You are here: BP HOME > PT > Khuddakanikāya: Cariyāpiṭaka > fulltext
Khuddakanikāya: Cariyāpiṭaka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionDānapāramitā
Click to Expand/Collapse OptionSīlapāramitā
Click to Expand/Collapse OptionNekkhammapāramitā
Click to Expand/Collapse OptionAdhiṭṭhānapāramitā
Click to Expand/Collapse OptionSaccapāramitā
Click to Expand/Collapse OptionMettāpāramitā
Click to Expand/Collapse OptionUpekkhāpāramitā
SĪLAPĀRAMITĀ 
1 Mātuposakacariyaṃ 
Cp_II,1.1 Yadā ahosiṃ pavane kuñjaro mātuposako 
na tadā atthi mahiyā guṇena mama sādiso. || 148 || 
Cp_II,1.2 Pavane disvā vanacaro rañño maṃ paṭivedayi: 
tavānucchavo mahārāja gajo vasati kānane. || 149 || 
Cp_II,1.3 Na tassa parikhāy’ attho na pi āḷakakāsuyā 
samāgahite soṇḍāya sayam-eva idh’ ehiti. || 150 || 
Cp_II,1.4 Tassa taṃ vacanaṃ sutvā rājā pi tuṭṭhamānaso 
pesesi hatthidamakaṃ chekācariyaṃ susikkhitaṃ. || 151 || 
Cp_II,1.5 Gantvā so hatthidamako addasa padumassare 
bhisamuḷālaṃ uddharantaṃ yāpanatthāya mātuyā. || 152 || 
Cp_II,1.6 Viññāya me sīlaguṇaṃ lakkhaṇaṃ upadhārayi, 
ehi puttā 'ti vatvāna mama soṇḍāya aggahi. || 153 || 
Cp_II,1.7 Yaṃ me tadā pākatikaṃ sarīrānugataṃ balaṃ 
ajja nāgasahassānaṃ balena samasādisaṃ. || 154 || 
Cp_II,1.8 Yadi’ haṃ tesaṃ pakuppeyyaṃ upetaṃ gahaṇāya maṃ 
paṭibalo bhave tesaṃ yāva rajjam-pi mānusaṃ. || 155 || 
Cp_II,1.9 Api cāhaṃ sīlarakkhāya sīlapāramipūriyā 
na karomi citte aññathattaṃ pakkhipante mam-āḷake. || 156 || 
Cp_II,1.10 Yadi te maṃ tattha koṭṭeyyuṃ pharasūhi tomarehi ca 
n’ eva tesaṃ pakuppeyyaṃ sīlakhaṇḍabhayā mamā 'ti. || 157 || 
Mātuposakacariyaṃ paṭhamaṃ 
(015) 2 Bhūridattacariyaṃ 
Cp_II,2.1 Punāparaṃ yadā homi Bhūridatto mah’ iddhiko 
Virūpakkhena mahāraññā devalokam-agañch’ ahaṃ. || 158 || 
Cp_II,2.2 Tattha passitva’ haṃ deve ekantaṃ sukhasamappite 
taṃ saggaṃ gamana 'tthāya sīlabbataṃ samādiyiṃ. || 159 || 
Cp_II,2.3 Sarīrakiccaṃ katvāna bhutvā yāpanamattakaṃ 
caturo aṅge adhiṭṭhāya semi vammikamuddhani. || 160 || 
Cp_II,2.4 Chaviyā cammena maṃsena nahāru- aṭṭhikehi vā 
yassa etena karaṇīyaṃ dinnaṃ-yeva harātu so. || 161 || 
Cp_II,2.5 Saṃsito akataññunā ālambāno mam-aggahi 
peḷāya pakkhipitvāna kīḷeti maṃ tahiṃ tahiṃ. || 162 || 
Cp_II,2.6 Peḷāya pakkhipante pi sammaddante pi pāṇinā 
ālambāne na kuppāmi sīlakhaṇḍabhayā mama. || 163 || 
Cp_II,2.7 Sakajīvitapariccāgo tiṇato lahuko mama 
sīlavītikkamo mayhaṃ paṭhavi- uppatanā viya. || 164 || 
Cp_II,2.8 Nirantaraṃ jātisataṃ cajeyyaṃ mama jīvitam 
n’ eva sīlam-pabhindeyyaṃ catudīpāna hetu pi. || 165 || 
Cp_II,2.9 Api cāhaṃ sīlarakkhāya sīlapāramipūriyā 
na karomi citte aññathattaṃ pakkhipantam-pi peḷake 'ti. || 166 || 
Bhūridattacariyaṃ dutiyaṃ 
(016) 3 Campeyyanāgacariyaṃ 
Cp_II,3.1 Punāparaṃ yadā homi Campeyyako mah’ iddhiko 
tadā pi dhammiko āsiṃ sīlabbatasamappito. || 167 || 
Cp_II,3.2 Tadā pi maṃ dhammacāriṃ upavutthaṃ uposathaṃ 
ahiguṇṭhiko gahetvāna rājadvāramhi kīḷati. || 168 || 
Cp_II,3.3 Yaṃ so vaṇṇaṃ cintayati nīlañca pītalohitaṃ 
tassa cittānuvattento homi cintitasannibho. || 169 || 
Cp_II,3.4 Thalaṃ kareyyam-udakaṃ udakam-pi thalaṃ kare 
yadi’ haṃ tassa pakuppeyyaṃ khaṇena chārikaṃ kare. || 170 || 
Cp_II,3.5 Yadi cittavasī hessaṃ parihāyissāmi sīlato 
sīlena parihīnassa uttama 'ttho na sijjhati. || 171 || 
Cp_II,3.6 Kāmaṃ bhijjatu 'yaṃ kāyo idh’ eva vikirīyatu 
n’ eva sīlam-pabhindeyyaṃ vikirante bhusaṃ viyā 'ti. || 172 || 
Campeyyanāgacariyaṃ tatiyaṃ 
4 Cūḷabodhicariyaṃ 
Cp_II,4.1 Punāparaṃ yadā homi Cūḷabodhi Susīlavā 
bhavaṃ disvāna bhayato nekkhammaṃ abhinikkhamiṃ. || 173 || 
Cp_II,4.2 Yā me dutiyikā āsi brāhmaṇī kanakasannibhā 
sā pi vaṭṭe anapekkhā nekkhammaṃ abhinikkhami. || 174 || 
Cp_II,4.3 Nirālayā chinnabandhū anapekkhā kule gaṇe 
carantā gāmanigamaṃ Bārāṇasim-upāgamuṃ. || 175 || 
Cp_II,4.4 Tattha vasāma nipakā asaṃsaṭṭhā kule gaṇe 
nirākule appasadde rāj’ uyyāne vasām’ ubho. || 176 || 
Cp_II,4.5 Uyyānadassanaṃ gantvā rājā addasa brāhmaṇiṃ 
upagamma mamaṃ pucchi: tuyh’ esā, kassa bhāriyā. || 177 || 
(017) Cp_II,4.6 Evaṃ vutte ahaṃ tassa idaṃ vacanam-abraviṃ: 
na mayhaṃ bhariyā esā sahadhammā ekasāsanī. || 178 || 
Cp_II,4.7 Tassā Sārattagadhito gāhāpetvāna ceṭake 
nippīḷayanto balasā antepuram-pavesayi. || 179 || 
Cp_II,4.8 Odapattakiyā mayhaṃ sahajā ekasāsanī 
ākaḍḍhitvā nayantiyā kopo me upapajjatha. || 180 || 
Cp_II,4.9 Saha kope samuppanne sīlabbatam-anussariṃ 
tatth’ eva kopaṃ niggaṇhiṃ nādāsiṃ vaḍḍhit’ ūpari. || 181 || 
Cp_II,4.10 Yadi naṃ brāhmaṇiṃ koci koṭṭeyya tiṇhasattiyā 
n’ eva sīlaṃ pabhindeyyaṃ bodhiyā-yeva kāraṇā. || 182 || 
Cp_II,4.11 Na me sā brāhmaṇī dessā na pi me balaṃ na vijjati, 
sabbaññutaṃ piyaṃ mayhaṃ tasmā sīlānurakkhissan-ti. || 183 || 
Cūḷabodhicariyaṃ catutthaṃ 
5 Mahisarājacariyaṃ 
Cp_II,5.1 Punāparaṃ yadā homi mahiso pavanacārako 
pavaḍḍhakāyo balavā mahanto bhīmadassano. || 184 || 
Cp_II,5.2 Pabbhāre giridugge ca rukkhamūle dakāsaye 
hot’ ettha ṭhānaṃ mahisānam koci koci tahiṃ tahiṃ. || 185 || 
Cp_II,5.3 Vicaranto brahāraññe ṭhānaṃ addasa bhaddakaṃ 
taṃ ṭhānaṃ upagantvāna tiṭṭhāmi ca sayāmi ca. || 186 || 
Cp_II,5.4 Ath’ ettha kapi-m-āgantvā pāpo anariyo lahu 
khandhe nalāṭe bhamuke mutteti ohaneti taṃ. || 187 || 
Cp_II,5.5 Sakim-pi divasaṃ dutiyaṃ tatiyaṃ catuttham-pi ca 
dūseti maṃ sabbakālaṃ tena homi upadduto. || 188 || 
(018) Cp_II,5.6 Mamaṃ upaddutaṃ disvā yakkho maṃ idam-abravi: 
nāseh’ etaṃ chavaṃ pāpaṃ siṅgehi ca khurehi ca. || 189 || 
Cp_II,5.7 Evaṃ vutte tadā yakkhe ahaṃ taṃ idam-abraviṃ: 
kin-tvaṃ makkhesi kuṇapena pāpena anariyena maṃ. || 190 || 
Cp_II,5.8 Yadi’ haṃ tassa pakuppeyyaṃ tato hīnataro bhave 
sīlañca me pabhijjeyya viññū ca garaheyyu maṃ. || 191 || 
Cp_II,5.9 Hīḷitā jīvitā vā pi parisuddhena mataṃ varaṃ 
kyāhaṃ jīvitahetū pi kāhāmi paraheṭhanaṃ. || 192 || 
Cp_II,5.10 13Mam-evāyaṃ maññamāno aññe p’ evaṃ karissati 
te’ va tattha vadhissanti sā me mutti bhavissati. || 193 || 
Cp_II,5.11 Hīnamajjhima-ukkaṭṭhe sahanto avamānitaṃ 
evaṃ labhati sappañño manasā yathā patthitan-ti. || 194 || 
Mahisarājacariyaṃ pañcamaṃ 
6 Rururājacariyaṃ 
Cp_II,6.1 Punāparaṃ yadā homi sutattakanakasannibho 
migarājā Ruru nāma paramasīlasamāhito, || 195 || 
Cp_II,6.2 Ramme padese ramaṇīye vivitte amanussake 
tattha vāsaṃ upagañchiṃ Gaṅgākūle manorame. || 196 || 
Cp_II,6.3 Atha upari-Gaṅgāyā dhanikehi paripīḷito 
puriso Gaṅgāya papati: jīvāmi vā marāmi vā. || 197 || 
Cp_II,6.4 Rattindivaṃ so Gaṅgāya vuyhamāno mahodake. 
ravanto karuṇaṃ rāvaṃ majjhe Gaṅgāyā gacchati. || 198 || 
Cp_II,6.5 Tassāhaṃ saddaṃ sutvāna karuṇaṃ paridevato 
Gaṅgāyā tīre ṭhatvāna apucchiṃ: ko 'si tvaṃ naro. || 199 || 
(019) Cp_II,6.6 So me puṭṭho ca vyākāsi attano kāraṇaṃ tadā 
dhanikehi bhīto tasito pakkhanto’ haṃ mahānadiṃ. || 200 || 
Cp_II,6.7 Tassa katvāna kāruññaṃ cajitvā mama jīvitaṃ 
pavisitvā nīhariṃ tassa* andhakāramhi rattiyā. || 201 || 
Cp_II,6.8 Assatthakālam-aññāya tassāhaṃ odam-abraviṃ: 
ekaṃ taṃ varaṃ yācāmi mā maṃ kassaci pāvada. || 202 || 
Cp_II,6.9 Nagaraṃ gantvāna ācikkhi pucchito dhanahetuko 
rājānaṃ so gahetvāna upagañchi mama’ ntikaṃ. || 203 || 
Cp_II,6.10 Yāvatā karaṇaṃ sabbaṃ rañño ārocitaṃ mayā 
rājā sutvāna vacanaṃ usuṃ tassa pakappayi: 
idh’ eva ghātayissāmi mittadubbhim- anāriyaṃ. || 204 || 
Cp_II,6.11 Tam-ahaṃ anurakkhanto nimminiṃ mama attanā: 
tiṭṭhat’ eso mahārāja kāmakāro bhavāmi te. || 205 || 
Cp_II,6.12 Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ 
sīlavā hi tadā āsiṃ bodhiyā-yeva kāraṇā 'ti. || 206 || 
Rururājacariyaṃ chaṭṭhamaṃ 
7 Mātaṅgacariyaṃ 
Cp_II,7.1 Punāparaṃ yadā homi jaṭilo uggatāpano 
Mātaṅgo nāma nāmena sīlavā susamāhito, || 207 || 
Cp_II,7.2 Ahañca brāhmaṇo eko Gaṅgākūle vasām’ ubho; 
ahaṃ vasāmi upari heṭṭhā vasati brāhmaṇo. || 208 || 
Cp_II,7.3 Vicaranto anukūlamhi uddhaṃ me assama’ ddasa 
tattha maṃ paribhāsitvā abhisapi muddhaphālanaṃ. || 209 || 
(020) Cp_II,7.4 Yadi’ haṃ tassa pakuppeyyaṃ yadi sīlaṃ na gopaye 
oloketvāna’ haṃ tassa kareyyaṃ chārikaṃ viya. || 210 || 
Cp_II,7.5 Yaṃ so tadā maṃ abhisapi kupito duṭṭhamānaso 
tass’ eva matthake nipati; yogena taṃ pamocayiṃ. || 211 || 
Cp_II,7.6 Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ 
sīlavā hi tadā āsiṃ bodhiyā-yeva kāraṇā 'ti. || 212 || 
Mātaṅgacariyaṃ sattamaṃ 
8 Dhammadevaputtacariyaṃ 
Cp_II,8.1 Punāparaṃ yadā homi mahesakkho mah’ iddhiko 
Dhammo nāma mahāyakkho sabbalokānukampako, || 213 || 
Cp_II,8.2 Dasakusalakammapathe samādapento mahājanaṃ 
carāmi gāmanigamaṃ samitto saparijjano. || 214 || 
Cp_II,8.3 Papo kadariyo yakkho dīpento dasapāpake 
so p’ ettha mahiyā carati samitto saparijjano. || 215 || 
Cp_II,8.4 Dhammavādī Adhammo ca ubho paccanikā mayaṃ 
dhure dhuraṃ ghaṭṭayantā samimhā paṭipathe ubho || 216 || 
Cp_II,8.5 Kalaho vattatī bhesmā kalyāṇapāpakassa ca 
maggā okkamanatthāya mahāyuddho upaṭṭhito. || 217 || 
Cp_II,8.6 Yadi’ haṃ tassa pakuppeyyaṃ yadi bhinde tapoguṇaṃ 
saha parijanaṃ tassa rajabhūtaṃ kareyya’ haṃ. || 218 || 
Cp_II,8.7 Api cāhaṃ sīlarakkhāya nibbāpetvāna mānasaṃ 
saha janen’ okkamitvā pathaṃ pāpassa’ dās’ ahaṃ. || 219 || 
Cp_II,8.8 Saha pathato okkante katvā cittassa nibbutiṃ 
vivaraṃ adāsi paṭhavī pāpayakkhassa tāvade 'ti. || 220 || 
Dhammadevaputtacariyaṃ aṭṭhamaṃ 
(021) 9 Alīnasattacariyaṃ 
Cp_II,9.1 Pañcālaraṭṭhe nagaravare Kapilāyaṃ pur’ uttame 
rājā Jayaddiso nāma sīlaguṇa-m-upāgato. || 221 || 
Cp_II,9.2 Tassa rañño ahaṃ putto sutadhammo susīlavā 
Alīnasatto guṇavā anurattaparijano sadā. || 222 || 
Cp_II,9.3 Pitā me migavaṃ gantvā porisādaṃ upāgami 
so me pitum-aggahesi: bhakkho 'si mama mā cali. || 223 || 
Cp_II,9.4 Tassa taṃ vacanaṃ sutvā bhīto tasitavedhito 
ūrukkhambho ahu tassa disvāna porisādakaṃ. || 224 || 
Cp_II,9.5 Migavaṃ gahetvā muñcassu katvā āgamanaṃ puna 
brāhmaṇassa dhanaṃ datvā pitā āmantayī mamaṃ: || 225 || 
Cp_II,9.6 Rajjaṃ putta paṭipajja mā pamajji puraṃ idaṃ 
kataṃ me porisādena mama āgamanaṃ puna. || 226 || 
Cp_II,9.7 Mātā pitu ca vanditvā nimminitvāna attānaṃ 
nikkhipitvā dhanuṃ khaggaṃ porisādaṃ upāgamiṃ. || 227 || 
Cp_II,9.8 Sasatthahatth’ ūpagataṃ kadāci so tasissati 
tena bhijjissati sīlaṃ paritāsaṃ kate mayi. || 228 || 
Cp_II,9.9 Sīlakkhaṇḍabhayā mayhaṃ tassa dessaṃ na vyāhariṃ 
mettacitto hitavādī idaṃ vacanam-abraviṃ: || 229 || 
Cp_II,9.10 Ujjālehi mahā-aggiṃ papatissāmi rukkhato 
tvaṃ pakkakālam-aññāya bhakkhaya maṃ pitāmaha. || 230 || 
Cp_II,9.11 Iti sīlavataṃ hetu nārakkhiṃ mama jīvitaṃ 
pabbājesiṃ c’ ahaṃ tassa sadā pāṇātipātikan-ti. || 231 || 
Alīnasattacariyaṃ navamaṃ 
(022) 1 Saṅkhapālacariyaṃ 
Cp_II,10.1 Punāparaṃ yadā homi Saṅkhapālo mah’ iddhiko 
daṭhāvudho ghoraviso dvijivho uragādhibhū, || 232 || 
Cp_II,10.2 Catuppathe mahāmagge nanājanasamākule 
caturo aṅge adhiṭṭhāya tattha vāsam-akappayiṃ. || 233 || 
Cp_II,10.3 Chaviyā cammena maṃsena nahāru-aṭṭhikehi vā 
yassa etena karaṇīyaṃ dinnaṃ-yeva harātu so. || 234 || 
Cp_II,10.4 Addasaṃsu bhojaputtā kharā luddā akāruṇā 
upagañchuṃ mamaṃ tattha daṇḍamuggarapāṇino. || 235 || 
Cp_II,10.5 Nāsāya vinivijjhitvā naṅguṭṭhe piṭṭhikaṇṭake 
kāje āropayitvāna bhojaputtā hariṃsu maṃ. || 236 || 
Cp_II,10.6 Sasāgara’ ntaṃ paṭhaviṃ sakānanaṃ sapabbataṃ 
icchamāno c’ ahaṃ tattha nāsāvātena jhāpaye. || 237 || 
Cp_II,10.7 Sūlehi vijjhayante pi koṭṭayante pi sattibhi 
bhojaputte na kuppāmi esā me sīlapāramī 'ti. || 238 || 
Saṅkhapālacariyaṃ dasamaṃ 
Sīlapāraminiddeso niṭṭhito. 
(023) Nigamanagāthā 
Cp_II,10*.1 Hatthināgo Bhūridatto Campeyyo Bodhi-māhiso 
Ruru Mātaṅgo Dhammo ca atrajo caJayaddiso. || 239 || 
Cp_II,10*.2 Ete sabbe sīlabalā parikkhārā padesikā 
jīvitaṃ parirakkhitvā sīlāni anurakkhissaṃ. || 240 || 
Cp_II,10*.3 Saṅkhapālassa me sato sabbakālam-pi jīvitaṃ 
yassa kassaci nīyantaṃ tasmā sā sīlapāramī 'ti. || 241 || 
Hatthināgavaggo dutiyo 
(024) III -- TATIYO YUDHAÑJAYAVAGGO