpa-sañcetanā loke ... pe ... 
Dhamma-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Rūpa-taṇhā loke ... pe ... 
Dhamma-taṇhā loke ... piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Rūpa-vitakko loke ... pe ... 
Sadda-vitakko loke ... pe ... 
Gandha-vitakko loke ... pe ... 
Rasa-vitakko loke ... pe ... 
Phoṭṭhabba-vitakko loke ... pe ... 
Dhamma-vitakko loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Rūpa-vicāro loke ... pe ... 
Sadda-vicāro loke ... pe ... 
Gandha-vicāro loke ... pe ... 
Rasa-vicāro loke ... pe ... 
Phoṭṭhabba-vicāro loke ... pe ... 
Dhamma-vicāro loke piya-rūpaṃ sāta-rūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Idaṃ vuccati bhikkhave dukkha-nirodhaṃ ariya-saccaṃ. 
21. Katamañ ca bhikkhave dukkha-nirodha-gāminīpaṭipadā ariya-saccaṃ? Ayam eva Ariyo {Aṭṭhaṅgiko} Maggo, seyyathīdaṃ sammā-diṭṭhi sammā-saṃkappo sammā-vācā sammākammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi. 
‘Katamā ca bhikkhave sammā-diṭṭhi? (312) Yaṃ kho bhikkhave dukkhe ñāṇaṃ dukkha-samudaye ñāṇaṃ dukkha-nirodhe ñāṇaṃ dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati bhikkhave sammā-diṭṭhi. 
Katamo ca bhikkhave sammā-saṃkappo? Nekkhamma-saṃkappo avyāpādasaṃkappo avihiṃsāsaṃkappo, ayaṃ vuccati bhikkhave sammā-saṃkappo. 
Katamā ca bhikkhave sammā-vācā? Musā-vādā veramaṇī, pisuṇāya vecāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, ayaṃ vuccati bhikkhave sammā-vācā. 
Katamo ca bhikkhave sammā-kammanto? Pāṇātipātā veramaṇī, adinnādānā verammaṇī, kāmesu micchācārā veramaṇī, ayaṃ vuccati bhikkhave sammākammanto. 
Katamo ca bhikkhave sammā-ājīvo? Idha bhikkhave ariya-sāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvikaṃ kappeti, ayaṃ vuccati bhikkhave sammā-ājīvo. 
Katamo ca bhikkhave sammā-vāyāmo? Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. 
Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. 
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. 
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo (313) bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati. 
Ayaṃ vuccati bhikkhave sammā-vāyāmo. 
Katamā ca bhikkhave sammā-sati? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ, vedanāsu ... pe ... 
citte ... pe ... 
dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ. 
Ayaṃ vuccati bhikkhave sammā-sati. 
Katamo ca bhikkhave sammā-samādhi? Idha bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiyajjhānaṃ upasampajja viharati. 
Pītiyā ca virāgā upekhako viharati sato ca sampajāno, sukhañ ca kāyena {paṭisaṃvedeti} yan taṃ ariyā ācikkhanti: 
‘upekhako satimā sukha-vihārī ti’ {tatiya8jjhānaṃ} upasampajja viharati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubb’ eva somanassa-domanassānaṃ atthagamā {adukkha-m-asukhaṃ} upekhā-sati-pārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave sammā-samādhi. 
Idaṃ vuccati bhikkhave dukkha-nirodha-gāminīpaṭipadā ariya-saccaṃ. 
Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, (314) bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. 
Samudaya-dhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudaya-vayadhammānupassī vā dhammesu viharati. 
"Atthi dhammā ti" vā pan’ assa sati {paccuppaṭṭhitā} hoti yāvad eva ñāṇamattāya patissati-mattāya. 
Anissito ca viharati na ca kiñci loke upādiyati. 
Evaṃ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. 
22. Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta-vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā. 
Tiṭṭhantu bhikkhave sattavassāni, yo hi koci bhikkhave ime {cattāro satipaṭṭhāne} evaṃ bhāveyya cha vassāni ... pe ... 
pañcavassāni ... cattāri vassāni ... tīṇi vassāni ... dve vassāni ... ekaṃ vassaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā. 
Tiṭṭhatu bhikkhave ekaṃ vassaṃ, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya satta-māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ {pāṭikaṅkhaṃ} diṭṭhe {va dhamme} aññā sati vā upādisese anāgāmitā. 
Tiṭṭhantu bhikkhave sattamāsāni, yo hi koci bhikkhu ime cattāro satipaṭṭhāne evaṃ bhāveyya cha-māsāni ... pe ... 
pañca-māsāni ... cattāri māsāni ... tīṇi māsāni ... dve māsāni ... (315) ekaṃ māsaṃ ... aḍḍha-māsaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā. 
Tiṭṭhatu bhikkhave aḍḍha-māso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā. 
‘Ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidavānaṃ samatikkamāya dukkha-domanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yad idaṃ cattāro satipaṭṭhānā ti' iti yan taṃ vuttaṃ, idam etaṃ paṭicca vuttan ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀ-SATIPAṬṬHĀNA-SUTTANTAṂ NIṬṬHITAṂ.