You are here: BP HOME > PT > Khuddakanikāya: Cariyāpiṭaka > fulltext
Khuddakanikāya: Cariyāpiṭaka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionDānapāramitā
Click to Expand/Collapse OptionSīlapāramitā
Click to Expand/Collapse OptionNekkhammapāramitā
Click to Expand/Collapse OptionAdhiṭṭhānapāramitā
Click to Expand/Collapse OptionSaccapāramitā
Click to Expand/Collapse OptionMettāpāramitā
Click to Expand/Collapse OptionUpekkhāpāramitā
(030) SACCAPĀRAMITĀ 
7 Kapirājacariyaṃ 
Cp_III,7.1 Yadā ahaṃ kapi āsiṃ nadīkūle darīsaye 
pīḷito suṃsumārena gamanaṃ na labhām’ ahaṃ. || 307 || 
Cp_III,7.2 Yamh’ okāse ahaṃ ṭhatvā orapāraṃ patām’ ahaṃ 
tattha’ cchi sattu vadhako kumbhīlo luddadassano. || 308 || 
Cp_III,7.3 So maṃ asaṃsi: ehīti, aham-emīti taṃ vadim 
tassa matthakam-akkamma parakūle patiṭṭhahiṃ. || 309 || 
Cp_III,7.4} Na tassa alikaṃ bhaṇitaṃ yathā vācaṃ {akās’ ahaṃ; 
saccena me samo natthi esā me saccapāramīti. || 310 || 
Kapirājacariyaṃ sattamaṃ 
8 Saccasa’ vhayapaṇḍitacariyaṃ 
Cp_III,8.1 Punāparaṃ yadā homi tāpaso Saccasa’ vhayo 
saccena lokaṃ pālesiṃ samaggaṃ janam-akās’ ahan-ti. || 311 || 
Saccasa’ vhayapaṇḍitacariyaṃ aṭṭhamaṃ 
(031) 9 Vaṭṭapotakacariyaṃ 
Cp_III,9.1 Punāparaṃ yadā homi Magadhe vaṭṭapotako 
ajātapakkho taruṇo maṃsapesi kulāvake, || 312 || 
Cp_III,9.2 Mukhatuṇḍakenāharitvā mātā posayatī mamaṃ 
tassā phassena jīvāmi natthi me kāyikaṃ balaṃ. || 313 || 
Cp_III,9.3 Saṃvacchare gimhasamaye davaḍāho padippati 
upagacchati amhākaṃ pāvako kaṇhavattani. || 314 || 
Cp_III,9.4 Dhāmadhāmañ janitv’ evaṃ saddāyanto mahāsikhī 
anupubbena jhāpento aggi mamam-upāgami. || 315 || 
Cp_III,9.5 Āggivegabhayā bhītā tasitā mātā pitā mama 
kulāvake maṃ chaḍḍetvā attānaṃ parimocayuṃ. || 316 || 
Cp_III,9.6 Pāde pakkhe pajahāmi natthi me kāyikaṃ balaṃ 
so’ haṃ agatiko tattha evaṃ cintes’ ahaṃ tadā. || 317 || 
Cp_III,9.7 Yes’ āhaṃ upadhāveyyaṃ bhīto tasitavedhito 
te maṃ ohāya pakkantā kathaṃ me ajja kātave. || 318 || 
Cp_III,9.8 Atthi loke sīlaguṇo saccaṃ soceyya’ nuddayā 
tena saccena kāhāmi saccakiriyam-uttamaṃ. || 319 || 
Cp_III,9.9 Āvajjetvā dhammabalaṃ saritvā pubbake jine 
saccabalam-avassāya saccakiriyam-akās’ ahaṃ. || 320 || 
Cp_III,9.10 Santi pakkhā patanā santi pādā avañcanā 
mātā pitā ca nikkhantā jātaveda paṭikkama. || 321 || 
Cp_III,9.11 Saha sacce kate mayhaṃ mahāpajjalito sikhī 
vajjesi soḷasakarīsāni udakaṃ patvā yathā sikhī; 
saccena me samo natthi esā me saccapāramīti. || 322 || 
Vaṭṭapotakacariyaṃ navamaṃ 
(032) 1 Maccharājacariyaṃ 
Cp_III,10.1 Punāparaṃ yadā homi maccharājā mahāsare 
uṇhe suriyasantāpe sare udakaṃ khīyatha. || 323 || 
Cp_III,10.2 Tato kākā ca gijjhā ca bakā kulalasenakā 
bhakkhayanti divārattiṃ macche upanisīdiya. || 324 || 
Cp_III,10.3 Evaṃ cintes’ ahaṃ tattha saha ñātīhi pīḷito: 
kena nu kho upāyena ñātī dukkhā pamocaye. || 325 || 
Cp_III,10.4 Vicintayitvā dhammatthaṃ saccaṃ addasa5’ passayaṃ 
sacce ṭhatvā pamocesiṃ ñātīnaṃ taṃ atikkhayaṃ. || 326 || 
Cp_III,10.5 Anussaritvā saddhammaṃ paramatthaṃ vicintayaṃ 
akāsiṃ saccakiriyaṃ yaṃ loke dhuvasassataṃ: || 327 || 
Cp_III,10.6 Yato sarāmi attānaṃ yato patto 'smi viññutaṃ 
nābhijānāmi sañcicca ekapāṇam-pi hiṃsitaṃ 
etena saccavajjena Pajjunno abhivassatu. || 328 || 
Cp_III,10.7 Abhitthanaya Pajjunna nidhiṃ kākassa nāsaya 
kākaṃ sokāya rundhehi macche sokā pamocaya. || 329 || 
Cp_III,10.8 Saha kate saccavare Pajjunno abhigajjiya 
thalaṃ ninnañca pūrento khaṇena abhivassatha. || 330 || 
Cp_III,10.9 Evarūpaṃ saccavaraṃ katvā viriyam-uttamaṃ 
vassāpesiṃ mahāmeghaṃ saccatejabala 'ssito; 
saccena me samo natthi esā me saccapāramīti. || 331 || 
Maccharājacariyaṃ dasamaṃ 
1 Kaṇhadīpāyanacariyaṃ 
Cp_III,11.1 Punāparaṃ yadā homi Kaṇhadīpāyano isi 
paro paññāsavassāni anabhirato cariṃ ahaṃ. || 332 || 
Cp_III,11.2 Na koci etaṃ jānāti anabhiratimanaṃ mamaṃ 
aham-pi kassaci nācikkhiṃ arati me carati mānase. || 333 || 
(033) Cp_III,11.3 Sabrahmacārī Maṇḍabyo sahāyo me mahā isi 
pubbakammasamāyutto sūlam-āropanaṃ labhī. || 334 || 
Cp_III,11.4 Tam-ahaṃ upaṭṭhahitvāna ārogyam-anupāpayiṃ 
āpucchitvāna āgañchiṃ yaṃ mayhaṃ sakam-assamaṃ. || 335 || 
Cp_III,11.5 Sahāyo brāhmaṇo mayhaṃ bhariyam-ādaya puttakaṃ 
tayo janā samāgantvā āgañchuṃ pāhunāgataṃ. || 336 || 
Cp_III,11.6 Sammodamāno tehi saha nisinno saka-m-assame 
dārako vaṭṭam-anukkhipaṃ āsīvisam-akopayi. || 337 || 
Cp_III,11.7 Tato so vaṭṭagataṃ maggaṃ anvesanto kumārako 
āsīvisassa hatthena uttamaṅgaṃ parāmasi. || 338 || 
Cp_III,11.8 Tassa āmasane kuddho sappo visabala 'ssito 
kupito paramakopena aḍaṃsi dārakaṃ khaṇe. || 339 || 
Cp_III,11.9 Saha daṭṭho āsīvisena dārako papati bhūmiyaṃ 
tenāhaṃ dukkhito āsiṃ mama vāhasi taṃ dukkhaṃ. || 340 || 
Cp_III,11.10 Ty’ āhaṃ assāsayitvāna dukkhite sokasallite 
paṭhamaṃ akāsiṃ kiriyaṃ aggaṃ saccaṃ var’ uttamaṃ: || 341 || 
Cp_III,11.11 Sattāham-evāhaṃ pasannacitto 
puñña 'tthiko acariṃ brahmacariyaṃ 
athāparaṃ yaṃ caritaṃ mama-yidaṃ 
vassāni paññāsasamādhikāni, || 342 || 
Cp_III,11.12 Akāmo vā hi ahaṃ carāmi 
etena saccena suvatthi hotu 
hataṃ visaṃ jīvatu Yaññadatto. || 343 || 
Cp_III,11.13 Saha sacce kate mayhaṃ visavegena vedhito 
abujjhitvāna vuṭṭhāsi arogo c’ āsi māṇavo; 
saccena me samo natthi esā me saccapāramīti. || 344 || 
Kaṇhadīpāyanacariyaṃ ekādasamaṃ 
(034) 1 Sutasomacariyaṃ 
Cp_III,12.1 Punāparaṃ yadā homi Sutasomo mahīpati 
gahito porisādena brāhmaṇe saṅgaraṃ sariṃ. || 345 || 
Cp_III,12.2 Khattiyānaṃ ekasataṃ āvunitvā karatale 
ete sampamilapetvā yañña 'tthe upanayi mamaṃ. || 346 || 
Cp_III,12.3 Apucchi maṃ porisādo: kiṃ tvaṃ icchasi nissajaṃ 
yathāmati te kāhāmi yadi me tvaṃ pun’ ehisi. || 347 || 
Cp_III,12.4 Tassa paṭisuṇitvāna paṇhe āgamanaṃ mama 
upagantvā puraṃ rammaṃ rajjaṃ niyyādayiṃ tadā. || 348 || 
Cp_III,12.5 Anussaritvā sataṃ dhammaṃ pubbakaṃ jinasevitaṃ 
brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ. || 349 || 
Cp_III,12.6 Natthi me saṃsayo tattha ghātayissati vā na vā 
saccavācānurakkhanto jīvitaṃ cajitum-upāgamī12; 
saccena me samo natthi esā me saccapāramīti. || 350 || 
Sutasomacariyaṃ dvādasamaṃ 
Saccapāraminiddeso niṭṭhito.