You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(232) III, VIII. PAÑÑĀVAGGE SATIPAṬṬHĀNAKATHĀ 
Paṭis_III,VIII.1: CATTĀRO 'me Bhikkhave satipaṭṭhānā. Katame cattāro? 
Idha Bhikkhave bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā viññeyya loke abhijjhādomanassaṃ; 
vedanāsu . . . pe . . . citte, dhammesu dhammānupassī viharati, ātāpī sampajāno satimā viññeyya loke abhijjhādomanassaṃ. 
Ime kho Bhikkhave cattāro satipaṭṭhānā. 
Paṭis_III,VIII.2: Kathaṃ kāye kāyānupassī viharati? 
Idh’ ekacco paṭhavīkāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato; 
nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati. 
nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattah’ ākārehi kāyaṃ anupassati. 
Kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti. Tena vuccati 
-- kāye kāyānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
Idh’ ekacco āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ rudhirakāyam nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no (233) sukhato, anattato anupassati no attato; 
nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. 
Imehi sattah’ ākārehi kāyaṃ anupassati. 
Kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti. Tena vuccati -- kāye kāyānupassanā satipaṭṭhānabhāvanā. Bhāvanā ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ kāye kāyānupassī viharati. 
Paṭis_III,VIII.3: Kathaṃ vedanāsu vedanānupassī viharati? 
Idh' ekacco sukhaṃ vedanaṃ aniccato anupassati no niccato . . . pe . . . paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ pajahati. Imehi sattah’ ākārehi vedanaṃ anupassati. 
Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti. 
Tena vuccati -- vedanāsu vedanānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Idh’ ekacco dukkhaṃ vedanaṃ . . . pe . . . adukkhamasukhaṃ vedanaṃ, cakkhusamphassajaṃ vedanaṃ, sotasamphassajaṃ vedanaṃ ghānasamphassajaṃ vedanaṃ . . . pe . . . paṭinissajjanto ādānaṃ pajahati. 
Imehi sattah’ ākārehi vedanaṃ anupassati. 
Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti. Tena vuccati -- 
vedanāsu vedanānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ vedanāsu vedanānupassī viharati. 
Paṭis_III,VIII.4: Kathaṃ citte cittānupassī viharati? 
Idh’ ekacco sarāgaṃ cittaṃ aniccato anupassati no niccato . . . pe . . . paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ (234) pajahati. Imehi sattah’ ākārehi cittaṃ anupassati. 
Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ cittaṃ anupassatīti. 
Tena vuccati -- citte cittānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . Idh’ ekacco vītarāgaṃ cittaṃ, sadosaṃ cittaṃ, vītadosaṃ cittaṃ, samohaṃ cittaṃ, vītamohaṃ cittaṃ, saṅkhittaṃ cittaṃ, vikkhittaṃ cittaṃ, mahaggataṃ cittaṃ, amahaggataṃ cittaṃ, sa-uttaraṃ cittaṃ, anuttaraṃ cittaṃ, samāhitaṃ cittaṃ, asamāhitaṃ cittaṃ, vimuttaṃ cittaṃ, avimuttaṃ cittaṃ, cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ aniccato anupassati no niccato . . . pe . . . paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ pajahati. Imehi sattah’ ākārehi cittaṃ anupassati. 
Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ cittaṃ anupassatīti. Tena vuccati -- citte cittānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Evaṃ citte cittānupassī viharati. 
Paṭis_III,VIII.5: Kathaṃ dhammesu dhammānupassī viharati? 
Idh' ekacco ṭhapetvā kāyaṃ ṭhapetvā vedanaṃ ṭhapetvā cittaṃ tadavasese dhamme aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato; 
nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattah’ ākārehi dhamme anupassati. 
Dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena te dhamme anupassatīti. 
Tena vuccati -- dhammesu dhammānupassanā satipaṭṭhāna-(235)bhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ dhammesu dhammānupassī viharatīti. 
Satipaṭṭhānakathā niṭṭhitā.