You are here: BP HOME > PT > Khuddakanikāya: Cariyāpiṭaka > fulltext
Khuddakanikāya: Cariyāpiṭaka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionDānapāramitā
Click to Expand/Collapse OptionSīlapāramitā
Click to Expand/Collapse OptionNekkhammapāramitā
Click to Expand/Collapse OptionAdhiṭṭhānapāramitā
Click to Expand/Collapse OptionSaccapāramitā
Click to Expand/Collapse OptionMettāpāramitā
Click to Expand/Collapse OptionUpekkhāpāramitā
DĀNAPĀRAMITĀ 
1 Akitticariyaṃ 
Cp_I,1.3 Yadā ahaṃ brahāraññe suññe vipinakānane 
ajjhogahetvā viharāmi Akitti nāma tāpaso || 3 || 
Cp_I,1.4 Tadā maṃ tapatejena santatto tidivābhibhū 
dhārento brāhmaṇavaṇṇaṃ bhikkhāya maṃ upāgami. || 4 || 
Cp_I,1.5 Pavanā ābhataṃ paṇṇaṃ atelañca aloṇikaṃ 
mama dvāre ṭhitaṃ disvā sakaṭāhena ākiriṃ. || 5 || 
Cp_I,1.6 Tassa datvāna’ haṃ paṇṇaṃ nikkujjitvāna bhājanaṃ 
pun’ esanaṃ jahitvāna pāvisiṃ paṇṇasālakaṃ. || 6 || 
Cp_I,1.7 Dutiyam-pi tatiyam-pi upagañchi mama’ ntikaṃ 
akampito anolaggo evam-evam-adās’ ahaṃ. || 7 || 
Cp_I,1.8 Na me tappaccayā atthi sarīrasmiṃ vivaṇṇiyaṃ 
pītisukhena ratiyā vītināmemi taṃ divaṃ. || 8 || 
Cp_I,1.9 Yadi māsam-pi dvemāsaṃ dakkhiṇeyyaṃ varaṃ labhe 
akampito anolīno dadeyyaṃ dānam-uttamaṃ. || 9 || 
Cp_I,1.10 Na tassa dānaṃ dadamāno yasaṃ lābhañca patthayiṃ 
sabbaññutaṃ patthayāno tāni kammāni ācarin-ti. || 10 || 
Akitticariyaṃ paṭhamaṃ 
(002) 2 Saṅkhacariyaṃ 
Cp_I,2.1 Punāparaṃ yadā homi brāhmaṇo Saṅkhasa’ vhayo 
mahāsamuddaṃ taritukāmo upagacchāmi paṭṭanaṃ. || 11 || 
Cp_I,2.2 Tattha’ ddasāmi paṭipathe sayambhuṃ aparājitaṃ 
kantāra’ ddhānapaṭipannaṃ tattāya kaṭhinabhūmiyā. || 12 || 
Cp_I,2.3 Tam-ahaṃ paṭipathe disvā imam-atthaṃ vicintayiṃ: 
idaṃ khettaṃ anuppattaṃ puññakāmassa jantuno. || 13 || 
Cp_I,2.4 Yathā pi kassako puriso khettaṃ disvā mahāgamaṃ 
tattha bījaṃ na ropeti na so dhaññena atthiko, || 14 || 
Cp_I,2.5 Evam-evāhaṃ puññakāmo disvā khettavar’ uttamaṃ 
yadi tattha kāraṃ na karomi nāhaṃ puññena atthiko. || 15 || 
Cp_I,2.6 Yathā amacco muddikāmo rañño antepure jane 
na deti tesaṃ dhanadhaññaṃ muddito parihāyati, || 16 || 
Cp_I,2.7 Evam-evāhaṃ puññakāmo vipulaṃ disvāna dakkhiṇaṃ 
yadi tassa dānaṃ na dadāmi parihāyissāmi puññato || 17 || 
Cp_I,2.8 Evāhaṃ cintayitvāna orohitvā upāhanā 
tassa pādāni vanditvā adāsiṃ chatt’ upāhanaṃ. || 18 || 
Cp_I,2.9 Ten’ evāhaṃ sataguṇato sukhumālo sukhedhito 
api ca dānaṃ paripūrento evaṃ tassa adās’ ahan-ti. || 19 || 
Saṅkhacariyaṃ dutiyaṃ 
3 Kurudhammacariyaṃ 
Cp_I,3.1 Punāparaṃ yadā homi Indapatte pur’ uttame 
rājā Dhanañjayo nāma kusale dasah’ upāgato, || 20 || 
Cp_I,3.2 Kāliṅgaraṭṭhavisayā brāhmaṇā upagañchu maṃ 
āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ: || 21 || 
(003) Cp_I,3.3 Avuṭṭhiko janapado dubbhikkho chātako mahā, 
dadāhi pavaraṃ nāgaṃ nīlaṃ Añjanasa’ vhayaṃ. || 22 || 
Cp_I,3.4 Na me yācaka-m-anuppatte paṭikkhepo anucchavo 
mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. || 23 || 
Cp_I,3.5 Nāgaṃ gahetvā soṇḍāya bhiṅkāre ratanāmaye 
jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. || 24 || 
Cp_I,3.6 Tassa nāge padinnamhi amaccā etad-abravuṃ: 
kin-nu tuyhaṃ varaṃ nāgaṃ yācakānaṃ padassasi, || 25 || 
Cp_I,3.7 Dhaññaṃ maṅgalasampannaṃ saṅgāmavijay’ uttamaṃ. 
Tasmiṃ nāge padinnamhi kin-te rajjaṃ karissatīti. || 26 || 
Cp_I,3.8 Rajjam-pi me dade sabbaṃ sarīraṃ dajjam-attano 
sabbaññutaṃ piyaṃ mayhaṃ tasmā nāgaṃ adās’ ahan-ti. || 27 || 
Kurudhammacariyaṃ tatiyaṃ 
4 Mahāsudassanacariyaṃ 
Cp_I,4.1 Kusāvatimhi nagare yadā āsiṃ mahīpati 
Mahāsudassano nāma cakkavattī mahabbalo, || 28 || 
Cp_I,4.2 Tatthāhaṃ divase tikkhattuṃ ghosāpemi tahiṃ tahiṃ: 
ko kiṃ icchati pattheti kassa kiṃ dīyatū dhanaṃ. || 29 || 
Cp_I,4.3 Ko chātako ko tasito ko mālaṃ ko vilepanaṃ 
nānārattāni vatthāni ko naggo paridahissati. || 30 || 
Cp_I,4.4 Ko pathe chattam-ādeti ko’ pāhanā mudū subhā. 
Iti sāyañca pāto ca ghosāpemi tahiṃ tahiṃ. || 31 || 
Cp_I,4.5 Na taṃ dasasu ṭhānesu na pi ṭhānasatesu vā 
anekasataṭhānesu paṭiyattaṃ yācake dhanaṃ. || 32 || 
Cp_I,4.6 Divā vā yadi vā rattiṃ yadi eti vaṇibbako 
laddhā yad-icchikaṃ bhogaṃ pūrahattho va gacchati. || 33 || 
(004) Cp_I,4.7 Evarūpaṃ mahādānaṃ adāsiṃ yāvajīvikaṃ 
na p’ āhaṃ dessaṃ dhanaṃ dammi na pi natthi nicayo mayi. || 34 || 
Cp_I,4.8 Yathā pi āturo nāma rogato parimuttiyā 
dhanena vejjaṃ tappetvā rogato parimuccati, || 35 || 
Cp_I,4.9 Tath’ evāhaṃ jānamāno paripūretum-asesato 
ūnamanam pūrayituṃ demi dānaṃ vaṇibbake 
nirālayo apaccāso sambodhim-anupattiyā ti. || 36 || 
Mahāsudassanacariyaṃ catutthaṃ 
5 Mahāgovindacariyaṃ 
Cp_I,5.1 Punāparaṃ yadā homi sattarājapurohito 
pūjito naradevehi Mahāgovindabrāhmaṇo, || 37 || 
Cp_I,5.2 Tadā’ haṃ sattarajjesu yaṃ me āsi upāyanaṃ 
tena demi mahādānaṃ akkhobhaṃ sāgar’ ūpamaṃ. || 38 || 
Cp_I,5.3 Na me dessaṃ dhanaṃ dhaññaṃ na pi natthi nicayo mayi 
sabbaññutaṃ piyaṃ mayhaṃ tasmā demi varaṃ dhanan-ti. || 39 || 
Mahāgovindacariyaṃ pañcamaṃ 
6 Nimirājacariyaṃ 
Cp_I,6.1 Punāparaṃ yadā homi Mithilāyaṃ pur’ uttame 
Nimi nāma mahārājā paṇḍito kusala 'tthiko, || 40 || 
Cp_I,6.2 Tadā’ haṃ māpayitvāna catusālaṃ catummukhaṃ 
tattha dānaṃ pavattesiṃ migapakkhinarādinaṃ. || 41 || 
(005) Cp_I,6.3 Acchādanañca sayanañca annaṃ pānañca bhojanaṃ 
abbocchinnaṃ karitvāna mahādānaṃ pavattayiṃ. || 42 || 
Cp_I,6.4 Yathā pi sevako sāmiṃ dhanahetu-m-upāgato 
kāyena vācā manasā ārādhaniyam- esati, || 43 || 
Cp_I,6.5 Tath’ evāhaṃ sabbabhave pariyesissāmi bodhijaṃ 
dānena satte tappetvā icchāmi bodhim-uttaman-ti. || 44 || 
Nimirājacariyaṃ chaṭṭhamaṃ 
7 Candakumāracariyaṃ 
Cp_I,7.1 Punāparaṃ yadā homi Ekarājassa atrajo 
nagare Pupphavatiyā kumāro Candasa’ vhayo, || 45 || 
Cp_I,7.2 Tadā’ haṃ yajanā mutto nikkhanto yaññavāṭato 
saṃvegaṃ janayitvāna mahādānaṃ pavattayiṃ. || 46 || 
Cp_I,7.3 Nāhaṃ pivāmi khādāmi na pi bhuñjāmi bhojanaṃ 
dakkhiṇeyye adatvāna api chappañca rattiyo. || 47 || 
Cp_I,7.4 Yathā pi vāṇijo nāma katvāna bhaṇḍasañcayaṃ 
yattha lābho mahā hoti tattha naṃ harati bhaṇḍakaṃ, || 48 || 
Cp_I,7.5 Tath’ eva sakabhuttā pi pare dinnaṃ mahapphalaṃ; 
tasmā parassa dātabbaṃ, satabhāgo bhavissati. || 49 || 
Cp_I,7.6 Etaṃ-atthavasaṃ ñatvā demi dānaṃ bhavābhave 
na paṭikkamāmi dānato sambodhim-anupattiyā 'ti. || 50 || 
Candakumāracariyaṃ sattamaṃ 
8 Sivirājacariyaṃ 
Cp_I,8.1 Ariṭṭhasa’ vhaye nagare Sivi nām’ āsiṃ khattiyo 
nisajja pāsādavare evaṃ cintes’ ahaṃ tadā: || 51 || 
(006) Cp_I,8.2 Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati 
yo pi yāceyya maṃ cakkhuṃ dadeyyaṃ avikampito. || 52 || 
Cp_I,8.3 Mama saṅkappam-aññāya Sakko devānam-issaro 
nisinno devaparisāya idaṃ vacanam-abravi: || 53 || 
Cp_I,8.4 Nisajja pāsādavare Sivirājā mah’ iddhiko 
cintento vividhaṃ dānaṃ adeyyaṃ so na passati. || 54 || 
Cp_I,8.5 Tathaṃ nu vitathannetaṃ handa vīmaṃsayāmi taṃ 
muhuttaṃ āgameyyātha yāva jānāmi taṃ manaṃ. || 55 || 
Cp_I,8.6 Pavedhamāno palitasiro valitagatto jarāturo 
andhavaṇṇo va hutvāna rājānaṃ upasaṅkami. || 56 || 
Cp_I,8.7 So tadā paggahetvāna vāmaṃ dakkhiṇabāhu ca 
sirasmiṃ añjaliṃ katvā idaṃ vacanam-abravi: || 57 || 
Cp_I,8.8 Yācāmi taṃ mahārāja dhammika raṭṭhavaḍḍhana 
tava dānaratā kitti uggatā devamānuse. || 58 || 
Cp_I,8.9 Ubho pi nettā nayanā andhā upahatā mama 
ekaṃ me nayanaṃ dehi tvam-pi ekena yāpaya. || 59 || 
Cp_I,8.10 Tassāhaṃ vacanaṃ sutvā haṭṭho saṃviggamānaso 
kata’ ñjalī vedajāto idaṃ vacanam-abraviṃ: || 60 || 
Cp_I,8.11 Idān’ āhaṃ cintayitvāna pāsādato idhāgato 
tvaṃ mama cittam-aññāya nettaṃ yācitum-āgato. || 61 || 
Cp_I,8.12 Aho me mānasaṃ siddhaṃ saṅkappo paripūrito 
adinnapubbaṃ dānavaraṃ ajja dassāmi yācake. || 62 || 
Cp_I,8.13 Ehi Sīvaka uṭṭhehi mā dandhayi mā pavedhayi 
ubho pi nayane dehi uppāṭetvā vaṇibbake. || 63 || 
Cp_I,8.14 Tato so codito mayhaṃ Sīvako vacanaṅkaro 
uddharitvāna pādāsi tālamiñjaṃ va yācake. || 64 || 
Cp_I,8.15 Dadamānassa dentassa dinnadānassa me sato 
cittassa aññathā natthi bodhiyā-yeva kāraṇā. || 65 || 
Cp_I,8.16 Na me dessā ubho cakkhū attā na me na dessiyo 
sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhuṃ adās’ ahan-ti. || 66 || 
Sivirājacariyaṃ aṭṭhamaṃ 
(007) 9 Vessantaracariyaṃ 
Cp_I,9.1 Yā me ahosi janikā Phusatī nāma khattiyā 
sā atītāsu jātisu Sakkassa ca mahesiyā. || 67 || 
Cp_I,9.2 Tassā āyukkhayaṃ disvā dev’ indo etad-abravi: 
dadāmi te dasa vare vara bhadde yad-icchasi. || 68 || 
Cp_I,9.3 Evaṃ vuttā ca sā devī Sakkaṃ pun’ idam-abravi: 
kinnu me aparādh’ atthi kinnu nu dessā ahaṃ tava, 
rammā cāvesi maṃ ṭhānā vāto va dharaṇīruhaṃ. || 69 || 
Cp_I,9.4 Evaṃ vutto ca so Sakko puna tass’ īdam-abravi: 
na c’ eva te kataṃ pāpaṃ na ca me tvam-asi appiyā. || 70 || 
Cp_I,9.5 Ettakaṃ-yeva te āyu cavanakālo bhavissati 
paṭiggaṇha mayā dinne vare dasa var’ uttame. || 71 || 
Cp_I,9.6 Sakkena sā dinnavarā tuṭṭhahaṭṭhā pamoditā 
mamaṃ abbhantaraṃ katvā Phusatī dasa vare varī. || 72 || 
Cp_I,9.7 Tato cutā sā Phusatī khattiye upapajjatha 
Jetuttaramhi nagare Sañjayena samāgami. || 73 || 
Cp_I,9.8 Yadāhaṃ Phusatiyā kucchiṃ okkanto piyamātuyā 
mama tejena me mātā sadā dānaratā ahu. || 74 || 
Cp_I,9.9 Adhane āture jiṇṇe yācake addhike jane 
samaṇe brāhmaṇe khīṇe deti dānaṃ akiñcane. || 75 || 
Cp_I,9.10 Dasa māse dhārayitvāna karonte purapadakkhiṇaṃ 
vessānaṃ vīthiyā majjhe janesi Phusatī mamaṃ. || 76 || 
Cp_I,9.11 Na mayhaṃ mattikaṃ nāmaṃ na pi pettikasambhavaṃ 
jāt’ ettha vessavīthiyā tasmā Vessantaro ahu. || 77 || 
Cp_I,9.12 Yadā’ haṃ dārako homi jātiyā aṭṭhavassiko 
tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ. || 78 || 
(008) Cp_I,9.13 Hadayaṃ dadeyyaṃ cakkhuṃ maṃsam-pi ruhiram- pi ca 
dadeyyaṃ kāyaṃ sāvetvā yadi koci yācaye mamaṃ. || 79 || 
Cp_I,9.14 Sabhāvaṃ cintayantassa akampitam-asaṇṭhitaṃ 
akampi tattha paṭhavī Sineruvanavaṭaṃsakā. || 80 || 
Cp_I,9.15 Anvaddhamāse paṇṇarase puṇṇamāse uposathe 
Paccayaṃ nāgam-āruyha dānaṃ dātuṃ upāgamiṃ. || 81 || 
Cp_I,9.16 Kāliṅgaraṭṭhavisayā brāhmaṇā upagañchu maṃ 
āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ: || 82 || 
Cp_I,9.17} Avuṭṭhiko janapado {dubbhikkho chātako mahā 
dadāhi pavaraṃ nāgaṃ sabbasetaṃ gaj’ uttamaṃ. || 83 || 
Cp_I,9.18 Dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā 
santaṃ nappatigūhāmi dāne me ramatī mano. || 84 || 
Cp_I,9.19 Na me yācaka-m-anuppatte paṭikkhepo anucchavo 
mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. || 85 || 
Cp_I,9.20 Nāgaṃ gahetvā soṇḍāya bhiṅkāre ratanāmaye 
jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. || 86 || 
Cp_I,9.21 Punāparaṃ dadantassa sabbasetaṃ gaj’ uttamaṃ 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 87 || 
Cp_I,9.22 Tassa nāgassa dānena Sivayo kuddhā samāgatā 
pabbājesuṃ sakā raṭṭhā: Vaṅkaṃ gacchatu pabbataṃ. || 88 || 
Cp_I,9.23 Tesaṃ nicchubhamānānaṃ akampitam-asaṇṭhitaṃ 
mahādānaṃ pavattetuṃ ekaṃ varam-ayācissaṃ. || 89 || 
Cp_I,9.24 Yācitā sivayo sabbe ekaṃ varam-adaṃsu me 
āsāvayitvā kaṇṇabheriṃ mahādānaṃ dadām’ ahaṃ. || 90 || 
Cp_I,9.25 Ath’ ettha vattatī saddo tumulo bheravo mahā 
dānena maṃ nīharanti puna dānam dadām’ ahaṃ. || 91 || 
Cp_I,9.26 Hatthī asse rathe datvā dāsidāsaṃ gavaṃ dhanaṃ 
mahādānaṃ daditvāna nagarā nikkhamiṃ tadā. || 92 || 
Cp_I,9.27 Nikkhamitvāna nagarā nivattitvā vilokite 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 93 || 
Cp_I,9.28 Catuvāhiṃ rathaṃ datvā ṭhatvā cātummahāpathe 
ekākiyo adutiyo Maddideviṃ idam-abraviṃ: || 94 || 
(009) Cp_I,9.29 Tvaṃ Maddi Kaṇhaṃ gaṇhāhi lahukā esā kaniṭṭhakā 
ahaṃ Jāliṃ gahessāmi garuko bhātiko hi so. || 95 || 
Cp_I,9.30 Padumaṃ puṇḍarīkaṃ va Maddi Kaṇhājin’ aggahī 
ahaṃ suvaṇṇabimbaṃ va Jāliṃ khattiyam-aggahiṃ. || 96 || 
Cp_I,9.31 Abhijātā sukhumālā khattiyā caturo janā 
visamasamaṃ akkamantā Vaṅkaṃ gacchāma pabbataṃ. || 97 || 
Cp_I,9.32 Ye keci manujā enti anumagge paṭippathe 
maggan-te paṭipucchāma: kuhiṃ Vaṅkatapabbato. || 98 || 
Cp_I,9.33 Te tattha amhe passitvā karuṇaṃ giram-udīrayuṃ 
dukkhan-te paṭivedenti dūre Vaṅkatapabbato. || 99 || 
Cp_I,9.34 Yadi passanti pavane dārakā phalite dume 
tesaṃ phalānaṃ hetumhi uparodanti dāraka. || 100 || 
Cp_I,9.35 Rodante dārake disvā ubbiddhā vipulā dumā 
sayam-ev’ onamitvāna upagacchanti dārake. || 101 || 
Cp_I,9.36 Idaṃ acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ 
sādhukāraṃ pavattesi Maddī sabbaṅgasobhanā. || 102 || 
Cp_I,9.37 Accheraṃ vata lokasmim abbhutaṃ lomahaṃsanaṃ 
Vessantarassa tejena sayam-ev’ onatā dumā. || 103 || 
Cp_I,9.38 Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake 
nikkhantadivase- yeva Cetaraṭṭham-upāgamuṃ. || 104 || 
Cp_I,9.39 Saṭṭhirājasahassāni tadā vasanti Mātule 
sabbe pañjalikā hutvā rodamānā upāgamuṃ. || 105 || 
Cp_I,9.40 Tattha vattetvā sallāpaṃ Cetehi Cetaputtehi 
te tato nikkhamitvāna Vaṅkam-agamuṃ pabbataṃ. || 106 || 
Cp_I,9.41 Āmantayitvā dev’ indo Vissakammaṃ mah’ iddhikaṃ: 
assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpaya. || 107 || 
Cp_I,9.42 Sakkassa vacanaṃ sutvā Vissakammo mah’ iddhiko 
assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpayi. || 108 || 
Cp_I,9.43 Ajjhogāhetvā pavanaṃ appasaddaṃ nirākulaṃ 
caturo janā mayaṃ tattha vasāma pabbat’ antare. || 109 || 
Cp_I,9.44 Ahañca Maddidevī ca Jāli-Kaṇhājinā c’ ubho 
aññamaññaṃ sokanudā vasāma assame tadā. || 110 || 
(010) Cp_I,9.45 Dārake anurakkhanto asuñño homi assame 
Maddī phalaṃ āharati, poseti sā tayo jane. || 111 || 
Cp_I,9.46 Pavane vasamānassa addhiko maṃ upāgami 
āyāci puttake mayhaṃ Jāli-Kaṇhājinā c’ ubho. || 112 || 
Cp_I,9.47 Yācakaṃ upagataṃ disvā hāso me upapajjatha 
ubho putte gahetvāna adāsiṃ brāhmaṇe tadā. || 113 || 
Cp_I,9.48 Sake putte cajantassa Jūjake brāhmaṇe yadā 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 114 || 
Cp_I,9.49 Punad-eva Sakko oruyha hutvā brāhmaṇasannibho 
āyāci maṃ Maddideviṃ sīlavantiṃ patibbataṃ. || 115 || 
Cp_I,9.50 Maddiṃ hatthe gahetvāna udakañjali pūriya 
pasannamanasaṅkappo tassa Maddim-adās’ ahaṃ. || 116 || 
Cp_I,9.51 Maddiyā dīyamānāyā gagane devā pamoditā; 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 117 || 
Cp_I,9.52 Jāliṃ Kaṇhājinaṃ dhītaṃ Maddideviṃ patibbataṃ 
cajamāno na cintesiṃ bodhiyā-yeva kāraṇā. || 118 || 
Cp_I,9.53 Na me dessā ubho puttā Maddidevī na dessiyā 
sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adās’ ahaṃ. || 119 || 
Cp_I,9.54 Punāparaṃ brahā’ raññe mātāpitu samāgame 
karuṇaṃ paridevante sallapante sukhaṃ dukhaṃ, || 120 || 
Cp_I,9.55 Hir’ ottappena garunā ubhinnaṃ upasaṅkamiṃ, 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 121 || 
Cp_I,9.56 Punāparaṃ brahā’ raññā nikkhamitvā sañātibhi 
pavissāmi puraṃ rammaṃ Jetuttarapur’ uttamaṃ. || 122 || 
Cp_I,9.57 Ratanāni satta vassiṃsu mahāmegho pavassatha 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 123 || 
Cp_I,9.58 Acetan’ āyaṃ paṭhavī aviññāya sukhaṃ dukhaṃ 
sā pi dānabalā mayhaṃ sattakkhattuṃ pakampathā95 'ti. || 124 || 
Vessantaracariyaṃ navamaṃ 
(011) Blank Page. 
(012) 1 Sasapaṇḍitacariyaṃ 
Cp_I,10.1 Punāparaṃ yadā homi sasako pavanacāriko 
tiṇapaṇṇasākaphalabhakkho paraheṭhanavivajjito, || 125 || 
Cp_I,10.2 Makkaṭo ca sigālo ca uddapoto c’ ahaṃ tadā 
vasāma ekasāmantā sāyaṃ pāto padissare. || 126 || 
Cp_I,10.3 Ahaṃ te anusāsāmi kiriye kalyāṇapāpake: 
pāpāni parivajjetha kalyāṇe abhinivissatha. || 127 || 
Cp_I,10.4 Uposathamhi divase candaṃ disvāna pūritaṃ 
etesaṃ tattha ācikkhiṃ: divaso ajj’ uposatho. || 128 || 
Cp_I,10.5 Dānāni paṭiyādetha dakkhiṇeyyassa dātave 
datvā dānaṃ dakkhiṇeyye upavassath’ uposathaṃ. || 129 || 
Cp_I,10.6 Te me sādhū 'ti vatvāna yathāsatti yathābalaṃ 
dānāni paṭiyādetvā dakkhiṇeyyaṃ gavesisuṃ. || 130 || 
Cp_I,10.7 Ahaṃ nisajja cintesiṃ dānaṃ dakkhiṇ’ anucchavaṃ 
yadi’ haṃ labhe dakkhiṇeyyaṃ kim-me dānaṃ bhavissati. || 131 || 
Cp_I,10.8 Na me atthi tilā muggā māsā vā taṇḍulā ghataṃ 
ahaṃ tiṇena yāpemi na sakkā tiṇa dātave. || 132 || 
Cp_I,10.9 Yadi eti dakkhiṇeyyo bhikkhāya mama santike 
dajjā’ haṃ sakam-attānaṃ na so tuccho gamissati. || 133 || 
Cp_I,10.10 Mama saṅkappam-aññāya Sakko brāhmaṇavaṇṇinā 
āsayam-me upāgañchi dānaṃ vīmaṃsanāya me. || 134 || 
Cp_I,10.11 Tam-ahaṃ disvāna santuṭṭho idaṃ vacanam-abraviṃ 
sādhu kho 'si anuppatto ghāsahetu mam’ antike. || 135 || 
Cp_I,10.12 Adinnapubbaṃ dānavaraṃ ajja dassāmi te ahaṃ 
tuvaṃ sīlaguṇ’ ūpeto ayuttan-te paraheṭhanaṃ. || 136 || 
Cp_I,10.13 Ehi aggiṃ padīpehi nānākaṭṭhe samāniya 
ahaṃ pacissam-attānaṃ pakkaṃ tvaṃ bhakkhayissasi. || 137 || 
Cp_I,10.14 Sādhū 'ti so haṭṭhamano nānākaṭṭhe samānayi 
mahantaṃ akāsi citakaṃ katvāna’ ṅgāragabbhakaṃ. || 138 || 
Cp_I,10.15 Aggiṃ tattha padīpesi yathā so khippaṃ mahā bhave 
phoṭetvā rajagate gatte ekam-antaṃ upāvisiṃ. || 139 || 
Cp_I,10.16 Yadā mahākaṭṭhapuñjo āditto dhamadhamāyati 
tad-uppatitvā papatiṃ majjhe jālasikh’ antare. || 140 || 
(013) Cp_I,10.17 Yathā sītodakaṃ nāma paviṭṭhaṃ yassa kassaci 
sameti darathapariḷāhaṃ assādaṃ deti pīti ca, || 141 || 
Cp_I,10.18 Tath’ eva jalitaṃ aggiṃ paviṭṭhassa mamaṃ tadā 
sabbaṃ sameti darathaṃ yathā sītodakaṃ viya. || 142 || 
Cp_I,10.19 Chavicammaṃ maṃsaṃ nahāruṃ aṭṭhiṃ hadayabandhanaṃ 
kevalaṃ sakalaṃ kāyaṃ brāhmaṇassa adās’ ahan-ti. || 143 || 
Sasapaṇḍitacariyaṃ dasamaṃ 
Dānapāraminiddeso niṭṭhito. 
Nigamanagāthā 
Cp_I,10*.1 Akitti-brāhmaṇo Saṅkho Kururājā Dhanañjayo 
Mahāsudassano rājā Mahāgovindabrāhmaṇo. || 144 || 
Cp_I,10*.2 Nimi Candakumāro ca Sivi Vessantaro saso 
aham-eva tadā āsiṃ yo te dānavare adā. || 145 || 
Cp_I,10*.3 Ete dānaparikkhārā ete dānassa pāramī 
jīvitaṃ yācake datvā imaṃ pārami pūrayiṃ. || 146 || 
Cp_I,10*.4 Bhikkhāya upagataṃ disvā saka 'ttānaṃ pariccajiṃ; 
dānena me samo natthi esā me dānapāramīti. || 147 || 
Akittivaggo paṭhamo 
(014) II-DUTIYO HATTHINĀGAVAGGO