You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
I. PAÑÑĀVAGGE MAHĀPAÑÑĀKATHĀ 
Paṭis_III,I.1: ANICCĀNUPASSANĀ bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti. 
Anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti. 
Nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti. 
Virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti. 
Nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripūreti. 
Paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti. 
Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. 
Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā (186) adhigatā hoti sacchikatā phassitā paññāya. 
Tass’ imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. 
Paṭis_III,I.2: Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
. . . pe . . . rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, rūpe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti. 
Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. 
Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. 
Tass’ imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. Vedanāya, saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
. . . pe . . . jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti. 
Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. 
Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā (187) paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. 
Tass’ imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. 
Paṭis_III,I.3: Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti, atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe nibbidānupas-(188)sanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripureti, atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. 
Tass’ imā catasso paṭisambhidāyo adhigatā hoti sacchikatā phassitā paññāya. Vedanāya, saññāya, saṅkhāresu, viññāṇe, cakkhusamiṃ . . . pe . . . jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
. . . pe . . . Jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti . . . pe . . . Tass’ imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. 
(189) Paṭis_III,I.4: Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. Katame cattāro? 
Sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. 
Ime kho Bhikkhave cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. 
Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattanti . . . pe . . . anāgāmiphalasacchikiriyāya saṃvattanti . . . pe . . . Arahattaphalasacchikiriyāya saṃvattanti. Katame cattāro? 
Sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. 
Ime kho Bhikkhave cattāro dhammā bhāvitā bahulīkatā Arahattaphalasacchikiriyāya saṃvattanti. 
Paṭis_III,I.5: Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti, paññābuddhiyā saṃvattanti, paññāvepullāya saṃvattanti, mahāpaññatāya saṃvattanti, puthupaññatāya saṃvattanti, vipulapaññatāya saṃvattanti, gambhīrapaññatāya saṃvattanti, assāmantapaññatāya saṃvattanti, bhūripaññatāya saṃvattanti, paññābāhullāya saṃvattanti, sīghapaññatāya saṃvattanti, lahupaññatāya saṃvattanti, hāsapaññatāya saṃvattanti, javanapaññatāya saṃvattanti, tikkhapaññatāya saṃvattanti, nibbedhikapaññatāya saṃvattanti. Katame cattāro? 
Sappurisaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. 
Ime kho Bhikkhave cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti, paññābuddhiyā saṃvattanti . . . pe . . . nibbedhikapaññatāya saṃvattanti. 
Paṭis_III,I.6: ‘Paññāpaṭilābhāya saṃvattantīti'. 
Katamo paññāpaṭilābho? 
‘Catunnaṃ maggañāṇānaṃ catunnaṃ phalañāṇānaṃ catunnaṃ paṭisambhidāñāṇānaṃ channaṃ abhiññāñāṇānaṃ tesattatīnaṃ ñāṇānaṃ sattasattatīnaṃ ñāṇānaṃ lābho paṭilābho patti sampatti phassanā sacchikiriyā upasampadā paññāpaṭilābhāya saṃvattantīti'. 
Ayaṃ paññāpaṭilābho. (190) ‘Paññābuddhiyā saṃvattantīti'. 
Katamā paññābuddhi? 
‘Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati, Arahato paññā vaḍḍhati; 
vaḍḍhanā paññābuddhiyā saṃvattantīti'. 
Ayaṃ paññābuddhi. 
‘Paññāvepullāya saṃvattantīti'. 
Katamaṃ paññāvepullaṃ? 
‘Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca paññā vepullaṃ gacchati, Arahato paññā vepullagatā2; 
vepullatā paññāvepullāya saṃvattantīti'. 
Idaṃ paññāvepullaṃ. 
Paṭis_III,I.7: ‘Mahāpaññatāya saṃvattantīti'. 
Katamā mahāpaññā? 
‘Mahante atthe pariggaṇhātīti’ mahāpaññā, ‘mahante dhamme pariggaṇhātīti’ mahāpaññā, ‘mahantā niruttiyo pariggaṇhātīti’ mahāpaññā, ‘mahantāni paṭibhānāni pariggaṇhātīti’ mahāpaññā, ‘mahante sīlakkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahante samādhikkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahante paññākkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahante vimuttikkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahantāni ṭhānāṭṭhānāni pariggaṇhātīti’ mahāpaññā, ‘mahāvihārasamāpattiyo pariggaṇhātīti’ mahāpaññā, ‘mahantāni ariyasaccāni pariggaṇhātīti’ mahāpaññā, ‘mahante satipaṭṭhāne pariggaṇhātīti’ mahāpaññā, ‘mahante sammappadhāne pariggaṇhātīti’ mahāpaññā, ‘mahante iddhipāde pariggaṇhātīti' mahāpaññā, ‘mahantāni indriyāni pariggaṇhātīti’ mahāpaññā, ‘mahantāni balāni pariggaṇhātīti’ mahāpaññā, 
‘mahante bojjhaṅge pariggaṇhātīti’ mahāpaññā, ‘mahantaṃ ariyamaggaṃ pariggaṇhātīti’ mahāpaññā, ‘mahantāni sāmaññaphalāni pariggaṇhātīti’ mahāpaññā, ‘mahantā abhiññāyo pariggaṇhātīti’ mahāpaññā, ‘mahantaṃ param-(191)aṭṭhaṃ nibbānaṃ pariggaṇhātīti’ mahāpaññā. 
‘Mahāpaññatāya saṃvattantīti’ ayaṃ mahāpaññā. 
Paṭis_III,I.8: ‘Puthupaññatāya saṃvattantīti'. 
Katamā puthupaññā? 
‘Puthunānākhandhesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānādhātūsu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānā-āyatanesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘{puthunānāpaṭiccasamuppādesu} ñāṇaṃ pavattatīti’ puthupaññā, puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānā-atthesu ñāṇaṃ pavattatīti' puthupaññā, ‘puthunānādhammesu ñāṇaṃ pavattatīti' puthupaññā, ‘puthunānāniruttīsu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāpaṭibhānesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti' puthupaññā, ‘puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāvimuttikkhandesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāthānāṭṭhānesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāvihārasamāpattīsu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānā-ariyasaccesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānāsammappadhānesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānā-iddhipādesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānā-indriyesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānābalesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānābojjhaṅgesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānā-ariyamaggesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānāsāmaññaphalesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānā-abhiññāsu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthujjanasādhāraṇe dhamme samatikkamma paramaṭṭhe nibbāne ñāṇaṃ pavattatīti’ puthupaññā. 
‘Puthupaññatāya saṃvattantīti,’ ayaṃ puthupaññā. 
Paṭis_III,I.9: ‘Vipulapaññataya saṃvattantīti'. 
Katamā vipulapaññā? 
(192) ‘Vipule atthe pariggaṇhātīti’ vipulapaññā, ‘vipule dhamme pariggaṇhātīti’ vipulapaññā, vipulā niruttiyo pariggaṇhātīti’ vipulapaññā, ‘vipulāni paṭibhānāni pariggaṇhātīti’ vipulapaññā, ‘vipule sīlakkhandhe pariggaṇhātīti' vipulapaññā, ‘vipule samādhikkhandhe pariggaṇhātīti' vipulapaññā, ‘vipule paññākkhandhe pariggaṇhātīti’ vipulapaññā, ‘vipule vimuttikkhandhe pariggaṇhātīti’ vipulapaññā, ‘vipule paññākkhandhe pariggaṇhātīti’ vipulapaññā, ‘vipule vimuttikkhandhe pariggaṇhātīti’ vipulapaññā, ‘vipule vimuttiñāṇadassanakkhandhe pariggaṇhātīti' vipulapaññā; ‘vipulāni ṭhānāṭṭhānāni pariggaṇhātīti' vipulapaññā, ‘vipulavihārasamāpattiyo {pariggaṇhātīti}' 
vipulapaññā, ‘vipulāni ariyasaccāni pariggaṇhātīti’ vipulapaññā, ‘vipule satipaṭṭhāne pariggaṇhātīti’ vipulapaññā, 
‘vipule sammappadhāne pariggaṇhātīti’ vipulapaññā, 
‘vipule iddhipāde pariggaṇhātīti’ vipulapaññā, ‘vipulāni indriyāni pariggaṇhātīti’ vipulapaññā, ‘vipulāni balāni pariggaṇhātīti’ vipulapaññā, ‘vipule bojjhaṅge pariggaṇhātīti’ vipulapaññā, ‘vipulaṃ ariyamaggaṃ pariggaṇhātīti' vipulapaññā, ‘vipulāni sāmaññaphalāni pariggaṇhātīti' vipulapaññā, ‘vipulā abhiññāyo pariggaṇhātīti’ vipulapaññā, ‘vipulaṃ paramaṭṭhaṃ nibbānaṃ pariggaṇhātīti' vipulapaññā. 
‘Vipulapaññatāya saṃvattantīti,’ ayaṃ vipulapaññā. 
Paṭis_III,I.10: ‘Gambhīrapaññatāya saṃvattantīti'. 
Katamā gambhīrapaññā? 
‘Gambhīresu khandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu dhātūsu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu āyatanesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu paṭiccasamuppādesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu suññatamanupalabbhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu atthesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu dhammesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu niruttīsu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu paṭibhānesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu sīlakkhandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, 
‘gambhīresu samādhikkhandhesu ñāṇaṃ pavattatīti’ gam-(193)bhīrapaññā, ‘gambhīresu paññākkhandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu vimuttikkhandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu vimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu thānāṭṭhānesu ñāṇaṃ pavattatīti' gambhīrapaññā, ‘gambhīresu vihārasamāpattīsu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu ariyāsaccesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu satipaṭṭhānesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu sammappadhānesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu iddhipādesu ñāṇaṃ pavattatīti' gambhīrapaññā, ‘gambhīresu indriyesu ñāṇaṃ pavattatīti' gambhīrapaññā, ‘gambhīresu balesu ñāṇaṃ pavattatīti' gambhīrapaññā, ‘gambhīresu bojjhaṅgesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu ariyamaggesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu sāmaññaphalesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīrāsu abhiññāsu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīre paramaṭṭhe nibbāne ñāṇaṃ pavattatīti’ gambhīrapaññā. 
‘Gambhīrapaññatāya saṃvattantīti,’ ayaṃ gambhīrapaññā. 
Paṭis_III,I.11: ‘Assāmantapaññatāya saṃvattantīti'. 
Katāma assamantapaññā? 
‘Yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme ca niruttiyā ca paṭibhāne ca na añño koci sakkoti abhisambhavituṃ, anabhisambhavanīyo ca so aññehīti' assāmantapaññā. 
Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre vidūre suvidūre na santike na sāmantā, {puthujjanakalyānakaṃ} upādāya aṭṭhamako assāmantapañño; 
aṭṭhamakassa paññā sotāpannassa paññāya dūre vidūre suvidūre na (194) santike na sāmantā, aṭṭhamakaṃ upādāya sotāpanno assāmantapañño; 
sotāpannassa paññā sakadāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā, sotāpannaṃ upādāya sakadāgāmī assāmantapañño; 
sakadāgāmissa paññā anāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā, sakadāgāmiṃ upādāya anāgāmī assāmantapañño; 
anāgāmissa paññā Arahato paññāya dūre vidūre suvidūre na santike na sāmantā, anāgāmiṃ upādāya Arahā assāmantapañño; 
Arahato paññā Paccekabuddhassa paññāya dūre vidūre suvidūre na santike na sāmantā, Arahantaṃ upādāya Paccekabuddho assāmantapañño; 
Paccekabuddhañ ca sadevakañ ca lokaṃ upādāya Tathāgato Arahaṃ Sammāsambuddho aggo assāmantapañño paññappabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhatā pasādetā. 
So hi Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido, maggānugāmī ca pana etarahi sāvakā viharanti pacchā sammannāgatā. 
So hi Bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī Tathāgato, n’ atthi tassa Bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena Buddhassa Bhagavato ñāṇamukhe āpāthaṃ āgacchanti. 
Yaṃ kiñci neyyaṃ nāma atthadhammaṃ jānitabbaṃ -- attattho vā parattho vā ubhayattho vā, diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, (195) gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramaṭṭho vā attho -- sabban taṃ anto Buddhañāṇe parivattati, sabbaṃ kāyakammaṃ Buddhassa ñāṇānuparivattati, sabbaṃ vacīkammaṃ Buddhassa ñāṇānuparivattati, sabbaṃ manokammaṃ Buddhassa ñāṇānuparivattati. 
Atīte Buddhassa appaṭihataṃ ñāṇaṃ anāgate Buddhassa appaṭihataṃ ñāṇaṃ, paccuppanne Buddhassa appatihataṃ ñāṇaṃ. Yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇaṃ; 
yāvatakaṃ ñāṇaṃ, tāvatakaṃ neyyaṃ; 
neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ; 
neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho n' atthi; 
aññamaññaṃ pariyantaṭṭhāniyo te dhammā. 
Yathā dvinnaṃ samuggapaṭalānaṃ suphussitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññaṃ pariyantaṭṭhāniyo; 
evamevaṃ Buddhassa Bhagavato neyyañ ca ñāṇañ ca aññamaññaṃ pariyantaṭṭhāniyo te dhammā. 
Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ; 
neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ; 
neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho n’ atthi; 
aññamaññaṃ pariyantaṭṭhāniyo te dhammā. 
Sabbadhammesu Buddhassa ñāṇaṃ pavattati, sabbe dhammā Buddhassa Bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. 
Sabbasattesu Buddhassa ñāṇaṃ pavattati; 
sabbesaṃ sattānaṃ Buddho āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. 
Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto Buddhañāṇe parivattati. 
Yathā ye keci macchakacchapā (196) antamaso timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti, evamevaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto Buddhañāṇe parivattati. 
Yathā ye keci pakkhino antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evamevaṃ ye pi te Sāriputta sattā paññavanto te pi Buddhañāṇassa padese parivattanti. 
Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā atighaṃsitvā tiṭṭhati. 
Ye pi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā te bhindantā paññe caranti, paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca, kathitā vissajjitā va9 te pañhā Bhagavatā honti, niddiṭṭhakāraṇā upakkhittakā te1 Bhagavato sampajjanti: atha kho Bhagavā va tattha atirocati yadidaṃ paññāyāti aggo assāmantapañño. 
‘Assāmantapaññatāya saṃvattantīti,’ ayaṃ assāmantapaññā. 
Paṭis_III,I.12: ‘Bhūripaññatāya saṃvattantīti’ Katamā bhūripaññā? 
‘Rāgaṃ abhibhuyyatīti’ bhūripaññā, ‘abhibhavitā15’ ti bhūripaññā; ‘dosaṃ abhibhuyyatīti’ bhūripaññā, ‘abhibhavitā' ti bhūripaññā; ‘mohaṃ abhibhuyyatīti’ bhūripaññā, ‘abhibhavitā17’ ti bhūripaññā; ‘kodhaṃ . . . pe . . . 
(197) upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme abhibhuyyatīti’ bhūripaññā, ‘abhibhavitā’ ti bhūripaññā. 
‘Rāgo ari, taṃ ariṃ maddati paññā’ ti bhūripaññā; ‘doso ari, taṃ ariṃ maddati paññā’ ti bhūripaññā; ‘moho ari, taṃ ariṃ maddati paññā’ ti bhūripaññā; ‘kodho . . . pe . . . upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe abhisaṅkhārā . . . pe . . . sabbe bhavagāmikammā ari, taṃ ariṃ maddati paññā’ ti bhūripaññā. 
‘Bhūri vuccati paṭhavī, paṭhavīsamāya vitthatāya vipulāya paññāya samannāgato’ ti bhūripaññā; 
api ca ‘paññāya-m-etaṃ adhivacanaṃ, bhūri medhā pariṇāyikā’ ti bhūripaññā. 
‘Bhūripaññatāya saṃvattantīti’ ayaṃ bhūripaññā. 
Paṭis_III,I.13: ‘Paññābāhullāya saṃvattantīti'. 
Katamaṃ paññābāhullaṃ? 
Idh’ ekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo, vicayabahulo pavicayabahulo okkhāyanabahulo sampekkhāyanabahulo sampekkhāyanadhammo vibhūtavihāritaccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadādhipateyyo. 
Yathā gaṇagaruko vuccati 
‘gaṇabāhuliko’ ti, cīvaragaruko vuccati ‘cīvarabāhuliko ' 
ti, pattagaruko vuccati ‘pattabāhuliko’ ti, senāsanagaruko vuccati ‘senāsanabāhuliko’ ti; 
evamevaṃ idh’ ekacco (198) paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo, vicayabahulo pavicayabahulo okkhāyanabahulo sampekkhāyanabahulo sampekkhāyanadhammo vibhūtavihāritaccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadādhipateyyo. 
‘Paññābāhullāya saṃvattantīti'. 
idaṃ paññābāhullaṃ. 
Paṭis_III,I.14: ‘Sīghapaññatāya saṃvattantīti'. 
Katamā sīghapaññā? 
‘Sīghaṃ {sīghaṃ} sīlāni paripūretīti’ sīghapaññā, 
‘sīghaṃ sīghaṃ indriyasaṃvaraṃ paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ bhojane mattaññutaṃ paripūretīti' sīghapaññā, ‘sīghaṃ sīghaṃ jāgariyānuyogaṃ paripūretīti' sīghapaññā, ‘sīghaṃ sīghaṃ sīlakkhandhaṃ paripūretīti' sīghapaññā, ‘sīghaṃ sīghaṃ samādhikkhandhaṃ paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ paññākkhandhaṃ paripūretīti’ sīghapaññā, ‘sīgham sīghaṃ vimuttikkhandhaṃ paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhatīti’ sīghapaññā, ‘sīghaṃ sīghaṃ vihārasamāpattiyo paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ ariyasaccāni paṭivijjhatīti’ sīghapaññā, ‘sīghaṃ sīghaṃ satipaṭṭhāne bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ sammappadhāne bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ iddhipāde bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ indriyāni bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ balāni bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ bojjhaṅge bhāvetīti' sīghapaññā, ‘sīghaṃ sīghaṃ ariyamaggaṃ bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotīti' sīghapaññā, ‘sīghaṃ sīghaṃ abhiññāyo paṭivijjhatīti' sīghapaññā, ‘sīghaṃ sīghaṃ paramatthaṃ nibbānaṃ sacchikarotīti’ sīghapaññā. 
‘Sīghapaññatāya saṃvattantīti,' 
ayaṃ sīghapaññā. 
Paṭis_III,I.15: Lahupaññatāya saṃvattantīti'. 
Katamā lahupaññā? 
‘Lahuṃ lahuṃ sīlāni paripūretīti’ lahupaññā, lahuṃ lahuṃ indriyasaṃvaraṃ paripūretīti’ lahupaññā, ‘lahuṃ (199) lahuṃ bhojane mattaññutaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ jāgariyānuyogaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ sīlakkhandhaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ samādhikkhandhaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ paññākkhandhaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ vimuttikkhandhaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti' lahupaññā, ‘lahuṃ lahuṃ ṭhānāṭṭhānāni paṭivijjhatīti' lahupaññā, ‘lahuṃ lahuṃ vihārasamāpattiyo paripūretīti' lahupaññā, ‘lahuṃ lahuṃ ariyasaccāni paṭivijjhatīti’ lahupañña, ‘lahuṃ lahuṃ satipaṭṭhāne bhāvetīti’ lahupaññā, 
‘lahuṃ lahuṃ sammappadhāne bhāvetīti’ lahupaññā, 
‘lahuṃ lahuṃ iddhipāde bhāvetīti’ lahupaññā, ‘lahuṃ lahuṃ indriyāni bhāvetīti’ lahupaññā, ‘lahuṃ lahuṃ balāni bhāvetīti’ lahupaññā, ‘lahuṃ lahuṃ bojjhaṅge bhāvetīti' lahupaññā, ‘lahuṃ lahuṃ ariyamaggaṃ bhāvetīti’ lahupaññā, ‘lahuṃ lahuṃ sāmaññaphalāni sacchikarotīti' lahupaññā, ‘lahuṃ lahuṃ abhiññāyo paṭivijjhatīti’ lahupaññā, ‘lahuṃ lahuṃ paramatthaṃ nibbānaṃ sacchikarotīti’ lahupaññā. 
‘Lahupaññatāya saṃvattantīti,’ ayaṃ lahupaññā. 
Paṭis_III,I.16: ‘Hāsapaññatāya saṃvattantīti'. 
Katamā hāsapaññā? 
‘Idh’ ekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlāni paripūretīti’ hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo indriyasaṃvaraṃ paripūretīti’ hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane mattaññutaṃ paripūretīti' hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo jāgariyānuyogaṃ paripūretīti’ hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlakkhandhaṃ . . . pe . . . samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti’ hāsapaññā, ‘ṭhānāṭṭhānāni paṭivijjhatīti, vihārasamāpattiyo paripūretīti, ariyasaccāni paṭivijjhatīti, satipaṭṭhāne bhāvetīti, sammappadhāne bhāvetīti, iddhipāde bhāvetīti, indriyāni bhāvetīti, balāni bhāvetīti, bojjhaṅge (200) bhāvetīti, ariyamaggaṃ bhāvetīti, sāmaññaphalāni sacchikarotīti’ hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti’ hāsapaññā, 
‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti’ hāsapaññā. 
‘Hāsapaññatāya saṃvattantīti,’ ayaṃ hāsapaññā. 
Paṭis_III,I.17: ‘Javanapaññatāya saṃvattantīti'. 
Katamā javanapaññā? 
‘Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti’ javanapaññā, ‘dukkhato khippaṃ javatīti’ javanapaññā, ‘anattato khippaṃ javatīti’ javanapaññā; ‘yā kāci vedanā . . . pe . . . yā kāci saññā, ye keci saṅkhārā,yaṃ kiñci viññāṇaṃ, yaṃ kiñci cakkhuṃ . . . pe . . . yaṃ kiñci jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato khippaṃ javatīti’ javanapaññā, ‘dukkhato khippaṃ javatīti’ javanapaññā, ‘anattato khippaṃ javatīti’ javanapaññā. 
‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti’ tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti’ javanapaññā. 
‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman’ ti tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti’ javanapaññā, 
‘vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ . . . pe . . . jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman’ ti tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti’ javanapaññā. 
‘Javanapaññatāya saṃvattantīti,’ ayaṃ javanapaññā. 
Paṭis_III,I.18: Tikkhapaññatāya saṃvattantīti'. 
Katamā tikkhapaññā? 
(201) ‘Khippaṃ kilese chindatīti' tikkhapaññā, ‘uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti' tikkhapaññā, ‘uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti’ tikkhapaññā, ‘uppannaṃ vihiṃsāvitakkaṃ nādhivāseti . . . pe . . . uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti’ tikkhapaññā, ‘uppannaṃ rāgaṃ vāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti’ tikkhapaññā, ‘uppannaṃ dosaṃ . . . pe . . . uppannaṃ mohaṃ uppannaṃ kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti’ tikkhapaññā, ‘ekamhi āsane cattāro ca ariyamaggā cattāri ca sāmaññaphalāni catasso ca paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti’ tikkhapaññā. 
‘Tikkhapaññatāya saṃvattantīti,’ ayaṃ tikkhapaññā. 
Paṭis_III,I.19: ‘Nibbedhikapaññatāya saṃvattantīti'. 
Katamā nibbedhikapaññā? 
‘Idh’ ekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo, ukkaṇṭhanabahulo hoti aratibahulo anabhiratibahulo, bahimukho na ramati sabbasaṅkhāresu; 
anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti’ nibbedhikapaññā, ‘anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti' nibbedhikapaññā, ‘anibbiddhapubbaṃ appadālitapubbaṃ (202) mohakkhandhaṃ nibbijjhati padāletīti’ nibbedhikapaññā, 
‘anibbedhapubbaṃ appadālitapubbaṃ kodhaṃ . . . pe . . . upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme nibbijjhati padāletīti’ nibbedhikapaññā. 
‘Nibbedhikapaññatāya saṃvattantīti,’ ayaṃ nibbedhikapaññā. 
Imā soḷasa paññāyo. 
Paṭis_III,I.20: Imāhi soḷasahi paññāhi samannāgato puggalo paṭisambhidappatto. 
Dve puggalā paṭisambhidappattā: eko pubbayogasampanno, eko na pubbayogasampanno. Yo pubbayogasampanno, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjhati. 
Dve puggalā paṭisambhidappattā: dve pi pabbayogasampannā; 
eko bahussuto, eko na bahussuto. Yo bahussuto, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjhati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā; 
eko desanābahulo, eko na desanābahulo. Yo desanābahulo, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjhati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā; 
eko garūpanissito, eko na garūpanissito. Yo garūpanissito, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjhati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā; 
eko vihārabahulo. 
eko na vihārabahulo. 
Yo vihārabahulo, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā; 
eko paccavekkhana-(203)bahulo, eko na paccavekkhanabahulo. Yo paccavekkhanabahulo, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhanabahulā; 
eko sekhapaṭisambhidappatto, eko asekhapaṭisambhidappatto. Yo asekhapaṭisambhidappato, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhanabahulā, dve pi asekhapaṭisambhidappattā; 
eko sāvakapāramippatto, eko na sāvakapāramippatto. Yo sāvakapāramippatto, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhanabahulā, dve pi asekhapaṭisambhidappattā; 
eko sāvakapāramippatto, eko Paccekasambuddho. Yo Paccekasambuddho, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Paccekasambuddhañ ca sadevatañ ca lokaṃ upādāya Tathāgato Arahaṃ Sammāsambuddho aggo paṭisambhidappatto paññāpabhedakusalo pabhinnañaṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho . . . pe . . . ye pi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā, te bhindantā paññe caranti, paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni (204) ca paṭichannāni ca, kathitā vissajjitā va te pañhā Bhagavatā honti, niddiṭṭhakāraṇā1 {upakkhittakā} te Bhagavato sampajjanti: atha kho Bhagavā va tattha atirocati yadidaṃ paññāyāti aggo paṭisambhidappatto ti. 
Mahāpaññākathā samattā.