You are here: BP HOME > PT > Khuddakanikāya: Cariyāpiṭaka > fulltext
Khuddakanikāya: Cariyāpiṭaka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionDānapāramitā
Click to Expand/Collapse OptionSīlapāramitā
Click to Expand/Collapse OptionNekkhammapāramitā
Click to Expand/Collapse OptionAdhiṭṭhānapāramitā
Click to Expand/Collapse OptionSaccapāramitā
Click to Expand/Collapse OptionMettāpāramitā
Click to Expand/Collapse OptionUpekkhāpāramitā
METTĀPĀRAMITĀ 
1 Suvaṇṇasāmacariyaṃ 
Cp_III,13.1 Sāmo yadā vane āsiṃ Sakkena abhinimmito 
pavane sīhavyagghe ca mettāya-m-upanāmayiṃ. || 351 || 
Cp_III,13.2 Sīhavyagghehi dīpīhi acchehi mahisehi ca 
pasadamigavarāhehi parivāretvā vane vasiṃ. || 352 || 
Cp_III,13.3 Na maṃ koci uttasati na pi’ haṃ bhāyāmi kassaci 
mettābalen’ upatthaddho ramāmi pavane tadā 'ti. || 353 || 
Suvaṇṇasāmacariyaṃ terasamaṃ 
(035) 1 Ekarājacariyaṃ 
Cp_III,14.1 Punāparaṃ yadā homi Ekarājā ti vissuto 
paramaṃ sīlaṃ adhiṭṭhāya pasāsāmi mahāmahiṃ. || 354 || 
Cp_III,14.2 Dasakusalakammapathe vattāmi anavasesato 
catūhi saṅgahavatthūhi saṅgaṇhāmi mahājanaṃ. || 355 || 
Cp_III,14.3 Evaṃ me appamattassa idha loke parattha ca 
Dabbaseno upāgantvā acchindanto puraṃ mama, || 356 || 
Cp_III,14.4 rāj’ ūpajīve nigame sabalaṭṭhe saraṭṭhake 
sabbaṃ hatthagataṃ katvā kāsuyā nikhaṇī mamaṃ. || 357 || 
Cp_III,14.5 Amaccamaṇḍalaṃ rajjaṃ phītaṃ antepuraṃ mama 
acchinditvāna gahitaṃ piyaṃ puttaṃ va pass’ ahaṃ; 
mettāya me samo natthi esā me mettāpāramīti. || 358 || 
Ekarājacariyam cuddasamaṃ 
Mettāpāraminiddeso niṭṭhito.