You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
I. YUGANANDHAKATHĀ 
Paṭis_II,I.1: EVAṂ me sutaṃ. 
Ekaṃ samayaṃ āyasmā Ānando Kosambiyaṃ viharati Ghosītārāme. 
Tatra kho āyasmā Ānando bhikkhū āmantesi. 
‘Āvuso Bhikkhave' ti. 
‘Āvuso’ ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. 
Āyasmā Ānando etad avoca -- ‘Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike Arahattapattiṃ byākaroti, sabbaso catūhi maggehi etesaṃ vā aññatarena. Katamehi catūhi? 
Idh’ āvuso bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti, tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati. 
So taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti. 
Puna ca paraṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti, tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati. 
So taṃ maggaṃ āsevati bhāveti bahulīkaroti; 
tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti. 
Puna ca paraṃ āvuso bhikkhu samathavipassanaṃ yuganandhaṃ bhāveti, tassa samathavipassanaṃ yuganandhaṃ bhāvayato maggo sañjāyati. 
So taṃ maggaṃ āsevati bhāveti bahulīkaroti; 
tassa taṃ maggaṃ āsevato bhāva-(093)yato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti. 
Puna ca paraṃ āvuso bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti. 
So āvuso samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭṭhati sannisīdati, ekodi hoti samādhiyati; 
tassa maggo sañjāyati. 
So taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti. 
Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike Arahattapattiṃ byākaroti, sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti. 
Paṭis_II,I.2: Kathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti? 
Nekkhammavasena cittassa ekaggatā avikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. 
Iti paṭhamaṃ samatho, pacchā vipassanā; 
tena vuccati -- samathapubbaṅgamaṃ vipassanaṃ bhāveti. 
‘Bhavetīti'. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
‘Maggo sañjāyatīti'. 
Kathaṃ maggo sañjāyati? 
Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiropanaṭṭhena sammāsaṅkappo maggo sañjayāti, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammā-ājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhanaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. 
Evaṃ maggo sañjāyati. 
‘So taṃ maggaṃ āsevati bhāveti bahulīkarotīti'. 
‘Āsevatīti'. 
Kathaṃ āsevati? 
Āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, (094) cittaṃ adhiṭṭhahanto āsevati; 
saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhapento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati; 
abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati. Evaṃ āsevati. 
‘Bhāvetīti'. 
Kathaṃ bhāveti? 
Āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti; 
saddhāya adhimuccanto bhāveti, viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto bhāveti; 
abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto bhāveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhāveti. 
‘Bahulīkarotīti'. 
Kathaṃ bahulīkaroti? 
Āvajjanto bahulīkaroti, jānanto bahulīkaroti, passanto bahulīkaroti, paccavekkhanto bahulīkaroti, cittaṃ adhiṭṭhahanto bahulīkaroti; 
saddhāya adhimuccanto bahulīkaroti, viriyaṃ paggaṇhanto bahulīkaroti, satiṃ upaṭṭhapento bahulīkaroti, cittaṃ samādahanto bahulīkaroti, paññāya pajānanto bahulīkaroti; 
abhiññeyyaṃ abhijānanto bahulīkaroti, pariññeyyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajahanto bahulīkaroti, bhāvetabbaṃ bhāvento bahulīkaroti, sacchikātabbaṃ sacchikaronto bahulīkaroti. Evaṃ bahulīkaroti. 
‘Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihontīti'. 
Kathaṃ saññojanāni pahīyanti, anusayā byantihonti? 
Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, imāni tīṇi saññojanāni pahīyanti; 
diṭṭhānusayo 
{vicikicchānusayo}, ime dve anusayā byantihonti. 
Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo, ime dve anusayā byantihonti. 
Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ (095) paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, aṇusahagato kāmarāganusayo paṭighānusayo, ime dve anusayā byantihonti. 
Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā -- imāni pañca saññojanāni pahīyanti, mānānusayo bhavarāgānusayo avijjānusayo -- 
ime tayo anusayā byantihonti. 
Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Paṭis_II,I.3: Abyāpādavasena cittassa ekaggatā avikkhepo samādhi, ālokasaññāvasena cittassa ekaggatā avikkhepo samādhi . . . pe . . . paṭinissaggānupassī assāsavasena, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. 
Iti paṭhamaṃ samatho, pacchā vipassanā; 
tena vuccati -- samathapubbaṅgamaṃ vipassanaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
‘Maggo sañjāyatīti'. 
Kathaṃ maggo sañjāyati? 
Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiropanaṭṭhena sammāsaṅkappo maggo sañjāyati . . . pe . . . avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. 
Evaṃ maggo sañjāyati. 
‘So taṃ maggaṃ āsevati bhāveti bahulīkarotīti'. 
‘Āsevatīti'. 
Kathaṃ āsevati? 
Āvajjanto āsevati, jānanto āsevati . . . pe . . . sacchikātabbaṃ sacchikaronto āsevati. 
Evaṃ āsevati. 
‘Bhāvetīti'. 
Kathaṃ bhāveti? 
Āvajjanto bhāveti. 
jānanto bhāveti . . . pe . . . sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhāveti. 
‘Bahulīkarotīti'. 
Kathaṃ bahulīkaroti? 
Āvajjanto bahulīkaroti, jānanto bahulīkaroti . . . pe . . . sacchikātabbaṃ sacchikaronto bahulīkaroti. Evaṃ bahulīkaroti. 
‘Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihontīti'. 
Kathaṃ saññojanāni pahīyanti, anusayā byantihonti? 
(096) Sotāpattimagena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, imāni tīṇi saññojanāni pahīyanti; 
diṭṭhānusayo 
{vicikicchānusayo}, ime dve anusayā byantihonti. 
Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo, ime dve anusayā byantihonti. 
Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, aṇusahagato kāmarāgānusayo paṭighānusayo, ime dve anusayā byantihonti. 
Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā -- imāni pañca saññojanāni pahīyanti, mānānusayo bhavarāgānusayo avijjānusayo -- 
ime tayo anusayā byantihonti. 
Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti. 
Paṭis_II,I.4: Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti? 
Aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā; 
tattha jātānaṃ dhammānañ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. 
Iti paṭhamaṃ vipassanā pacchā samatho; 
tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . ‘Maggo sañjāyatīti'. 
Kathaṃ maggo sañjāyati? 
. . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Rūpaṃ aniccato anupassanaṭṭhena vipassanā, rūpaṃ dukkhato anupassanaṭṭhena vipassanā, rūpaṃ anattato anupassanaṭṭhena vipassanā; 
tattha jātānaṃ dhammānañ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. 
Iti paṭhamaṃ vipassanā pacchā samatho; 
tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. Vedanaṃ (097) saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato anupassanaṭṭhena vipassanā, jarāmaraṇaṃ dukkhato . . . pe . . . anattato anupassanaṭṭhena vipassanā; 
tattha jātānaṃ dhammānañ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. 
Iti paṭhamaṃ vipassanā, pacchā samatho; 
tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti. 
Paṭis_II,I.5: Kathaṃ samathavipassanaṃ yuganandhaṃ bhāveti? 
Soḷasahi ākārehi samathavipassanaṃ yuganandhaṃ bhāveti 
-- ārammaṇaṭṭhena gocaraṭṭhena pahānaṭṭhena pariccāgaṭṭhena vuṭṭhānaṭṭhena vivaṭṭanaṭṭhena santaṭṭhena paṇītaṭṭhena vimuttaṭṭhena anāsavaṭṭhena taraṇaṭṭhena animittaṭṭhena appaṇihitaṭṭhena suññataṭṭhena ekarasaṭṭhena anativattanaṭṭhena yuganandhaṭṭhena. 
Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇo, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. 
Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- ārammaṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ gocaraṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti gocaraṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ (098) nātivattantīti; 
tena vuccati -- gocaraṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Paṭis_II,I.6: Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti pahānaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- pahānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ pariccāgaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilese ca khandhe ca pariccajato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pariccajato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti pariccāgaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- pariccāgaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati 
-- vuṭṭhānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ vivaṭṭanaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilesehi ca khandhehi ca vivaṭṭato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vivaṭṭato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti vivaṭṭanaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- vivaṭṭanaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Paṭis_II,I.7: Kathaṃ santaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi santo hoti nirodhagocaro, avijjaṃ (099) pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā. 
Iti santaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- santaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ paṇītaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi paṇīto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā paṇītā hoti nirodhagocarā. 
Iti paṇītaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- paṇītaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi vimutto hoti nirodhagacaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā vimuttā hoti nirodhagocarā; 
iti rāgavirāgā cetovimutti, avijjāvirāgā paññāvimutti. 
Iti vimuttaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- vimuttaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Paṭis_II,I.8: Kathaṃ anāsavaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavena anāsavo hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā. 
Iti anāsavaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- anāsavaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilesehi ca khandhehi ca tarato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca tarato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti taraṇaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- taraṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ animittaṭṭhena samathavipassanaṃ yuganan-(100)dhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbanimittehi animitto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animittā hoti nirodhagocarā. 
Iti animittaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- animittaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ appaṇihitaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbapaṇidīhi appaṇihito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbapaṇidīhi appaṇihitā hoti nirodhagocarā. 
Iti appaṇihitaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- appaṇihitaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ suññataṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbābhinevesehi suñño hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbābhinevesehi suññā hoti nirodhagocarā. 
Iti suññataṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- suññataṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā . . . pe . . . maggo sañjāyatīti. 
Kathaṃ maggo sañjāyati? 
. . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ suññataṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Imehi soḷasahi ākārehi samathavipassanaṃ yuganandhaṃ bhāveti. 
Evaṃ samathavipassanaṃ yuganandhaṃ bhāveti. 
Paṭis_II,I.9: Kathaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti? 
Aniccato manasikaroto obhāso uppajjati. (101) ‘Obhāso dhammo’ ti obhāsaṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; 
tena vuccati -- dhammuddhaccaviggahitamānaso hoti. So samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭṭhati sannisīdati ekodi hoti samādhiyati; 
tassa maggo sañjāyatīti. 
Kathaṃ maggo sañjāyati? 
. . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Aniccato manasikaroto ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati. 
‘Nikanti dhammo' ti nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; 
tena vuccati -- dhammuddhaccaviggahitamānaso hoti. So samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭṭhati sannisīdati ekodi hoti samādhiyati; 
tassa maggo sañjāyatīti. 
Kathaṃ maggo sañjāyati? 
. . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Dukkhato manasikaroto . . . pe . . . anattato manasikaroto obhāso uppajjati, ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati. 
‘Nikanti dhammo’ ti nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggāhitamānaso anattato upaṭṭhānaṃ aniccato upaṭṭhānaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappa-(102)jānāti; 
tena vuccati -- dhammuddhaccaviggahitamānaso hoti . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Paṭis_II,I.10: Rūpaṃ aniccato manasikaroto . . . pe . . . rūpaṃ dukkhato manasikaroto . . . pe . . . rūpaṃ anattato manasikaroto, vedanaṃ . . . pe . . . saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato manasikaroto, jarāmaraṇaṃ dukkhato manasikaroto, jarāmaraṇaṃ anattato manasikaroto obhāso uppajjati, ñāṇaṃ uppajjati . . . pe . . . nikanti uppajjati. 
‘Nikanti dhammo’ ti nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso jarāmaraṇaṃ anattato uppaṭṭhānaṃ, jarāmaraṇaṃ aniccato upaṭṭhānaṃ, jarāmaraṇaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; 
tena vuccati 
-- dhammuddhaccaviggahitamānaso hoti. So samayo . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti. 
Obhāse c’ eva ñāṇe ca 
pītiyā ca vikampati 
passaddhiyā sukhe c’ eva 
yehi cittaṃ pavedhati 
adhimokkhe ca paggāhe 
upaṭṭhāne ca kampati 
upekkhāvajjanāya c’ eva 
upekkhāya ca nikantiyā. 
Imāni dasa ṭhānāni 
paññāy’ yassa paricitā 
dhammuddhaccakusalo hoti 
na ca sammohaṃ gacchati. 
Vikkhipati c’ eva kilissati ca 
cavati cittabhāvanā (103) vikkhipati kilissati 
bhāvanā parihāyati, 
visujjhati na2 kilissati 
bhāvanā na parihāyati 
na ca vikkhipati cittaṃ 
na kilissati na cavati bhāvanā. 
Imehi catūhi ṭhānehi 
cittasaṅkhepavikkhepaṃ 
avikkhepaṃ viggahitaṃ 
dasaṭṭhāṇehi pajānātīti. 
Yuganandhakathā.