You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(219) III, IV. PAÑÑĀVAGGE VIVEKAKATHĀ 
PARIPUṆṆANIDĀNAṂ 
Paṭis_III,IV.1: SEYYATHĀPI Bhikkhave ye keci bahulakaraṇīyā kammantā kayiranti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam ete bahulakaraṇīyā kammantā kayiranti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. 
Paṭis_III,IV.2: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? 
Idha Bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ . . . pe . . . sammāvācaṃ sammākammantaṃ sammā-ājīvaṃ sammāvāyāmaṃ sammāsatiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Evaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya [ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. 
Seyyathāpi Bhikkhave ye p’ ime bījagāmabhūtagāmā. 
vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya] 5 evam ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya (220) ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. 
Paṭis_III,IV.3: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu? 
Idha Bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ . . . pe . . . sammāvācaṃ sammākammantaṃ sammā-ājīvaṃ sammāvāyāmaṃ sammāsatiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Sammādiṭṭhiyā pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā, sammāsaṅkappassa . . . pe . . . sammāvācāya sammākammantassa sammā-ājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. 
Paṭis_III,IV.4: Sammādiṭṭhiyā katame pañca vivekā? 
Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. 
Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. 
Sammādiṭṭhiyā ime pañca vivekā. 
Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.5: Sammādiṭṭhiyā katame pañca virāgā? 
Vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭipassaddhivirāgo nissaraṇavirāgo. 
Vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhim bhāvayato, samucchedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibbānaṃ. 
Sammādiṭṭhiyā ime pañca virāgā. 
Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
(221) Paṭis_III,IV.6: Sammādiṭṭhiyā katame pañca nirodhā? 
Vikkhambhananirodho tadaṅganirodho samucchedanirodho paṭippassaddhinirodho nissaraṇanirodho. 
Vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca nirodho nibbānaṃ. 
Sammādiṭṭhiyā ime pañca nirodhā. 
Imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.7: Sammādiṭṭhiyā katame pañca vossaggā? 
Vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggo paṭippassaddhivossaggo nissaraṇavossaggo. 
Vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossaggo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivossaggo ca phalakkhaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ. 
Sammādiṭṭhiyā ime pañca vossaggā. 
Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Sammādiṭṭhiyā ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. 
Paṭis_III,IV.8: Sammāsaṅkappassa . . . pe . . ṣammāvācāya . . . pe . . . sammākammantassa . . . pe . . . sammā-ājīvassa . . . pe . . . sammāvāyāmassa . . . pe . . . sammāsatiyā . . . pe . . . sammāsamādhissa katame pañca vivekā? 
Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. 
Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. Sammāsamā-(222)dhissa ime pañca vivekā. 
Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.9: Sammāsamādhissa katame pañca virāgā? 
Vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. 
Vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibbānaṃ. 
Sammāsamādhissa ime pañca virāgā. 
Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.10: Sammāsamādhissa katame pañca nirodhā? 
Vikkhambhananirodho tadaṅganirodho samucchedanirodho paṭippassaddhinirodho nissaraṇanirodho. 
Vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇenissaraṇanirodho ca nirodho nibbānaṃ. 
Sammāsamādhissa ime pañca nirodhā. 
Imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.11: Sammāsamādhissa katame pañca vossaggā? 
Vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggo paṭippassaddhivossaggo nissaraṇavossaggo. 
Vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossaggo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivossaggo ca phalakkhaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ. 
Sammāsamādhissa ime pañca vossaggā. 
Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Sammāsamādhissa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. 
Paṭis_III,IV.12: Seyyathāpi Bhikkhave ye keci bahulakaraṇīyā kammantā kayiranti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam ete bahulakaraṇīyā kammantā kayiranti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle (223) patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti . . . pe . . . satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu . . . pe . . . pañca balāni bhāveti, pañca balāni bahulīkaroti . . . pe . . . pañca balāni bhāvento pañca balāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu . . . pe . . . pañc’ indriyāni bhāveti, pañc’ indriyāni bahulīkaroti . . . pe . . . Seyyathāpi Bhikkhave ye keci bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc’ indriyāni bhāvento pañc’ indriyāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ papuṇāti dhammesu. 
Paṭis_III,IV.13: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc’ indriyāni bhāvento pañc’ indriyāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu? 
Idha Bhikkhave bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, viriyindriyaṃ bhāveti . . . pe . . . satindriyaṃ bhāveti, samādhindriyaṃ bhāveti, paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Saddhindriyassa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā . . . pe . . . viriyindriyassa . . . pe . . . satindriyassa samādhindriyassa paññindriyassa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. 
Paṭis_III,IV.14: Saddhindriyassa katame pañca vivekā? 
Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. 
Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. 
Saddhindriyassa ime pañca vivekā. 
(224) Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ . . . pe . . . Saddhindriyassa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. Viriyindriyassa . . . pe . . . satindriyassa samādhindriyassa paññindriyassa katame pañca vivekā? 
Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko . . . pe . . . Paññindriyassa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā ti. 
Vivekakathā niṭṭhitā.