You are here: BP HOME > PT > Dīghanikāya II > fulltext
Dīghanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMahāpadāna-Suttanta
Click to Expand/Collapse OptionMahā-Nidāna Suttanta
Click to Expand/Collapse OptionMahā-Parinibbāna-Suttanta
Click to Expand/Collapse OptionMahā-Sudassana-Suttanta
Click to Expand/Collapse OptionJanavasabha Suttanta
Click to Expand/Collapse OptionMahā-Govinda Suttanta
Click to Expand/Collapse OptionMahā-Samaya Suttanta
Click to Expand/Collapse OptionSakka-Pañha Suttanta
Click to Expand/Collapse OptionMahā-Satipaṭṭhāna Suttanta
Click to Expand/Collapse OptionPāyāsi Suttanta
(253) (Mahā-Samaya Suttanta.) Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Mahāvane mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh’ eva arahantehi, dasahi ca loka-dhātūhi devatā yebhuyyena sannipatitā honti Bhagavantaṃ dassanāya bhikkhu-saṃghañ ca. 
2. Atha kho catunnaṃ Suddhāvāsakāyikānaṃ devānaṃ etad ahosi: 
‘Ayaṃ kho Bhagavā Sakkesu viharati Kapila-vatthusmiṃ Mahāvane mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh’ eva arahantehi, dasahi ca loka-dhātūhi devatā yebhuyyena sannipatitā honti Bhagavantaṃ dassanāya bhikkhu-saṃghañ ca. 
Yan nūna mayam pi yena Bhagavā ten’ upasaṃkameyyāma, upasaṃkamitvā Bhagavato santike pacceka-gāthaṃ bhāseyyāmāti.’ 
3. Atha kho tā devatā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ (254) sammiñjeyya, evam evaṃ Suddhāvāsesu devesu antarahitā Bhagavato purato pātur ahaṃsu. 
Atha kho tā devatā Bhagavantaṃ abhivādetvā ekamantaṃ {aṭṭhaṃsu}, ekamantaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:-‘Mahā-samayo pavanasmiṃ, deva-kāyā samāgatā, Āgat’ amha imaṃ dhamma-samayaṃ dakkhitāye aparājita-saṃghan ti.’ 
Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:-‘Tatra bhikkhavo samādahaṃsu cittaṃ attano ujukam akaṃsu, Sārathi va nettāni gahetvā indriyāni rakkhanti paṇḍitā ti.’ 
Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:-‘Chetvā khilaṃ chetvā palighaṃ inda-khīlaṃ ūhacca-m-anejā, Te caranti suddhā vimalā cakkhumatā sudantā susunāgā ti.’ 
(255) Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:-‘Ye keci Buddhaṃ saraṇaṃ gatāse na te gamissanti {apāyaṃ}, Pahāya mānusaṃ dehaṃ deva-kāyaṃ paripūressantīti.’ 
4. Atha kho Bhagavā bhikkhū āmantesi:-‘Yebhuyyena bhikkhave dasasu loka-dhātusu devatā sannipatitā Tathāgatam dassanāya bhikkhu-saṃghañ ca. 
Ye pi te bhikkhave ahesuṃ atītam addhānaṃ arahanto sammā-sambuddhā, tesam pi Bhagavantānaṃ eta-paramā yeva devatā sannipatitā ahesuṃ seyyathā pi mayhaṃ etarahi. 
Ye pi te bhikkhave bhavissanti anāgatam addhānaṃ arahanto sammāsambuddhā, tesam pi Bhagavantānaṃ eta-paramā yeva devatā sannipatitā bhavissanti seyyathā pi mayhaṃ etarahi. 
Ācikkhissāmi bhikkhave devakāyānaṃ nāmāni, kittayissāmi bhikkhave devakāyānaṃ nāmāni, desissāmi bhikkhave devakāyānaṃ nāmāni. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti.’ 
‘Evaṃ bhante ti’ kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-5. ‘Silokam anukassāmi; yattha bhummā tad assitā, Ye sitā giri-gabbharaṃ pahitattā samāhitā Puthū sīhā va sallīnā lomahaṃsābhisambhuno Odāta-manasā suddhā vippasannā-m-anāvilā (256) Bhīyyo pañca-sate ñatvā vane Kāpilavatthave.’ 
Tato āmantayi Satthā sāvake sāsane rate: 
‘Deva-kāyā abhikkantā te vijānātha bhikkhavo.’ 
Te ca ātappam akaruṃ sutvā Buddhassa sāsanaṃ. 
6. Tesaṃ pātur ahū ñāṇaṃ amanussāna dassanaṃ App eke satam addakkhuṃ sahassaṃ atha sattatiṃ Sataṃ eke sahassānaṃ amanussānam addasuṃ App eke 'nantam addakkhuṃ, disā sabbā phuṭā ahū. 
Tañ ca sabbaṃ abhiññāya vavakkhitvāna cakkhumā Tato āmantayi Satthā sāvake sāsane rate: 
‘Deva-kāyā abhikkantā te vijānātha bhikkhavo, Ye vo 'haṃ kittayissāmi girāhi anupubbaso. 
7. Satta sahassā va yakkhā bhummā Kāpilavatthavā Iddhimanto jutīmanto vaṇṇavanto yasassino Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
Cha-sahassā Hemavatā yakkhā nānatta-vaṇṇino, Iddhimanto jutīmanto vaṇṇavanto yasassino, Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
Sātāgirā ti-sahassā yakkhā nānatta-vaṇṇino, Iddhimanto jutīmanto vaṇṇavanto yasassino, Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
Icc ete soḷasa-sahassā yakkhā nānatta-vaṇṇino, Iddhimanto jutīmanto vaṇṇavanto yasassino Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
(257) 8. Vessāmittā pañca-satā yakkhā nānatta-vaṇṇino, Iddhimanto jutīmanto vaṇṇavanto yasassino, Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
Kumbhīro Rājagahiko Vepullassa nivesanaṃ, Bhiyyo naṃ sata-sahassaṃ yakkhānaṃ payirupāsati, Kumbhīro Rājagahiko so p’ āga samitiṃ vanaṃ. 
9. Purimañ ca disaṃ rājā Dhataraṭṭho pasāsati, Gandhabbānaṃ ādhipati Mahārājā yasassi so. 
Puttā pi tassa bahavo Inda-nāmā mahabbalā, Iddhimanto jutīmanto vaṇṇavanto yasassino, Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
Dakkhiṇañ ca disaṃ rājā Virūḷho taṃ pasāsati, Kumbhaṇḍānaṃ ādhipati Mahārājā yasassi so. 
Puttā pi tassa bahavo Inda-nāmā mahabbalā, Iddhimanto jutīmanto vaṇṇavanto yasassino, Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
Pacchimañ ca disaṃ rājā Virūpakkho pasāsati, Nāgānaṃ va ādhipati Mahārājā yasassi so. 
Puttā pi tassa bahavo Inda-nāmā mahabbalā, Iddhimanto jutīmanto vaṇṇavanto yasassino, Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
Uttarañ ca disaṃ rājā Kuvero taṃ pasāsati Yakkhānaṃ va ādhipati Mahārājā yasassi so. 
(258) Puttā pi tassa bahavo Inda-nāmā mahabbalā, Iddhimanto jutīmanto vaṇṇavanto yasassino, Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
Purimaṃ disaṃ Dhataraṭṭho dakkhiṇena Virūḷhako Pacchimena Virūpakkho Kuvero uttaraṃ disaṃ. 
Cattāro te Mahārājā samantā caturo disā, Daddallamānā aṭṭhaṃsu vane Kāpilavatthave. 
10. Tesaṃ māyāvino dāsā āgu vañcanikā saṭhā Māyā Kuṭeṇḍu Veṭeṇḍu Viṭuc ca Viṭucco saha Candano Kāmaseṭṭho ca Kinnughaṇḍu Nighaṇḍu ca Panādo Opamañño ca devasūto ca Mātali. 
Cittaseno ca gandhabbo Nalo rājā Janesabho Āgu Pañcasikho c’ eva Timbarū Suriyavaccasā. 
Ete c’ aññe ca rājāno gandhabbā saha rājubhi Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
11. Ath’ āgu Nābhasā nāgā Vesālā saha Tacchakā, Kambalassatarā āgu Pāyāgā saha ñātibhi. 
Yāmunā Dhataraṭṭhā ca āgu nāgā yasassino, {Erāvaṇo} mahā-nāgo so p’ āga samitiṃ vanaṃ. 
Ye nāga-rāje sahasā haranti Dibbā dijā pakkhi visuddha-cakkhū (259) Vehāsayā te vana-majjha-pattā Citrā Supaṇṇā iti tesaṃ nāmaṃ. 
Abhayan tadā nāga-rājānam āsi, Supaṇṇato khemam akāsi Buddho. 
Saṇhāhi vācāhi upavhayantā Nāgā Supaṇṇā saraṇaṃ agaṃsu Buddhaṃ. 
12. Jitā Vajira-hatthena samuddaṃ Asurā sitā Bhātaro Vāsavass’ ete iddhimanto yasassino Kālakañjā mahābhiṃsā asurā Dānaveghasā Vepacitti Sucitti ca Pahārādo Namucī saha Satañ ca Bali-puttānaṃ sabbe Veroca-nāmakā Sannayhitvā baliṃ senaṃ Rāhubhaddam upāgamuṃ: 
‘Samayo dāni bhaddan te bhikkhūnaṃ samitiṃ vanaṃ.’ 
13. Āpo ca devā Paṭhavī Tejo Vāyo tad āgamuṃ, Varuṇā Vāruṇā devā Somo ca Yasasā saha, Mettā-karuṇā-kāyikā āgu devā yasassino. 
Das’ ete dasadhā kāyā sabbe nānatta-vaṇṇino Iddhimanto jutīmanto vaṇṇavanto yasassino Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
14. Veṇhū ca devā Sahaḷī ca Asamā ca duve Yamā, Candassūpanisā devā Candam āgu purakkhatvā, Suriyassūpanisā devā Suriyam āgu purakkhatvā, Nakkhattāni purakkhatvā āgu Manda-valāhakā, (260) Vasūnaṃ Vāsavo seṭṭho Sakko p’ āga purindado. 
Das’ ete dasadhā kāyā sabbe nānatta-vaṇṇino Iddhimanto jutīmanto vaṇṇavanto yasassino Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
15. Ath’ āgu Sahabhū devā jalam aggi-sikhā-r-iva, Ariṭṭhakā ca Rojā ca ummā-puppha-nibhāsino, Varuṇā Saha-dhammā ca Accutā ca Anejakā, Sūleyya-rucirā āgu,3āgu Vāsavanesino. 
Das’ ete dasadhā kāyā sabbe nānatta-vaṇṇino Iddhimanto jutīmanto vaṇṇavanto yasassino Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
16. Samānā Mahā-samānā Mānusā Mānusuttamā Khiḍḍā-padūsikā āgu, āgu Mano-padūsikā, Ath’ āgu Harayo devā ye ca Lohita-vāsino Pāragā Mahā-pāragā āgu devā yasassino. 
Das’ ete dasadhā kāyā sabbe nānatta-vaṇṇino Iddhimanto jutīmanto vaṇṇavanto yasassino Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
17. Sukkā Karumhā Aruṇā āgu Veghanasā saha, Odāta-gayhā pāmokkhā āgu devā Vicakkhaṇā, Sadāmattā Hāragajā Missakā ca yasassino, Thanayaṃ āga Pajjunno yo disā abhivassati. 
Das’ ete dasadhā kāyā sabbe nānatta-vaṇṇino Iddhimanto jutīmanto vaṇṇavanto yasassino Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
(261) 18. Khemiyā Tusitā Yāmā Kaṭṭhakā ca yasassino, Lambītakā Lāma-seṭṭhā Joti-nāmā ca Āsavā, Nimmāna-ratino āgu, ath’ āgu Paranimmitā. 
Das’ ete dasadhā kāyā sabbe nānatta-vaṇṇino Iddhimanto jutīmanto vaṇṇavanto yasassino Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. 
19. Saṭṭh’ ete deva-nikāyā sabbe nānatta-vaṇṇino, Nāmanvayena āgañchuṃ ye c’ aññe sadisā saha. 
‘Pavuttha-jātiṃ akhilaṃ ogha-tiṇṇaṃ anāsavaṃ Dakkhem’ ogha-taraṃ nāgaṃ candaṃ va asitātigaṃ.’ 
20. Subrahmā Paramatto ca puttā iddhimato saha Sanaṃ-kumāro Tisso ca so p’ āga samitiṃ vanaṃ. 
Sahassa-Brahmalokānaṃ Mahā-Brahmā 'bhitiṭṭhati, Upapanno jutīmanto bhismā-kāyo yasassi so. 
Das’ ettha issarā āgu pacceka-vasavattino, Tesañ ca majjhato āga Hārito parivārito. 
21. Te ca sabbe abhikkante sa-Indadeve sa-Brahmake, Māra-senā abhikkāmi, passa Kaṇhassa mandiyaṃ. 
(262) ‘Etha gaṇhatha bandhatha rāgena baddham atthu ve Samantā parivāretha mā vo muñcittha koci naṃ.’ 
Iti tattha Mahā-seno Kaṇha-senaṃ apesayi, Pāṇinā talam āhacca saraṃ katvāna bheravaṃ. 
Yathā pāvussako megho thanayanto savijjuko, Tadā so paccudāvatti saṃkuddho asayaṃvasī. 
22. Tañ ca sabbaṃ abhiññāya vavakkhitvāna cakkhumā Tato āmantayi Satthā sāvake sāsane rate: 
‘Māra-senā abhikkantā, te vijānātha bhikkhavo.’ 
Te ca ātappam akaruṃ sutvā Buddhassa sāsanaṃ. 
Vīta-rāgehi pakkāmuṃ na saṃ lomaṃ pi iñjayuṃ. 
Sabbe vijita-saṃgāmā bhayātītā yasassino Modanti saha bhūtehi sāvakā te jane sutā ti. 
MAHĀ-SAMAYA-{SUTTANTAṂ} NIṬṬHITAṂ.