You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(316) (Pāyāsi Suttanta.) 
1. Ekaṃ samayaṃ {āyasmā} Kumāra-kassapo Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Setavyā nāma Kosalānaṃ nagaraṃ tad avasari. 
Tatra sudaṃ āyasmā Kumāra-kassapo Setavyāyaṃ viharati uttarena Setavyā Siṃsapāvane. 
Tena kho pana samayena Pāyāsi rājañño Setavyaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Pasenadi-Kosalena dinnaṃ rāja-dāyaṃ brahma-deyyaṃ. 
2. Tena kho pana samayena Pāyāsi-rājaññassa evarūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukata (317) dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. 
Assosuṃ kho Setavyakā brāhmaṇa-gahapatikā: 
‘Samaṇo khalu bho Kumāra-kassapo samaṇassa Gotamassa Sāvako Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Setavyaṃ anuppatto Setavyāyaṃ viharati uttarena Setavyā Siṃsapā-vane. 
Taṃ kho pana bhavantaṃ Kumāra-kassapaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
"Paṇḍito vyatto medhāvībahussuto citta-kathī kalyāṇa-paṭibhāno vuḍḍho c’ eva arahā ca. 
Sādhu kho pana tathārūpānaṃ arahataṃ {dassanaṃ} hotīti."’ Atha kho Setavyakā {brāhmaṇa}-gahapatikā Setavyāya nikkhamitvā saṃghā saṃghī gaṇībhūtā uttarena-mukhā gacchanti yena Siṃsapā-vanaṃ ten’ upasaṃkamanti. 
3. Tena kho pana samayena Pāyāsi rājañño uparipāsāde divāseyyaṃ upagato hoti. 
Addasā kho Pāyāsi rājañño Setavyake brāhmaṇa-gahapatike Setavyāya nikkhamitvā {saṃghā} saṃghī gaṇī-bhūte uttarena-mukhe gacchante 13yena Siṃsapā-vanaṃ ten’ upasaṃkamante. 
Disvā khattaṃ āmantesi: 
‘Kin nu kho bho khatte Setavyakā brāhmaṇa-gahapatikā Setavyāya nikkhamitvā saṃghā saṃghī gaṇī-bhūtā uttarena-mukhā gacchanti yena Siṃsapā-vanan ti’ ? (318) ‘Atthi kho bho samaṇo Kumāra-kassapo samaṇassa Gotamassa sāvako Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhusatehi Setavyaṃ anuppatto Setavyāyaṃ viharati uttarena Setavyā Siṃsapā-vane. 
Taṃ kho pana bhavantaṃ Kumāra-kassapaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
"Paṇḍito vyatto medhāvī bahussuto citta-kathī kalyāṇapaṭibhāno vuḍḍho c’ eva arahā cāti." 
Tam enaṃ bhavantaṃ Kumāra-kassapaṃ dassanāya upasaṃkamantīti.’ 
‘Tena hi bho khatte yena Setavyakā brāhmaṇa-gahapatikā ten’ upasaṃkama, upasaṃkamitvā Setavyake brāhmaṇa-gahapatike evaṃ vadehi: 
"Pāyāsi bho rājañño evam āha: 
Āgamentu kira bhavanto, Pāyāsi rājañño samaṇaṃ Kumāra-kassapaṃ dassanāya upasaṃkamissatīti." 
Purā samaṇo Kumāra-kassapo Setavyake brāhmaṇagahapatike bāle avyatte saññāpeti: 
"Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti." 
N’ atthi hi bho khatte paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Evaṃ bho ti’ kho so khattā Pāyāsissa rājaññassa paṭissutvā yena Setavyakā brāhmaṇa-gahapatikā ten' upasaṃkami, upasaṃkamitvā Setavyake brāhmaṇa-gahapatike etad avoca: 
‘Pāyāsi bho rājāñño evam āha: 
"Āgamentu kira bhavanto, Pāyāsi rājañño samaṇaṃ Kumāra-kassapaṃ dassanāya upasaṃkamissatīti."' 
4. Atha kho Pāyāsi rājañño Setavyakehi brāhmaṇagahapatikehi parivuto yena Siṃsapā-vanaṃ yen’ āyasmā Kumāra-kassapo ten’ upasaṃkami, upasaṃkamitvā āyasmatā Kumāra-kassapena saddhiṃ sammodi sammod (319) anīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Setavyakā pi kho brāhmaṇa-gahapatikā {app ekacce} āyasmantaṃ Kumāra-kassapaṃ abhivādetvā ekamantaṃ nisīdiṃsu, {app ekacce} āyasmatā Kumāra-kassapena saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, {app ekacce} yen’ āyasmā Kumāra-kassapo ten’ añjalim paṇāmetvā ekamantaṃ nisīdiṃsu, {app ekacce} nāma-gottaṃ sāvetvā ekamantaṃ nisīdiṃsu, {app ekacce} tuṇhī-bhūtā ekamantaṃ nisīdiṃsu. 
5. Ekamantaṃ nisinno kho Pāyāsi rājañño āyasmantaṃ Kumāra-kassapam etad avoca: 
‘Ahaṃ hi bho Kassapa evaṃ-vādī evaṃ-diṭṭhī: 
Iti pi n' atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Nāhaṃ Rājañña evaṃ-vādiṃ evaṃ-diṭṭhiṃ addasaṃ vā assosiṃ vā. 
Kathaṃ hi nāma evaṃ vadeyya: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ {vipāko} ti. 
Tena hi Rājañña taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi. 
Taṃ kiṃ maññasi rājañña, ime candima-suriyā imasmiṃ loke parasmiṃ vā, devā te manussā vā ti?' ‘Ime bho Kassapa candima-suriyā parasmiṃ loke na imasmiṃ, devā te na manussā ti.’ 
‘Iminā kho te Rājañña pariyāyena evaṃ hotu: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
6. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho evaṃ me ettha hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukatā-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Atthi pana Rājañña pariyāyo yena te pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, (320) n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti?' ‘Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Yathā kathaṃ viya Rājaññāti?' ‘Idha me bho Kassapa mittāmaccā ñāti-sālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musā-vādī pisuṇāvācā pharusā-vācā samphappalāpī abhijjhālū vyāpanna- cittā micchā-diṭṭhī. 
Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā. 
Yadā 'haṃ jānāmi: 
"Na dān’ ime imamhā ābādhā vuṭṭhahissantīti" tyāhaṃ upasaṃkamitvā evaṃ {vadāmi}: 
"Santi kho bho eke samaṇabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:-- Ye te pāṇātipātī adinnādāyī kāmesu micchācārī musā-vādī pisuṇā-vācā pharusā-vācā samphappalāpī {abhijjālu} vyāpanna-cittā micchā-diṭṭhī, te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjantīti. 
Bhavanto kho pāṇātipātī adinnādāyī kāmesu {micchācārī} musā-vādī pisuṇā-vācā pharusā-vācā samphappalāpī {abhijjālu} vyāpanna-cittā micchā-diṭṭhī. 
Sace tesam bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjissanti. 
Sace bho kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyyātha, yena me āgantvā āroceyyātha: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. 
Bhavanto kho pana me saddāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ yathā sāmaṃ diṭṭhaṃ, evam etaṃ bhavissatīti." 
Te me "Sādhūti (321) paṭissutvā n’ eva āgantvā ārocenti, na pana dūtaṃ pahiṇanti. 
Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
7. ‘Tena hi Rājañña taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi. 
Taṃ kiṃ maññasi Rājañña? Idha te purisā coraṃ āgu-cāriṃ gahetvā dasseyyuṃ: 
"Ayan te bhante coro āgu-cārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti.2" Te tvaṃ evaṃ vadeyyāsi: 
"Tena hi bho imaṃ purisaṃ daḷhāya rajjuyā pacchā-bāhaṃ gāḷha-bandhanaṃ bandhitvā, khuramuṇḍaṃ karitvā, kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa āghātane sīsaṃ chindathāti." 
Te "{Sādhūti}" paṭisuṇitvā, taṃ purisaṃ daḷhāya rajjuyā pacchā-bāhaṃ gāḷhabandhanaṃ bandhitvā, khura-{muṇḍaṃ} karitvā, kharassarena paṇavena rathiyāya rathiyaṃ {siṅghāṭakena} siṅghātakaṃ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa āghātane nisīdāpeyyuṃ. 
Labheyya nu kho so coro cora-ghātesu: 
"Āgamentu tāva bhavanto cora-ghātā, amukasmiṃ me gāme vā nigame vā mittāmaccā ñāti-sālohitā, yāvāhaṃ tesaṃ uddassetvā āgac (322) chāmīti?" Udāhu vippalapantass’ eva cora-ghātā sīsaṃ chindeyyun ti?' ‘Na hi so bho Kassapa coro labheyya cora-ghātesu: 
"Āgamentu tāva bhavanto cora-ghātā, amukasmiṃ me gāme vā nigame vā mittāmaccā ñāti-sālohitā, yāvāhaṃ tesaṃ uddassetvā āgacchāmīti." 
Atha kho naṃ {vippalapantass'} eva cora-ghātā sīsaṃ chindeyyun ti.’ 
‘So hi nāma Rājañña coro manusso manussa-bhūtesu cora-ghātesu na labhissati: 
"Āgamentu tāva bhavanto cora-ghātā, amukasmiṃ me gāme vā nigame vā mittāmaccā ñāti-sālohitā, yāvāhaṃ tesaṃ uddassetvā āgacchāmīti." 
Kiṃ pana te mittāmaccā ñāti-sālohitā pāṇātipātī adinnādāyī kāmesu micchācārī musā-vādī {pisuṇā}-vācā pharusā-vācā samphappalāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhī kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannā labhissanti nirayapālesu: 
"Āgamentu tāva bhavanto niraya-pālā yāva mayaṃ Pāyāsissa {Rājaññassa} gantvā ārocema: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti"? Iminā pi kho te Rājañña pariyāyena evaṃ hotu: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
8. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho evam me ettha hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Atthi pana Rājañña pariyāyo yena te pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti?' ‘Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Yathā kathaṃ viya Rājaññāti?' ‘Idha me bho Kassapa mittāmaccā ñāti-sālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchā (323) cārā paṭiviratā musā-vādā paṭiviratā {pisuṇāya} vācāyā paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhī. 
Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā. 
Yadāhaṃ jānāmi: 
"Na dān’ ime imamhā ābādhā vuṭṭhahissantīti," tyāhaṃ upasaṃkamitvā evaṃ vadāmi: 
"Santi kho bho eke samaṇa-brāhmaṇā {evaṃ-}vādino {evaṃ-}diṭṭhino -- Ye te pāṇātipātā paṭivirātā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhī, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjantīti. 
Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhī. 
Sace tesam bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjissanti. 
Sace bho kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyyātha, yena me āgantvā āroceyyātha: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. 
Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi {diṭṭhaṃ}, yathā sāmaṃ diṭṭhaṃ, evam etaṃ bhavissatīti." 
Te me "{Sādhūti}" paṭisuṇitvā n’ eva āgantvā ārocenti na pana dūtaṃ pahiṇanti. 
Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
(324) Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
9. ‘Tena hi Rājañña upaman te karissāmi. 
Upamāya pi idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi Rājañña puriso gūtha-kūpe sasīsako nimuggo assa. 
Atha tvaṃ purise āṇāpeyyāsi: 
"Tena hi bho taṃ purisaṃ tamhā gūtha-kūpā uddharathāti." 
Te "Sādhūti" paṭissuṇitvā taṃ purisaṃ tamhā gūtha-kūpā uddhareyyuṃ. 
Te tvaṃ evaṃ vadeyyāsi: 
"Tena hi bho tassa purisassa kāyā {veḷu}-pesikāhi gūthaṃ sunimmajjitaṃ nimmajjathāti." 
Te "Sādhūti" paṭissuṇitvā tassa purisassa kāyā {veḷu}-pesikāhi gūthaṃ sunimmajjitaṃ nimmajjeyyuṃ. 
Te tvaṃ evaṃ vadeyyāsi: 
"Tena hi bho tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭethāti." 
Te tassa purisassa kāyaṃ paṇḍumattikāya tikkhattuṃ subbaṭṭitaṃ ubbaṭṭeyyuṃ. 
Te tvaṃ evaṃ vadeyyāsi: 
"Tena hi bho taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ karothāti." 
Te taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṃ suppadhotaṃ kareyyuṃ. 
Te tvaṃ evaṃ vadeyyāsi: 
"Tena hi bho tassa purisassa kesa-massuṃ kappethāti." 
Te tassa purisassa kesamassuṃ kappeyyuṃ. 
Te tvaṃ evaṃ vadeyyāsi: 
"Tena hi bho tassa purisassa mahagghañ ca mālaṃ mahagghañ ca vilepanaṃ mahagghāni ca vatthāni upaharathāti." 
Te tassa purisassa mahagghañ ca mālaṃ mahagghañ ca (325) vilepanaṃ mahagghāni ca vatthāni upahareyyuṃ. 
Te tvaṃ evaṃ vadeyyāsi: 
"Tena hi bho taṃ purisaṃ pāsādaṃ āropetvā, pañca kāma-guṇāni upaṭṭhapethāti." 
Te taṃ purisaṃ pāsādaṃ āropetvā pañca kāma-guṇāni upaṭṭhapeyyuṃ. 
Taṃ {kiṃ} maññasi Rājañña? Api nu tassa purisassa sunahātassa suvilittassa kappitakesamassussa āmutta-mālābharaṇassa odāta-vattha-vasanassa upari-pāsāda-vara-gatassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricāriyamānassa punad eva tasmiṃ gūtha-kūpe nimmujjitukāmatā assāti?' ‘No h’ idaṃ bho Kassapa.’ 
‘Taṃ kissa hetu?' ‘Asuci bho Kassapa gūtha-kūpo, asuci c’ eva asucisaṃkhāto ca duggandho ca duggandha-saṃkhāto ca jeguccho ca jeguccha-saṃkhāto ca paṭikkūlo ca paṭikkūlasaṃkhāto cāti.’ 
‘Evam eva kho Rājañña manussā devānam asucī c’ eva asuci-saṃkhātā ca duggandhā ca duggandha-saṃkhātā ca jegucchā ca jeguccha-saṃkhātā ca paṭikkūlā ca paṭikkūlasaṃkhātā ca. 
Yojana-sataṃ kho Rājañña manussa-{gandho} deve ubbāhati. 
Kim pana te mittāmaccā ñāti-sālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhī kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannā āgantvā ārocessanti: 
"Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa (326) dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti?" Iminā pi kho te Rājañña pariyāyena evaṃ hotu: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
10. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho evam me ettha hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Atthi pana Rājañña pariyāyo ... pe (322) ...’ 
‘Atthi bho Kassapa pariyāyo ... pe ...’ 
‘Yathā kathaṃ viya Rājaññāti?' ‘Idha me bho Kassapa mittāmaccā ñāti-sālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā surā-meraya-majjapamādaṭṭhānā paṭiviratā. 
Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā. 
Yadāhaṃ jānāmi: 
"Na idān’ ime imamhā ābādhā vuṭṭhahissantīti," tyāhaṃ upasaṃkamitvā evaṃ vadāmi: 
"Santi kho bho eke samaṇa-brāhmaṇā {evaṃ-}vādino {evaṃ-}{diṭṭhino} -- Ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā surā-merayamajja-pamādaṭṭhānā paṭiviratā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti devānaṃ Tāvatiṃsānaṃ sahavyatan ti. 
Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musā-vādā paṭiviratā surā-meraya-majjapamādaṭṭhānā pativiratā. 
Sace tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ, bhavanto kāyassa bhedā param maraṇā sugatim saggaṃ lokaṃ uppajjissanti devānaṃ Tāvatiṃsānaṃ sahavyataṃ. 
Sace bho kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyyātha devānaṃ Tāvatiṃsānaṃ sahavyataṃ, yena me āgantvā āroceyyātha -- Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. 
Bhavanto kho pana me saddhāyikā paccayikā, yaṃ bhavantehi diṭṭhaṃ, yathā (327) sāmaṃ diṭṭhaṃ, evam etaṃ bhavissatīti." 
Te me "Sādhūti" paṭisuṇitvā n’ eva āgantvā ārocenti na pana dūtaṃ pahiṇanti. 
Ayam pi kho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko n’ atthi sattā opapātikā n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
11. ‘Tena hi Rājañña taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi. 
Yaṃ kho Rājañña mānusakaṃ vassa-sataṃ, devānaṃ Tāvatiṃsānaṃ eso eko rattindivo. 
Tāya rattiyā tiṃsa rattiyo māso, tena māsena dvādasa-māsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassa-sahassaṃ devānaṃ Tāvatiṃsānaṃ āyuppamāṇaṃ. 
Ye te mittāmaccā ñāti-sālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā {kāmesu} micchācārā paṭiviratā musā-vādā paṭiviratā surā-merayamajja-pamādaṭṭhānā paṭiviratā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannā devānam Tāvatiṃsānaṃ sahavyataṃ. 
Sace pana tesaṃ evaṃ bhavissati: 
"Yāva mayaṃ dve vā tīṇi vā rattindivāni dibbehi pañcakāma-guṇehi samappitā samaṅgibhūtā paricārema, atha mayaṃ Pāyāsissa Rājaññassa gantvā ārocessāma6: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti," api nu te āgantvā āroceyyuṃ8: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti?' ‘No h’ idaṃ bho Kassapa. 
Api hi mayaṃ bho Kassapa ciram kālakatā pi bhaveyyāma. 
Ko pan’ etaṃ bhoto Kassapassa āroceti: 
"Atthi devā Tāvatiṃsā" ti vā, "Evaṃ dīghāyukā devā Tāvatiṃsā" ti vā. 
Na mayaṃ (328) bhoto Kassapassa saddahāma "Atthi devā Tāvatiṃsā" ti vā "Evaṃ {dīghāyukā} devā Tāvatiṃsā" ti vā. 
‘Seyyathā pi Rājañña jaccandho puriso yo na passeyya kaṇha-sukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpānī, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhikāni rūpāni, na passeyya samavisamaṃ, na passeyya tāraka-{rūpāni} na passeyya candima-suriye. 
So evaṃ vadeyya: 
"N’ atthi kaṇhasukkāni rūpāni, n’ atthi kaṇha-sukkānaṃ rūpānaṃ dassāvī, n’ atthi nīlakāni rūpāni, n’ atthi nīlakānaṃ rūpānaṃ dassāvī, n’ atthi pītakāni rūpāni, n’ atthi pītakānaṃ rūpānaṃ dassāvī, n’ atthi lohitakāni rūpāni, n’ atthi lohitakānaṃ rūpānaṃ dassāvī, n’ atthi mañjiṭṭhikāni rūpāni, n’ atthi mañjiṭṭhikānaṃ rūpānaṃ dassāvī, n’ atthi sama-visamaṃ, n’ atthi sama-visamassa dassāvī, n’ atthi tāraka-{rūpāni}, n’ atthi tāraka-rūpānaṃ dassāvī, n’ atthi candima-suriyā, n’ atthi candima-suriyānaṃ {dassāvī}. 
Aham etaṃ na jānāmi, aham etaṃ na passāmi, tasmā taṃ n’ atthīti." 
Sammā nu kho so Rājañña vadamāno vadeyyāti?' ‘No h’ idaṃ bho Kassapa. 
Atthi kaṇha-sukkāni rūpāni, atthi kaṇha-sukkānaṃ rūpānaṃ dassāvī, atthi nīlakāni rūpāni, atthi nīlakānaṃ rūpānaṃ dassāvī, atthi {pītakāni} rūpāni, atthi pītakānaṃ rūpānaṃ dassāvī, atthi lohitakāni rūpāni, atthi lohitakānaṃ rūpānaṃ dassāvī, atthi mañjiṭṭhakāni rūpāni, atthi {mañjiṭṭhakānaṃ} rūpānaṃ (329) dassāvī, atthi sama-visamaṃ, atthi sama-visamassa dassāvī, atthi tāraka-{rūpāni}, atthi tāraka-rūpānaṃ dassāvī, atthi candima-suriyā, atthi candima-suriyānaṃ dassāvī. 
"Aham etaṃ na jānāmi, aham etaṃ na passāmi, tasmā taṃ n’ atthīti," na hi so bho Kassapa sammā vadamāno vadeyyāti.’ 
‘Evam eva kho tvaṃ Rājañña jaccandhūpamo maññe paṭibhāsi, yaṃ maṃ tvaṃ evaṃ vadesi3: 
"Ko pan' etaṃ bhoto Kassapassa āroceti: 
‘Atthi devā Tāvatiṃsā' ti vā, ‘Evaṃ dīghāyukā devā Tāvatiṃsā’ ti vā. 
Na mayaṃ bhoto Kassapassa saddahāma: 
‘Atthi devā Tāvatiṃsā’ ti vā ‘Evaṃ dīghāyukā devā Tāvatiṃsā' ti vā." 
‘Na kho Rājañña evaṃ paraloko daṭṭhabbo yathā tvaṃ maññasi iminā maṃsa-{cakkhunā}. 
Ye kho te Rājañña samaṇa-brāhmaṇā araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni, te tattha appamattā ātāpino pahitattā viharantā dibbaṃ cakkhuṃ visodhenti, te dibbena cakkhunā visuddhena atikkamanta-mānusakena imam eva lokaṃ passanti param eva, satte ca opapātike. 
Evaṃ kho Rājañña para-loko daṭṭhabbo,16na tveva yathā tvaṃ maññasi iminā maṃsa-cakkhunā. 
Iminā pi kho te Rājañña pariyāyena evaṃ hotu: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
12. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho (330) evam me ettha hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Atthi pana Rājañña pariyāyo ... pe (322) ...? ‘Atthi bho Kassapa pariyāyo ... pe ... 
‘Yathā kathaṃ viya Rājaññāti?' ‘Idhāhaṃ bho Kassapa passāmi samaṇa-brāhmaṇe sīlavante kalyāṇa-dhamme jīvitu-kāme amaritu-kāme sukha-kāme dukkha-paṭikkūle. 
Tassa mayhaṃ bho Kassapa evaṃ hoti: 
Sace kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇa-dhammā evaṃ jāneyyum: 
"Ito no matānaṃ seyyo bhavissatīti," idān’ ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā visaṃ vā khādeyyuṃ, satthaṃ vā āhareyyuṃ, ubbandhitvā vā kālaṃ kareyyuṃ, papāte vā papateyyuṃ. 
Yasmā ca kho ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇadhammā na evaṃ jānanti: 
"Ito no matānaṃ seyyo bhavissatīti," tasmā ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā jīvitu-kāmā amaritu-kāmā sukha-kāmā dukkha-paṭikkūlā. 
Ayam pi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
13. ‘Tena hi Rājañña upaman te karissāmi. 
Upamāya idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ Rājañña aññatarassa brāhmaṇassa dve pajāpatiyo ahesuṃ. 
Ekissā putto ahosi dasavassuddesiko vā dvādasavassuddesiko vā, ekā gabbhinī upavijaññā, atha kho so brāhmaṇo kālam akāsi. 
Atha kho so māṇavako mātu-sapattiṃ etad avoca: 
"Yam idaṃ bhoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabban taṃ (331) mayhaṃ. 
N’ atthi tumh’ ettha kiñci, pitu me bhoti dāyajjaṃ {niyyātehīti}." 
Evaṃ vutte sā brāhmaṇī taṃ māṇavakaṃ etad avoca: 
"{Āgamehi} tāva tāta yāva vijāyāmi. 
Sace kumārako bhavissati, tassa pi eka-deso bhavissati; sace kumārikā bhavissati, sā pi te opabhoggā bhavissatīti." 
‘Dutiyam pi kho māṇavako mātu-sapattiṃ etad avoca: 
"Yam idaṃ bhoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpam vā sabban taṃ mayhaṃ. 
N’ atthi tumh’ ettha kiñci, pitu me bhoti dāyajjaṃ {niyyātehīti}." 
Dutiyam pi kho sā brāhmaṇī taṃ māṇavakaṃ etad avoca: 
"Āgamehi tāva tāta yāva vijāyāmi. 
Sace kumārako bhavissati tassa pi eka-deso bhavissati; sace kumārikā bhavissati, sā pi te opabhoggā bhavissatīti." 
‘Tatiyam pi kho so māṇavako mātu-sapattiṃ etad avoca: 
"Yam idaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabban taṃ mayhaṃ. 
N’ atthi tumh’ ettha kiñci, pitu me bhoti dāyajjaṃ {niyyātehīti}." 
Atha kho sā brāhmaṇī satthaṃ gahetvā ovarakaṃ pavisitvā udaraṃ opādesi7: 
"Yāva jānāmi yadi vā kumārako yadi vā kumārikā ti." 
Sā attānañ c’ eva jīvitaṃ gabbhaṃ sāpateyyañ ca (vināsesi) {yathā} taṃ bālā avyattā anaya-vyasanaṃ āpannā, ayoniso dāyajjaṃ gavesantī. 
Evam eva kho tvaṃ Rājañña bālo avyatto anaya-vyasanaṃ āpajjissasi ayoniso paralokaṃ gave (332) santo, seyyathā pi sā brāhmaṇī bālā avyattā anayavyasanaṃ āpannā ayoniso dāyajjaṃ gavesantī. 
Na kho Rājañña samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā apakkaṃ paripācenti, api ca paripākaṃ āgamenti paṇḍitā. 
Attho hi Rājañña samaṇa-brāhmaṇānaṃ sīlavantānaṃ kalyāṇa-dhammānaṃ jīvitena. 
Yathā yathā kho Rājañña samaṇa-brāhmaṇā sīlavanto kalyāṇadhammā ciraṃ dīgham addhānaṃ tiṭṭhanti, tathā tathā bahuṃ puññaṃ pasavanti, bahujana-hitāya ca paṭipajjanti bahujana-sukhāya lokānukampakāya atthāya hitāya sukhāya deva-manussānaṃ. 
Iminā pi kho te Rājañña pariyāyena evaṃ hotu: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
14. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho evam me ettha hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Atthi pana Rājañña pariyāyo ... pe (322) ...? ‘Atthi bho Kassapa pariyāyo ... pe ... 
‘Kathaṃ viya Rājaññāti?' ‘Idha me bho Kassapa purisā coraṃ āgu-cāriṃ gahetvā dassenti: 
"Ayaṃ te bhante coro āgu cārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti." 
Tyāhaṃ evaṃ vadāmi: 
"Tena hi bho imaṃ purisaṃ jīvantaṃ yeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṃ (333) karitvā uddhanaṃ āropetvā aggiṃ dethāti." 
Te me "{sādhūti}" paṭisuṇitvā taṃ purisaṃ jīvantaṃ yeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṃ karitvā uddhanaṃ āropetvā aggiṃ denti. 
Yadā mayaṃ jānāma: 
"Kālakato so puriso ti," atha naṃ kumbhiṃ oropetvā ubbhinditvā mukhaṃ vivaritvā saṇikaṃ nillokema8: 
"App eva nām’ assa jīvaṃ nikkhamantaṃ passeyyāmāti." 
N’ ev’ assa mayaṃ jīvaṃ nikkhamantaṃ passāma. 
Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātika, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
15. ‘Tena hi Rājañña taṃ yev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi. 
Abhijānāsi no tvaṃ Rājañña divā-seyyaṃ upagato supinakaṃ passitvā ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇī-rāmaṇeyyakan ti?' ‘Abhijānām’ ahaṃ bho Kassapa divā-seyyaṃ upagato supinakaṃ passitvā ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakan ti.’ 
‘Rakkhanti taṃ tamhi samaye khujjā pi vāmanikā pi velāmikā pi komārikā pīti?' ‘Evam pi bho Kassapa rakkhanti maṃ tamhi samaye khujjā pi vāmanikā pi velāmikā pi komārikā pīti.’ 
‘Api nu tā tumhaṃ jīvaṃ passanti pavisantaṃ vā nikkhamantaṃ vā ti?' (334) ‘No h’ idaṃ bho Kassapa.’ 
‘Tā hi nāma Rājañña tumhaṃ jīvantassa jīvantiyo jīvaṃ na passissanti pavisantaṃ vā nikkhamantaṃ vā. 
Kim pana tvaṃ kālakatassa jīvam passissanti pavisantaṃ vā nikkhamantaṃ vā? Iminā pi kho te Rājañña pariyāyena evaṃ hotu: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
16. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho evam me ettha hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānam kammānaṃ phalaṃ vipāko ti?' ‘Atthi pana Rājañña pariyāyo ... pe (322) ...? ‘Atthi bho Kassapa pariyāyo ... pe ... 
‘Yathā kathaṃ viya Rājaññāti?' ‘Idha me bho Kassapa purisā coraṃ āgu-cāriṃ gahetvā dassenti: 
"Ayan te bhante coro āgū-cārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti." 
Tyāhaṃ evaṃ vadāmi: 
"Tena hi bho imaṃ purisaṃ jīvantaṃ yeva tulāya tuletvā jiyāya anassāsakaṃ māretvā punad eva tulāya tulethāti." 
Te me "Sādhūti" paṭisuṇitvā purisaṃ jīvantaṃ yeva tulāya tuletvā jiyāya anassāsakaṃ māretvā punad eva tulāya tulenti. 
Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. 
Yadā pana so kālakato hoti, tadā garutaro ca hoti patthīnataro ca akammaññataro ca. 
Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti." 
17. ‘Tena hi Rājañña upaman te karissāmi. 
Upamāya (335) pi idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi Rājañña puriso divasasantattaṃ ayo-guḷaṃ ādittaṃ sampajjalitaṃ {sajoti-bhūtaṃ} tulāya toleyya, tam enaṃ aparena samayena sītaṃ nibbutaṃ tulāya toleyya. 
Kadā nu kho so ayo-guḷo lahutaro vā hoti mudutaro vā kammaññataro vā? Yadā vā āditto sampajjalito sajotibhūto, yadā vā sīto nibbuto ti?' ‘Yadā so bho Kassapa ayo-guḷo tejo-sahagato ca hoti vāyo-sahagato āditto sampajjalito sajoti-bhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. 
Yadā pana so ayo-guḷo n’ eva tejo-sahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthīnataro ca akammaññataro cāti.’ 
‘Evam eva kho Rājañña yadā 'yaṃ kāyo āyusahagato ca hoti usmā-sahagato ca viññāṇa-sahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. 
Yadā panāyaṃ kāyo n’ eva āyu-sahagato ca hoti na usmāsahagato na viññāṇa-sahagato, tadā garutaro ca hoti patthīnataro ca akammaññataro ca. 
Iminā pi kho te Rājañña pariyāyena evaṃ hoti: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
18. ‘Kiñcāpi bhavaṃ Kassapa evam āha, atha kho evaṃ me ettha hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Atthi pana Rājañña pariyāyo ... pe (322) ...?' ‘Atthi bho Kassapa pariyāyo ... pe ...’ 
‘Yathā kathaṃ viya Rājaññāti?' ‘Idha me bho Kassapa purisā coraṃ āgu-cāriṃ gahetvā dassenti: 
"Ayan te bhante coro āgu-cārī, imassa yaṃ (336) icchasi taṃ daṇḍaṃ paṇehīti." 
Tyāhaṃ evaṃ vadāmi: 
"Tena hi bho imaṃ purisaṃ anupahacca chaviñ ca cammañ ca maṃsañ ca nahāruñ ca aṭṭhiñ ca aṭṭhimiñjañ ca jīvitā voropethāti." 
Te me "Sādhūti" paṭisuṇitvā taṃ purisaṃ anupahacca chaviñ ca cammañ ca maṃsañ ca nahāruñ ca aṭṭhiñ ca aṭṭhimiñjañ ca jīvitā voropenti. 
Yadā so addhamato hoti, tyāhaṃ evaṃ vadāmi: 
"Tena hi bho imaṃ purisaṃ uttānaṃ nipātetha, app eva nām’ assa jīvaṃ nikkhamantaṃ passeyyāmāti." 
Te taṃ purisaṃ uttānaṃ nipātenti, n’ eva assa mayaṃ jīvaṃ nikkhamantam passāma. 
Tyāhaṃ evaṃ vadāmi: 
"Tena hi bho imaṃ purisaṃ avakujjaṃ nipātetha ... pe ... 
passena nipātetha ... dutiyena passena nipātetha ... uddhaṃ ṭhapetha ... omuddhakaṃ ṭhapetha ... pāṇinā ākoṭetha ... leḍḍunā ākoṭetha ... daṇḍena ākoṭetha ... satthena ākoṭetha ... {odhunātha} ... sandhunātha ... niddhunātha, app eva nām’ assa jīvaṃ nikkhamantaṃ passeyyāmāti." 
Te taṃ purisaṃ odhunanti sandhunanti niddhunanti, n’ eva assa mayaṃ {jīvaṃ} nikkhamantaṃ passāma. 
Tassa ca tad eva cakkhuṃ hoti te rūpā tañ c’ āyatanaṃ nappaṭisaṃvedeti, tad eva sotaṃ hoti te saddā tañ c’ āyatanaṃ nappaṭisaṃvedeti, tad eva ghānaṃ hoti te gandhā tañ c’ āyatanaṃ nappaṭi (337) saṃvedeti, sā yeva jivhā hoti te rasā tañ c’ āyatanaṃ nappaṭisaṃvedeti, so yeva kāyo hoti te phoṭṭhabbā tañ c’ āyatanaṃ nappaṭisaṃvedeti. 
Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti." 
19. ‘Tena hi Rājañña upaman te karissāmi. 
Upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ Rājañña aññataro saṅkha-dhamo saṅkhaṃ ādāya paccantimaṃ janapadaṃ agamāsi. 
So yen' aññataro gāmo ten’ upasaṃkami, upasaṃkamitvā majjhe gāmassa ṭhito tikkhattuṃ saṅkhaṃ upaḷāsitvā saṅkhaṃ bhūmiyaṃ nikkhipitvā ekamantaṃ nisīdi. 
Atha kho Rājañña tesaṃ paccantajānaṃ manussānaṃ etad ahosi: 
"Kissa nu kho eso saddo evaṃ rajanīyo evaṃ kamanīyo evaṃ madanīyo evaṃ bandhanīyo evaṃ mucchanīyo ti?" Sannipatitvā taṃ saṅkha-{dhammaṃ} etad avocuṃ: 
"Ambho kissa nu kho eso saddo evaṃ rajanīyo evaṃ kamanīyo evaṃ madanīyo evaṃ bandhanīyo evaṃ mucchanīyo ti?" "Eso kho bho saṅkho nāma yass’ eso saddo evaṃ rajanīyo evaṃ kamanīyo evaṃ madanīyo evaṃ bandhanīyo evaṃ mucchanīyo ti." 
Te taṃ saṅkhaṃ-uttānaṃ nipātesuṃ: 
"Vadehi bho saṅkha, vadehi bho saṅkhāti." 
N’ eva so saṅkho saddam akāsi. 
Te taṃ saṅkhaṃ avakujjaṃ nipātesuṃ ... passena nipātesuṃ ... dutiyena passena nipātesuṃ ... uddhaṃ ṭhapesuṃ ... omuddhakaṃ {ṭhapesum} ... (338) pāṇinā ākoṭesuṃ ... leḍḍunā {ākotesum} ... daṇḍena ākoṭesuṃ ... satthena ākoṭesuṃ ... odhuniṃsu ... sandhuniṃsu ... niddhuniṃsu: 
"Vadehi bho saṅkha, vadehi bho saṅkhāti." 
N’ eva so saṅkho saddam akāsi. 
Atha kho Rājañña tassa saṅkha-dhamassa etad ahosi: 
"Yāva bālā ime paccantajā manussā! Kathaṃ hi nāma ayoniso saṅkha-saddaṃ gavesissantīti!" Tesaṃ pekkhamānānaṃ saṅkhaṃ gahetvā tikkhattuṃ saṅkhaṃ upaḷāsitvā saṅkhaṃ ādāya pakkāmi. 
Atha kho Rājañña tesaṃ paccantajānaṃ manussānaṃ etad ahosi: 
"Yadā kira bho ayaṃ saṅkho nāma purisa-sahagato ca hoti vāyāma-sahagato ca vāyo-sahagato ca, tadāyaṃ saṅkho saddaṃ karoti. 
Yadā panāyaṃ saṅkho n’ eva purisa-sahagato hoti na vāyāma-sahagato na vāyosahagato, nāyaṃ saṅkho saddaṃ karotīti." 
Evam eva kho Rājañña yadāyaṃ kāyo āyu-sahagato ca hoti usmāsahagato ca viññāṇa-sahagato ca, tadā abhikkamati pi paṭikkamati pi tiṭṭhati pi nisīdati pi seyyam pi kappeti, cakkhunā pi rūpaṃ passati, sotena pi saddaṃ suṇāti, ghānena pi gandhaṃ ghāyati, jivhāya pi rasaṃ sāyati, kāyena pi {phoṭṭhabbaṃ} phusati, manasā pi dhammaṃ vijānāti. 
Yadā panāyaṃ kāyo n’ eva āyu-sahagato ca hoti, na usmā-sahagato ca, na viññāṇa-sahagato, tadā n’ eva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṃ kappeti, cakkhunā pi rūpaṃ na passati, sotena pi saddaṃ na suṇāti, ghānena pi gandhaṃ na ghāyati, {jivhāya} pi rasaṃ na sāyati, kāyena pi phoṭṭhabbaṃ na phusati, manasā pi dhammaṃ na vijānāti. 
Iminā pi kho te Rājañña pariyāyena evaṃ hotu: 
Iti pi atthi paraloko, atthi sattā opapātikā, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
20. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho (339) evam me ettha hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
‘Atthi pana Rājañña pariyāyo ... pe (322) ...?' ‘Atthi bho Kassapa pariyāyo ... pe ...’ 
‘Yathā kathaṃ viya Rājaññāti?' ‘Idha me bho Kassapa purisā coraṃ āgu-cāriṃ gahetvā dassenti: 
"Ayaṃ te bhante coro āgu-cārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti." 
Tyāhaṃ evaṃ vadāmi: 
‘Tena hi bho imassa purisassa chaviṃ chindatha, app eva nām’ assa jīvaṃ passeyyāmāti." 
Te tassa purisassa chaviṃ chindanti, n’ ev’ assa mayaṃ jīvaṃ passāma. 
Tyāhaṃ evaṃ vadāmi: 
"Tena hi bho imassa purisassa cammaṃ chindatha ... maṃsaṃ chindatha ... nahāruṃ chindatha ... aṭṭhiṃ chindatha ... aṭṭhi-miñjaṃ chindatha, app eva nām’ assa jīvaṃ passeyyāmāti." 
Te tassa purisassa aṭṭhi-miñjaṃ chindanti, n’ ev’ assa mayaṃ jīvaṃ passāma. 
Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.’ 
21. ‘Tena hi Rājañña upaman te karissāmi. 
Upamāya pi idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ Rājañña aggiko jaṭilo araññāyatane paṇṇa-kuṭiyā vasati. 
Atha kho Rājañña aññataro janapada-padeso vuṭṭhāsi. 
Atha kho so sattho tassa aggikassa jaṭilassa assamassa sāmantā eka-rattiṃ vasitvā pakkāmi. 
Atha kho Rājañña tassa aggikassa jaṭilassa (340) etad ahosi: 
"Yan nūnāhaṃ yena so sattha-vāso ten' upasaṃkameyyaṃ, app eva nām’ ettha kiñci upakaraṇaṃ adhigaccheyyan ti." 
Atha kho so aggiko jaṭilo kālass' eva vuṭṭhāya yena so sattha-vāso ten’ upasaṃkami, upasaṃkamitvā addasa tasmiṃ satthavāse daharaṃ kumāraṃ mandaṃ uttāna-seyyakaṃ chaḍḍitaṃ. 
Disvān' assa etad ahosi: 
"Na kho me taṃ paṭirūpaṃ yam me pekkhamānassa manussa-bhūto kālaṃ kareyya. 
Yan nūnāhaṃ imaṃ dārakaṃ assamaṃ netvā āpādeyyaṃ poseyyaṃ vaḍḍheyyan ti." 
Atha kho so aggiko jaṭilo taṃ dārakaṃ assamaṃ ānetvā āpādesi posesi vaḍḍhesi. 
Yadā so dārako dasavassuddesiko vā hoti dvādasavassuddesiko vā, ath’ assa aggikassa jaṭilassa janapade kiñcid eva karaṇīyaṃ uppajji. 
Atha kho so aggiko jaṭilo taṃ dārakaṃ etad avoca: 
"Icchām’ ahaṃ tāta janapadaṃ gantuṃ, aggiṃ paricareyyāsi, mā ca te aggi nibbāyi. 
Sace va te aggi nibbāyeyya, ayaṃ vāsī, imāni kaṭṭhāni, idaṃ araṇisahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsīti." 
Atha kho so aggiko {jaṭilo} taṃ dārakaṃ evam anusāsitvā janapadaṃ agamāsi. 
Tassa khiḍḍā-pasutassa aggi nibbāyi. 
Atha kho tassa dārakassa etad ahosi: 
"Pitā kho maṃ evaṃ avaca: 
‘Aggiṃ tāta paricareyyāsi, mā ca te aggi nibbāyi. 
Sace va te aggi nibbāyeyya ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇisahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsīti.’ 
Yan nūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyan ti." 
(341) Atha kho so dārako araṇi-sahitaṃ vāsiyā tacchi: 
"App eva nāma aggiṃ adhigaccheyyan ti." 
N’ eva so aggiṃ adhigacchi. 
Araṇi-sahitaṃ dvidhā phālesi, tidhā phālesi, catudhā phālesi, pañcadhā phālesi, dasadhā phālesi, satadhā phālesi, sakalikaṃ sakalikaṃ akāsi, sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭhesi, udukkhale koṭṭhetvā mahā-vāte opuni: 
"App eva nāma aggiṃ adhigaccheyyan ti." 
N’ eva so aggiṃ adhigacchi. 
Atha kho so aggiko jaṭilo janapade taṃ karaṇīyaṃ tīretvā, yena sako assamo ten’ upasaṃkami, upasaṃkamitvā taṃ dārakaṃ etad avoca: 
"Kacci te tāta aggi nibbuto ti?" "Idha me tāta khiḍḍā-pasutassa aggi nibbāyi. 
Tassa me etad ahosi: 
Pitā kho maṃ evaṃ avaca: 
‘Aggiṃ tāta paricareyyāsi, mā ca te aggi nibbāyi. 
Sace va te aggi nibbāyeyya ayaṃ vāsī imāni kaṭṭhāni idaṃ araṇi-sahitaṃ, aggiṃ nibbattetvā aggiṃ paricareyyāsīti.’ 
Yan nūnāhaṃ aggiṃ nibbattetvā aggiṃ paricareyyan ti. 
Atha kho ahaṃ tāta araṇi-sahitaṃ vāsiyā tacchiṃ: 
‘App eva nāma aggiṃ adhigaccheyyan ti.’ 
N’ evāhaṃ aggiṃ adhigacchiṃ. 
Araṇi-sahitaṃ dvidhā phālesiṃ, tidhā phālesiṃ, catudhā phālesiṃ, pañcadhā phālesiṃ, dasadhā phālesiṃ, satadhā phālesim, sakalikaṃ sakalikaṃ akāsiṃ, sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭhesiṃ, udukkhale koṭṭhetvā mahā-vāte opuniṃ: 
‘App eva nāma aggiṃ adhigaccheyyan ti.’ 
N’ evāhaṃ aggiṃ adhigacchin ti." 
Atha kho tassa aggikassa jaṭilassa etad ahosi: 
"Yāva bālo ayaṃ dārako avyatto. 
Kathaṃ hi nāma ayoniso aggiṃ gavesissatīti?" Tassa pekkhamānassa araṇi-sahitaṃ gahetvā aggiṃ nibbattetvā taṃ dārakaṃ etad avoca: 
"Evaṃ kho tāta (342) aggi nibbattetabbo, na tv eva yathā tvaṃ bālo avyatto ayoniso aggiṃ gavesissasīti." 
Evam eva kho tvaṃ Rājañña bālo avyatto ayoniso paralokaṃ gavesasi. 
Paṭinissajj’ etaṃ Rājañña pāpakaṃ diṭṭhi-gataṃ. 
Paṭinissajj’ etaṃ Rājañña pāpakaṃ diṭṭhi-gataṃ. 
Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyāti.’ 
22. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho n’ evāhaṃ sayhāmi idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjituṃ. 
Rājā pi maṃ Pasenadikosalo jānāti tiro-rājāno pi: 
"Pāyāsi rājañño evaṃ-vādī evaṃ-diṭṭhī: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti." 
‘Sacāhaṃ bho Kassapa imaṃ pāpakaṃ diṭṭhi-gataṃ {paṭinissajjissāṃi}, bhavissanti me vattāro: 
"Yāva bālo Pāyāsi rājañño avyatto duggahītagāhī ti." 
Kopena pi naṃ harissāmi, makkhena pi naṃ harissāmi, paḷāsena pi naṃ harissāmīti.’ 
23. ‘Tena hi Rājañña upaman te karissāmi. 
Upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ Rājañña mahā sakaṭa-sattho sakaṭasahassaṃ puratthimā janapadā pacchimaṃ janapadaṃ agamāsi. 
So yena yena gacchati khippam eva pariyādiyati tiṇa-kaṭṭhodakaṃ haritaka-vaṇṇam. 
Tasmiṃ kho pana satthe dve satthavāhā ahesuṃ, eko (343) pañcannaṃ sakaṭa-satānaṃ eko pañcannaṃ sakaṭasatānaṃ. 
Atha kho tesaṃ satthavāhānaṃ etad ahosi: 
"‘Ayaṃ kho pana mahā sakaṭa-sattho sakaṭa-sahassaṃ. 
Te mayaṃ yena yena gacchāma khippam eva pariyādiyati tiṇa-kaṭṭhodakaṃ haritaka-vaṇṇaṃ. 
Yan nūna mayaṃ imaṃ satthaṃ dvidhā vibhajeyyāma ekato pañca {sakaṭa}-satāni." 
‘Te taṃ satthaṃ dvidhā vibhajiṃsu ekato pañca sakaṭa-satāni ekato pañca {sakaṭa-}satāni. 
Eko tāva satthavāho bahuṃ tiṇañ ca kaṭṭhañ ca udakañ ca āropetvā satthaṃ pāyāpesi. 
Dvīha-tīha-pāyāto kho pana so sattho addasa purisaṃ kāḷaṃ lohitakkhiṃ apanaddha-kalāpaṃ kumuda-māliṃ alla-vatthaṃ allakesaṃ kaddama-makkhitehi cakkehi gadrabha-rathena paṭipathaṃ āgacchantaṃ. 
Disvā etad avoca: 
"Kuto bho āgacchasīti?" "‘Amukamhā janapadā ti." 
"‘Kuhiṃ gamissasīti?" "‘Amukaṃ nāma janapadan ti." 
"‘Kacci bho purato kantāre mahā-megho abhippavaṭṭo ti?" "‘Evaṃ kho bho purato kantāre mahā-megho abhippavaṭṭo, āsittodakāni vaṭumāni, bahuṃ tiṇañ ca (344) kaṭṭhañ ca udakañ ca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha, mā yoggāni kilamethāti." 
‘Atha kho so satthavāho satthike āmantesi: 
"Ayaṃ bho puriso evam āha: 
Purato kantāre mahā-megho {abhippavaṭṭo}, āsittodakāni vaṭumāni, bahuṃ tiṇañ ca kaṭṭhañ ca udakañ ca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha, mā yoggāni kilamethāti -- chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi satthaṃ pāyāpethāti." 
"Evam bho ti" kho te satthikā tassa satthavāhassa paṭissutvā, chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahu-bhārehi sakaṭehi satthaṃ pāyāpesuṃ. 
Te paṭhame pi sattha-vāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, dutiye pi sattha-vāse ... tatiye pi satthavāse ... catutthe pi sattha-vāse ... pañcame pi sattha-vāse ... chaṭṭhe pi sattha-vāse ... sattame pi sattha-vāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, sabbe va anaya-vyasanaṃ āpajjiṃsu. 
Ye ca tasmiṃ satthe ahesuṃ manussā vā pasū vā sabbe so yakkho amanusso bhakkhesi, aṭṭhikān’ eva sesesi. 
‘Yadā aññāsi dutiyo satthavāho: 
"Bahu-nikkhanto kho dāni so sattho ti," bahuṃ tiṇañ ca kaṭṭhañ ca udakañ ca āropetvā satthaṃ pāyāpesi. 
Dvīha-tīha-pāyāto kho pan’ eso sattho addasa purisaṃ kāḷaṃ lohitakkhiṃ (345) apanaddha-kalāpaṃ kumuda-māliṃ alla-vatthaṃ allakesaṃ kaddama-makkhitehi cakkehi gadrabha-rathena paṭipathaṃ āgacchantaṃ. 
Disvā etad avoca: 
"Kuto bho āgacchasīti?" "‘Amukamhā janapadā ti." 
"‘Kuhiṃ gamissasīti?" "‘Amukaṃ nāma janapadan ti." 
"‘Kacci bho purato kantāre mahā-megho abhippavaṭṭo ti?" "‘Evaṃ bho purato kantāre mahā-megho abhippavaṭṭo, āsittodakāni vaṭumāni, bahuṃ tiṇañ ca kaṭṭhañ ca udakañ ca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha, mā yoggāni kilamethāti." 
‘Atha kho so satthavāho satthike āmantesi: 
"Ayaṃ bho puriso evam āha -- Purato kantāre mahā-megho abhippavaṭṭo, āsittodakāni vaṭumāni bahuṃ tiṇañ ca kaṭṭhañ ca udakañ ca, chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni, lahu-bhārehi sakaṭehi sīgham sīghaṃ gacchatha, mā yoggāni kilamethāti. 
Ayaṃ kho bho puriso n’ ev’ amhākaṃ mitto na pi ñāti-sālohito, kathaṃ mayaṃ imassa saddhāya gamissāma? Na kho chaḍḍetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni, yathā-katena bhaṇḍena satthaṃ pāyāpetha, na vo purāṇaṃ chaḍḍessāmāti." 
"‘Evaṃ bho" ti kho te satthikā tassa satthavāhassa paṭissutvā yathā-katena bhaṇḍena satthaṃ pāyāpesuṃ. 
Te paṭhame pi sattha-vāse na addasaṃsu tiṇaṃ vā (346) kaṭṭhaṃ vā udakaṃ vā, dutiye pi satthavāse ... tatiye pi satthavāse ... catutthe pi satthavāse ... pañcame pi satthavāse ... chaṭṭhe pi satthavāse ... sattame pi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā, tañ ca satthaṃ addasaṃsu anaya-vyasanaṃ āpannaṃ. 
Ye va tasmiṃ satthe ahesuṃ manussā vā pasū vā, tesañ ca aṭṭhikān’ eva addasaṃsu tena yakkhena amanussena bhakkhitānaṃ. 
‘Atha kho so satthavāho satthike āmantesi: 
"Ayaṃ kho bho so sattho anaya-vyasanaṃ āpanno yathā tam tena bālena satthavāhena pariṇāyakena. 
Tena hi bho yān' asmākaṃ satthe appa-sārāni paṇiyāni, tāni chaḍḍetvā, yāni imasmiṃ satthe mahā-sārāni paṇiyāni tāni ādiyathāti." 
"Evaṃ bho ti" kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiṃ satthe appa-sārāni paṇiyāni tāni chaḍḍetvā, yāni tasmiṃ satthe mahā-sārāni paṇiyāni tāni ādiyitvā, sotthinā taṃ kantāraṃ nitthariṃsu yathā taṃ paṇḍitena satthavāhena pariṇāyakena. 
Evam eva kho tvaṃ Rājañña bālo avyatto anayavyasanaṃ āpajjissasi ayoniso paralokaṃ gavesanto, seyyathā pi so puriso satthavāho. 
Ye pi tava sotabbaṃ saddahātabbaṃ maññissanti, te pi anaya-vyasanaṃ āpajjissanti, seyyathā pi te satthikā. 
Paṭinissajj’ etaṃ Rājañña pāpakaṃ diṭṭhi-gataṃ. 
Paṭinissajj’ etaṃ Rājañña pāpakaṃ diṭṭhi-gataṃ. 
Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyāti.’ 
24. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho n’ evāhaṃ sayhāmi idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjituṃ. 
Rājā pi maṃ Pasenadi-kosalo jānātīti tirorājāno pi: 
"Pāyāsi Rājañño evaṃ-vādī evaṃ-diṭṭhī: 
Iti (347) pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti." 
Sacāhaṃ bho Kassapa idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjissāmi, bhavissanti me vattāro: 
"Yāva bālo Pāyāsi Rājañño avyatto duggahīta-gāhī ti," kopena pi naṃ harissāmi, makkhena pi naṃ harissāmi, paḷāsena pi naṃ harissāmīti.’ 
25. ‘Tena hi Rājañña upaman te karissāmi. 
Upamāya p’ idh’ ekacce viññū bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ Rājañña aññataro sūkara-posako puriso sakamhā gāmā aññaṃ gāmaṃ agamāsi. 
Tatth’ addasa pahūtaṃ sukkha-gūthaṃ chaḍḍitaṃ. 
Disvān’ assa etad ahosi: 
"Ayaṃ me bahuko sukkha-gūtho chaḍḍito mamañ ca sūkara-bhattaṃ. 
Yan nūnāhaṃ ito sukkha-gūthaṃ hareyyan ti." 
So uttarā-saṅgaṃ pattharitvā pahūtaṃ sukkha-gūthaṃ āharitvā bhaṇḍikaṃ bandhitvā sīse ubbāhetvā agamāsi. 
Tassa antarāmagge mahā akālamegho pāvassi. 
So uggharantaṃ paggharantaṃ yāva agga-nakhā gūthena makkhito gūtha-bhāraṃ ādāya agamāsi. 
Tam enaṃ manussā disvā evam āhaṃsu: 
"Kacci no tvaṃ bhaṇe ummatto, kacci veceto? kathaṃ hi nāma uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūtha-bhāraṃ harissasīti?" "Tumhe khvattha bhaṇe ummattā tumhe vecetā (348) tathā hi pana me sūkara-bhattan ti." 
Evam eva kho tvaṃ Rājañña gūtha-hārikūpamo maññe paṭibhāsi. 
Paṭinissajj’ etaṃ {Rājañña} pāpakaṃ diṭṭhi-gataṃ. 
Paṭinissajj’ etaṃ Rājañña pāpakaṃ diṭṭhi-gataṃ. 
Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyāti.’ 
26. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho n’ evāhaṃ sayhāmi idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjituṃ. 
Rājā pi maṃ Pasenadi-kosalo jānātīti tiro-rājano pi: 
‘Payāsi Rājañño evaṃ-vādī {evaṃ}-diṭṭhī: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. 
Sacāhaṃ bho Kassapa idaṃ pāpakaṃ diṭṭhi-gataṃ patinissajjissāmi, bhavissanti me vattāro: 
"Yāva bālo Pāyāsi Rājañño avyatto duggahīta-gāhī ti." 
Kopena pi naṃ harissāmi, makkhena pi naṃ harissāmi, paḷāsena pi naṃ harissāmīti.’ 
27. ‘Tena hi Rājañña upaman te karissāmi. 
Upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ Rājañña dve akkhadhuttā akkhehi dibbiṃsu. 
Eko akkhadhutto āgatāgataṃ kaliṃ gilati. 
Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ āgatāgataṃ kaliṃ gilantaṃ. 
Disvā akkhadhuttaṃ etad avoca: 
"Tvaṃ kho samma ekantikena jināsi, dehi samma akkhe, pajohissāmīti." 
"Evaṃ sammāti" kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi. 
Atha kho so akkhadhutto akkhe visena paribhāvetvā taṃ akkhadhuttaṃ etad avoca: 
"Ehi kho samma akkhehi dibbissāmāti." 
"Evaṃ sammāti" kho so akkhadhutto tassa akkhadhuttassa paccassosi. 
Dutiyaṃ pi kho te akkhadhuttā akkhehi dibbiṃsu, dutiyam pi kho so akkhadhutto (349) āgatāgataṃ kaliṃ gilati. 
Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ dutiyam pi āgatāgataṃ kaliṃ gilantaṃ. 
Disvā taṃ akkhadhuttaṃ etad avoca:-"Littaṃ paramena tejasā gilam akkhaṃ puriso na bujjhati gila re gila pāpa-dhuttaka pacchā te kaṭukaṃ bhavissatīti." 
‘Evam eva kho tvaṃ Rājañña akkhadhuttūpamo maññe paṭibhāsi. 
Paṭinissajj’ etaṃ Rājañña pāpakaṃ diṭṭhi-gataṃ, paṭinissajj’ etaṃ Rājañña pāpakaṃ diṭṭhigataṃ. 
Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyāti.’ 
28. ‘Kiñcāpi bhavaṃ Kassapo evam āha, atha kho n’ evāhaṃ sayhāmi idaṃ pāpakaṃ {diṭṭhi}-gataṃ paṭinissajjituṃ. 
Rājā pi maṃ Pasenadi-kosalo jānāti, tiro-rājāno pi: 
‘Pāyāsi Rājañño evaṃ-vādī evaṃ-diṭṭhī: 
Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. 
Sacāhaṃ bho Kassapa idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjissāmi, bhavissanti me vattāro: 
"Yāva bālo Pāyāsi Rājañño avyatto duggahīta-gāhī ti." 
Kopena pi naṃ harissāmi, makkhena pi naṃ harissāmi, paḷāsena pi naṃ harissāmīti.’ 
29. ‘Tena hi Rājañña, upaman te karissāmi. 
Upamāya pi idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ Rājañña aññataro janapado vuṭṭhāsi. 
Atha kho sahāyako sahāyakaṃ āmantesi: 
"Āyāma samma, yena so janapado ten’ upasaṃkamissāma, app eva nām’ ettha kiñci dhanaṃ adhigaccheyyāmāti." 
"Evaṃ sammāti" kho sahāyako sahāyakassa paccassosi. 
Te yena so janapado yen’ aññataraṃ gāma-paddhanaṃ ten' (350) upasaṃkamiṃsu. 
Tatth’ addasaṃsu pahūtaṃ sāṇaṃ chaḍḍitaṃ. 
Disvā sahāyako sahāyakaṃ āmantesi: 
"Idaṃ kho samma pahūtaṃ sāṇaṃ chaḍḍitaṃ, tena hi samma tvañ ca sāṇa-bhāraṃ bandha, ahañ ca sāṇabhāraṃ bandhissāmi, ubho sāṇa-bhāraṃ ādāya gamissāmāti." 
"Evaṃ sammāti" kho sahāyako sahāyakassa paṭissutvā sāṇa-bhāraṃ bandhi. 
‘Te ubho sāṇa-bhāraṃ ādāya yen’ aññataraṃ gāmapaddhanaṃ ten’ upasaṃkamiṃsu. 
Tatth’ addasaṃsu pahūtaṃ sāṇa-suttaṃ chaḍḍitaṃ. 
Disvā sahāyako sahāyakaṃ āmantesī: 
"Yassa kho samma atthāya iccheyyāma sāṇaṃ idaṃ pahūtaṃ sāṇa-suttaṃ chaḍḍitaṃ. 
Tena hi samma tvañ ca sāṇa-bhāraṃ chaḍḍehi, ahañ ca sāṇabhāraṃ chaḍḍessāmi, ubho sāṇa-sutta-bhāraṃ ādāya gamissāmāti." 
"Ayaṃ kho me samma sāṇa-bhāro durābhato ca susannaddho ca, alam me, tvaṃ pajānāhīti." 
Atha kho so sahāyako sāṇa-bhāraṃ chaḍḍetvā sāṇa-suttabhāraṃ ādiyi. 
‘Te yen’ aññataraṃ gāma-paddhanaṃ ten’ upasaṃkamiṃsu. 
Tatth' addasaṃsu pahūtā sāṇiyo chaḍḍitā. 
Disvā sahāyako sahāyakaṃ āmantesi: 
"Yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇa-suttaṃ vā, imā pahūtā sāṇiyo chaḍḍitā. 
Tena hi samma tvañ ca sāṇa-bhāraṃ chaḍḍehi, ahañ ca sāṇa-sutta-bhāraṃ chaḍḍessāmi, ubho sāṇi-bhāraṃ ādāya gamissāmāti." 
"Ayaṃ kho me samma sāṇa-bhāro durābhato ca susannaddho ca, alam me, tvaṃ pajānāhīti." 
Atha kho so sahāyako sāṇa-suttabhāraṃ chaḍḍetvā sāṇi-bhāraṃ ādiyi. 
(351) Te yen’ aññataraṃ gāma-paddhanaṃ ten’ upakamiṃsu. 
Tatth’ addasaṃsu pahūtaṃ khomaṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ khoma-suttaṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ khoma-dussaṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ kappāsaṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ kappāsika-suttaṃ chaḍḍitam. 
Disvā ... pahūtaṃ kappāsika-dussaṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ ayaṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ lohaṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ tipuṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ sīsaṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ sajjhuṃ chaḍḍitaṃ. 
Disvā ... pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ. 
Disvā sahāyako sahāyakaṃ āmantesi; "Yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā sāṇiyo vā khomaṃ vā khoma-suttaṃ vā khoma-dussaṃ vā kappāsaṃ vā kappāsika-suttaṃ vā kappāsika-dussaṃ vā ayaṃ vā lohaṃ vā tipuṃ vā sīsaṃ vā sajjhuṃ vā, idaṃ pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ. 
Tena hi samma tvañ ca sāṇa-bhāraṃ chaḍḍehi, ahañ ca sajjhu-bhāraṃ chaḍḍessāmi, ubho suvaṇṇa-bhāraṃ ādāya gamissāmāti." 
"Ayaṃ kho me samma sāṇa-bhāro durābhato ca susannaddho ca, alaṃ me, tvaṃ pajānāhīti." 
Atha kho sahāyako sajjhu-bhāraṃ chaḍḍetvā suvaṇṇabhāraṃ ādiyi. 
‘Te yena sako gāmo ten’ upasaṃkamiṃsu. 
Tattha yo so sahāyako sāṇa-bharaṃ ādāya agamāsi, tassa n’ eva mātā-pitaro abhinandiṃsu, na putta-dārā abhinandiṃsu, na mittāmaccā abhinandiṃsu, na ca tato-nidānaṃ sukhaṃ Sc pabbataṃ; Sd paccataṃ. 
Bm K ayasaṃ, and below. 
Sc inserts pahūtaṃ lohaṃ tipuṃ chaḍḍitaṃ disvā; Sd inserts pahūtaṃ lohanti tipuṃ chaḍḍitaṃ disvā. 
Bm sajjhyaṃ, and below; K sajjhaṃ. 
Bm K ayasaṃ. 
St sajjhā-. 
Sc alamebhavaṃ; Sd alamebhaṭaṃ; St alam me bhavaṃ. 
SS here sajjhā; Bm sajjhya as before; K sajjhu. 
(352) somanassaṃ adhigacchi. 
Yo pana so sahāyako suvaṇṇabhāraṃ ādāya agamāsi, tassa mātā-pitaro abhinandiṃsu, putta-dārā pi {abhinandiṃsu}, (mittāmaccā pi abhinandiṃsu), tato-nidānañ ca sukhaṃ somanassaṃ adhigacchati. 
‘Evam eva kho tvaṃ Rājañña {sāṇa-bhārakūpamo} maññe paṭibhāsi. 
Paṭinissajj’ etaṃ Rājañña pāpakaṃ diṭṭhigataṃ, paṭinissajj’ etaṃ Rājañña pāpakaṃ diṭṭhi-gataṃ. 
Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyāti.’ 
30. ‘Purimen’ evāhaṃ opammena bhoto Kassapassa attamano abhiraddho, api cāhaṃ imāni vicitrāni pañhapaṭibhānāni sotu-kāmo, evāhaṃ bhavantaṃ Kassapaṃ paccanīkātabbaṃ amaññissaṃ. 
Abhikkantaṃ bho Kassapa, abhikkantaṃ bho Kassapa! Seyyathā pi bho Kassapa nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya: 
"cakkhumanto rūpāni dakkhintīti" -- evam eva bhotā Kassapena aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bho Kassapa taṃ bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhu-saṃghañ ca. 
Upāsakam maṃ bhavaṃ Kassapo dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Icchāmi cāhaṃ bho Kassapa mahā-yaññaṃ yajitum. 
Anusāsatu maṃ bhavaṃ Kassapo yaṃ mamaṃ assa dīgha-rattaṃ hitāya sukhāyāti.’ 
31. ‘Yathārūpe kho Rājañña yaññe gāvo vā haññanti, ajeḷakā vā haññanti, kukkuṭa-sūkarā vā haññanti, vividhā vā pāṇā saṃghātaṃ āpajjanti, paṭiggāhakā ca honti (353) micchā-diṭṭhī micchā-saṃkappā micchā-vācā micchā-kammantā micchā-ājīvā micchā-vāyāmā micchā-satī micchāsamādhī, evarūpo kho Rājañña yañño nāma na mahapphalo hoti na mahānisaṃso na mahā-jutiko na mahāvipphāro. 
Seyyathā pi Rājañña kassako bīja-{naṅgalaṃ} ādāya vanaṃ paviseyya. 
So tattha dukkhatte dubbhūme avihata-khānuke bījāni patiṭṭhāpeyya khaṇḍāni pūtīni {vātātapa-hatāni} asāradāni asukha-sayitāni, devo ca na kālena kālaṃ sammā-dhāraṃ anuppaveccheyya. 
Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyuṃ, kassako vā vipulaphalaṃ adhigaccheyyāti?' ‘No h’ idaṃ bho Kassapa.’ 
‘Evam eva kho Rājañña yathārūpe yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭa-sūkarā vā haññanti vividhā vā pāṇā saṃghātaṃ āpajjanti, paṭiggāhakā ca honti micchā-diṭṭhī micchā-saṃkappā micchā-vācā micchākammantā micchā-ājīvā micchā-vāyāmā micchā-satī micchā-samādhī, evarūpo kho Rājañña yañño na mahapphalo hoti na mahānisaṃso na mahā-jutiko na mahā-vipphāro. 
Yathārūpe ca kho Rājañña yaññe n’ eva gāvo haññanti na ajeḷakā haññanti na kukkuṭa-sūkarā haññanti na vividhā pāṇā saṃghātam āpajjanti, paṭiggāhakā ca honti sammā-diṭṭhī sammā-saṃkappā sammā-vācā sammā-kammantā sammā-ājīvā sammā-vāyāmā sammā-satī sammāsamādhī, evarūpo kho Rājañña yañño mahapphalo hoti mahānisaṃso mahā-jutiko mahā-vipphāro. 
Seyyathā pi Rājañña kassako bīja-naṅgalaṃ ādāya vanaṃ paviseyya. 
So tattha sukhatte subhūme suvihata-khānuke bījāni (354) patiṭṭhāpeyya akkhaṇḍāni apūtīni avātātapa-hatāni sāradāni sukha-sayitāni, devo ca kālena kālaṃ sammādhāraṃ anuppaveccheyya. 
Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyuṃ, kassako vā vipula- phalaṃ adhigaccheyyāti? ‘Evaṃ bho Kassapa.’ 
‘Evam eva kho Rājañña yathārūpe yaññe n’ eva gāvo haññanti na ajeḷakā haññanti na kukkuṭa-sūkarā haññanti na vividhā pāṇā saṃghātaṃ āpajjanti, paṭiggāhakā ca honti sammā-diṭṭhī sammā-{saṃkappā} sammā-vācā sammā-kammantā sammā-ājīvā sammā-vāyāmā sammāsatī sammā-samādhī, evarūpo kho Rājañña yañño mahapphalo hoti mahānisaṃso mahā-jutiko mahā-vipphāro ti.’ 
32. Atha kho Pāyāsi rājañño dānaṃ paṭṭhapesi samaṇabrāhmaṇa-kapaṇiddhika-vaṇibbaka-yācakānaṃ. 
Tasmiṃ kho pana dāne evarūpaṃ bhojanaṃ diyyati kaṇājakaṃ bilaṅga-dutiyaṃ therakāni ca vatthāni guḷa-vālakāni. 
Tasmiṃ kho pana dāne Uttaro nāma māṇavo vyāvaṭo ahosi. 
So dānaṃ datvā evam anuddisati: 
‘Iminā dānena Pāyāsi-rājaññam eva imasmiṃ loke samāgañchiṃ mā parasmin ti.’ 
Assosi kho Pāyāsi rājañño: 
(355) ‘Uttaro kira māṇavo dānaṃ datvā evam anuddisati: 
Iminā dānena Pāyāsi-Rājaññam eva imasmiṃ loke samāgañchiṃ mā parasmin ti.’ 
Atha kho Pāyāsi-rājañño Uttaraṃ māṇavaṃ āmantāpetvā etad avoca: 
‘Saccaṃ kira tvaṃ tāta Uttara dānaṃ datvā evam anuddisasi: 
Iminā dānena Pāyāsi-rājaññaṃ eva imasmiṃ loke samāgañchiṃ mā parasmin ti’ ?' ‘Evaṃ bho ti.’ 
‘Kissa pana tvaṃ tāta Uttara dānaṃ datvā evam anuddisasi -- "Iminā dānena Pāyāsi-{rājaññam} eva imasmiṃ loke samāgañchiṃ mā parasmin ti"? Na nu mayaṃ tāta Uttara puññatthikā dānass’ eva phalaṃ pāṭikaṅkhino ti?' ‘Bhoto kho pana dāne evarūpaṃ bhojanaṃ diyyati: 
{kaṇājakaṃ} bilaṅga-dutiyaṃ yam bhavaṃ pādā pi na iccheyya chupituṃ10, kuto bhuñjituṃ; therakāni ca vatthāni guḷa-vālakāni yāni bhavaṃ pādā pi na iccheyya samphusituṃ, kuto paridahituṃ. 
Bhavaṃ kho pan' asmākaṃ piyo manāpo, kathaṃ mayaṃ piyaṃ manāpaṃ amanāpena saṃyojemāti?' ‘Tena hi tvaṃ tāta Uttara yādisāhaṃ bhojanaṃ bhuñjāmi tādisaṃ bhojanaṃ paṭṭhapehi, yādisāni cāhaṃ vatthāni paridahāmi tādisāni ca vatthāni paṭṭhapehīti.’ 
‘Evaṃ bho ti’ kho Uttaro māṇavo Pāyāsi-rājaññassa paṭissutvā yādisaṃ bhojanaṃ Pāyāsi-rājañño bhuñjati tādisaṃ bhojanaṃ paṭṭhapesi, yādisāni ca vatthāni Pāyāsi rājañño paridahati tādisāni ca vatthāni paṭṭhapesi. 
(356) Atha kho Pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā Cātummahārājikānaṃ devānaṃ sahavyataṃ uppajji suññaṃ Serīsakaṃ vimānaṃ. 
Yo pana tassa dāne vyāvaṭo ahosi Uttaro nāma māṇavo so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā citti-katvā dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajji devānaṃ Tāvatiṃsānaṃ sahavyataṃ. 
33. Tena kho pana samayena āyasmā Gavampati abhikkhaṇaṃ suññaṃ Serīsakaṃ vimānaṃ divā-vihāraṃ gacchati. 
Atha kho Pāyāsi-devaputto yen’ {āyasmā} Gavampati ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Gavampatiṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitaṃ kho Pāyāsi-devaputtaṃ āyasmā Gavampati etad avoca: 
‘Ko 'si tvaṃ āvuso ti?' ‘Ahaṃ bhante Pāyāsi-rājañño ti.’ 
‘Na nu tvaṃ āvuso evaṃ-diṭṭhiko ahosi -- Iti pi n’ atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti?' ‘Svāhaṃ bhante evaṃ-diṭṭhiko ahosiṃ: 
Iti pi n' atthi paraloko, n’ atthi sattā opapātikā, n’ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. 
Api cāhaṃ (357) ayyena Kumāra-kassapena etasmā pāpakā diṭṭhi-gatā vivecito ti.’ 
‘Yo pana te āvuso dāne vyāvaṭo ahosi Uttaro nāma māṇavo, so kuhiṃ uppanno ti?' ‘Yo me bhante dāne vyāvaṭo ahosi Uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā citti-kataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppanno devānaṃ Tāvatiṃsānaṃ sahavyataṃ. 
Ahaṃ pana asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittikataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā Cātummahārājikānaṃ devānaṃ sahavyataṃ uppanno suññaṃ Serīsakaṃ vimānaṃ. 
Tena hi bhante Gavampati manussa-lokaṃ gantvā evam ārocehi: 
"Sakkaccaṃ dānaṃ detha, sahatthā dānaṃ detha, citti-kataṃ dānaṃ detha, anapaviddhaṃ dānaṃ detha. 
Pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā {acittikataṃ} dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā Cātummahārājikānaṃ devānaṃ sahavyataṃ uppanno suññaṃ Serīsakaṃ vimānaṃ. 
Yo pana tassa dāne vyāvaṭo ahosi Uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā citti-kataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppanno Devānaṃ Tāvatiṃsānaṃ sahavyatan ti."' 34. Atha kho āyasmā Gavampati manussa-lokaṃ {āgantvā} evam ārocesi: 
‘Sakkaccaṃ dānaṃ detha, sahatthā dānaṃ detha, citti-kataṃ dānaṃ detha, anapaviddhaṃ dānaṃ detha. 
Pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acitti-dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā Cātummahārājikānaṃ devānaṃ sahavyataṃ uppanno suññaṃ Serīsakaṃ vimānaṃ. 
Yo pana tassa dāne vyāvaṭo ahosi, Uttaro nāma māṇavo, so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā citti-kataṃ dānaṃ datvā anapa (358) viddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā sugatim saggaṃ lokaṃ uppanno devānaṃ Tāvatiṃsānaṃ sahavyatan ti.’ 
PĀYĀSI-SUTTANTAṂ NIṬṬHITAṂ. 
MAHĀ-VAGGO. 
Apadānaṃ Nidānañ ca Nibbānañ ca Sudassanaṃ Janavasabha-Govindaṃ Samayaṃ Sakkam eva ca Satipaṭṭhāna-Pāyāsi Mahāvaggassa saṅgaho.