You are here: BP HOME > TLB > Maitreyavyākaraṇa > fulltext
Maitreyavyākaraṇa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionnidāna
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Optioncolophon
bhaviṣyati tadā rājā śaṃkho nāma mahādyutiḥ|
mahābalacakravartī caturdvīpeśvaraḥ prabhuḥ || 21 || 
... 
...
 
| der ni duṅ źes bya ba yi |
| (3)rgyal po gzi brjid che ldan źiṅ |
| stobs che gliṅ bźi'i dbaṅ phyug pa |
| mṅa' bdag 'khor los bsgyur ba 'byuṅ |[21] 
[21](22)國中有聖主,其名曰餉佉;金輪王四洲,富盛多威力。 
caturaṅgabalopetaḥ saptaratnasamanvitaḥ |
pūrṇasahasraputrāṇāṃ tasya rājño bhaviṣyati || 22 || 
...
 
...
 
| dpuṅ gi yan lag bźi 'byor ciṅ |
| rin chen bdun daṅ (4)yaṅ dag ldan |
| rgyal po de yi sras rnams ni |
| stoṅ du tshaṅ bar 'byuṅ bar 'gyur |[22] 
[22]其王福德業,勇健兼四兵;七寶皆成就,千子悉具足。 
imāṃ samudraparyantām adaṇḍena vasundharām |
pālayiṣyati dharmeṇa samena sa narādhipaḥ || 23 || 
...
 
...
 
| mi yi dbaṅ po de yaṅ ni |
| sa 'di rgya mtsho'i mtha' klas par |
| chad pa med ciṅ chos daṅ ni |
|(5) mthun pas yoṅs su skyoṅ bar 'gyur |[23] 
[23]四海咸清肅,無有戰兵戈;正法理群生,設化皆平等。 
mahānidhānāś catvāro nayutaśatalakṣitāḥ |
bhaviṣyanti tadā tasya rājñaḥ śaṃkhasya bhūpateḥ || 24 || 
...
 
...
 
| de tshe duṅ źes bya ba yi |
| sa bdag rgyal po de la ni |
| rin chen khrag khrig brgyas mtshon pa'i |
| gter chen bźi ni 'byuṅ bar 'gyur |[24] 
[24]王有四大藏,各在諸國中;一一藏皆有,珍寶百萬億。 
piṅgalaś ca kaliṅgeṣu mithilāyām ca pāṇḍukaḥ |
elapatraś 1 ca gāndhāre śaṃkho vārāṇasīpure || 25 || 
...
 
...
 
| su (6)yi mtshan ni ser skya ste |
| bcom brlag na ni dkar po yin |
| sa 'dzin na ni e la'i 'dab |
| wā ra ṇā si'i groṅ khyer duṅ |[25] 
[25](426c1)羯陵伽國內,藏名氷竭羅;蜜絺羅國中,般逐迦大藏;
伊羅鉢羅藏,安處揵陀國;(4)婆羅痆斯境,藏名為餉佉。 
caturbhir ebhi(r) nidhibhiḥ sa rājā susamanvitaḥ |
bhaviṣyati mahāvīraḥ śatapuṇyaphalārpitaḥ || 26 || 
...
 
...
 
| gter ni bźi po kho na daṅ |
| rgyal po yaṅ dag ldan par (7)ni |
| 'byuṅ 'gyur dpa' po chen po de |
| bsod nams brgya lo stobs1 las skyes |[26] 
[26](5)此諸四伏藏,咸屬餉佉王;百福之所資,果報咸成就。 
brāhmaṇas tasya rājño 'tha subrahmā nāmnā(2b1) purohitaḥ |
bahuśrutaś caturvedī upādhyāyo bhaviṣyati || 27 || 
...
 
...
 
| de tshe rgyal de'i mdun na 'don |
| bram ze tshaṅs rab ces bya ba |
| thos maṅ rig byed bźi 'don pa'i |
| (491b1)mkhan po źig ni 'byuṅ bar 'gyur |[27] 
[27]輔國之大臣,婆羅門善淨;四明皆曉達,多聞為國師。 
adhyāpako mantradharaḥ smṛtivān vedapāragaḥ |
kaiṭābhe ca sa nirghaṇṭe padavyākaraṇe tathā || 28 || 
...
 
...
 
| 'don du 'jug daṅ gsaṅ tshig 'dzin |
| dran ldan rig byed gźuṅ 'grel daṅ |
| sgra ṅes sbyor bcas pha rol phyin |
| brda sprod pa daṅ tshig daṅ ldan |[28] 
[28]博通諸雜論,善教有聞持;訓解及聲明,莫不咸究了。 
tasya brahmavatī nāma tadā bhāryā bhaviṣyati |
darśanīyā prāsādikā abhirūpā yaśasvinī || 29 || 
...
 
...
 
| (2)de tshe de yi chuṅ ma ni |
| tshaṅs ldan ma źes bya ba ste |
| mdzes śiṅ blta na sdug pa daṅ |
| gzugs mthoṅ grags daṅ ldan pa 'byuṅ |[29] 
[29]有女名淨妙,為大臣夫人;名稱相端嚴,見者皆歡悅。 
tuṣitebhyas tataś cyutvā maitreyo hy agrapudgalaḥ |
tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahiṣyati || 30 || 
...
 
...
 
| byams pa gaṅ zag mchog gyur pa |
| dga' ldan gnas (3)nas śi 'phos nas |
| de tshe de yi lhums su ni |
| ṅes par nyiṅ mtshams sbyor bar 'gyur |[30] 
[30]大丈夫慈氏,辭於喜足天;來託彼夫人,作後身生處。(15)既懷此大聖, 
daśa māsāñ[ś] ca nikhilān dhārayitvā mahādyutim |
supuṣpite ca udyāne gatvā maitreyamātaraḥ || 31 || 
(daśa māsāṃś ca) nikhilān dhārayitvā mahādyutim |
supuṣpite 'smin udyāne maitreyajananī tataḥ || 31 || 
...
 
| gzi brjid chen po zla ba bcu |
| tshaṅs par lhums su źugs nas kyaṅ |
| byams (4)pa'i yum ni skyed mos tshal |
| me tog bzaṅ rgyas naṅ gśegs nas |[31] 
[31]滿足於十月;(15)於是慈尊母,往趣妙花園。 
na niṣaṇṇā nipannā vā sthitā sā brahmacāriṇī |
drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 || 
na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī |
drumasya śākhām ālambya maitreyaṃ janayiṣyati || 32 || 
...
 
| chos ston ma de mi 'dug ciṅ |
| mi nyal 'greṅ bźin dag tu ni |
| śiṅ gi yal ga la bzuṅ nas |
| (5)byams pa bltams pa nyid du 'gyur |[32] 
[32]至彼妙園中,不坐亦不臥;徐立攀花樹,俄誕勝慈尊。 
niṣkramiṣyati pārśvena dakṣiṇāṅge narottamaḥ |
abhrakūṭād yathā sūryā 2 nirgataś ca prabhāyate || 33 || 
.  
...
 
| mi yi mchog tu gyur pa de |
| glo g.yas nas ni 'byuṅ 'gyur te |
| dper na sprin gyi phuṅ po nas |
| nyi ma byuṅ ba bźin du gsal |[33] 
[33]爾時最勝尊,出母右脇已;如日出雲翳,普放大光明。 
kariṣyate samālokaṃ sanarāmaravanditaḥ |
alipto garbhapaṅkena padmaṃ caiva yathāmbuvā |
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 34 || 
alipto garbhapaṅkena kuśeśayam ivāmbunā |
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati || 33 ||
prīto 'tha taṃ sahasrākṣo devarājā śacīpatiḥ |
jāyamānaṃ grahītā sa maitreyaṃ dvipadottamam || 34 || 
...
 
| ji ltar (6)chu yi padma bźin |
| mṅal gyi 'dam gyis mi gos so |
| khams gsum 'di ni thams cad du |
| 'od kyis rgyas par 'geṅs par 'gyur |
| de nas brgya byin lha dbaṅ po |
| bde (7)sogs mṅa' bdag dga' gyur nas |
| byams pa rkaṅ gnyis mchog gyur pa |
| bltams pa'i tshe na lon par 'gyur |[34] 
[34]不染觸胞胎,如蓮花出水;光流三界內,咸仰大慈輝。
當爾降生時,千眼帝釋主;躬自擎菩薩,欣逢兩足尊。1  
pade pade nidhānaṃ ca padmaṃ padmaṃ bhaviṣyati |
diśaś catasro udvīkṣya vācaṃ pravyāhariṣyati |
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ || 35 || 
padāni jātamātraś ca saptāsau prakramiṣyati |
pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati || 35 || 
...
 
| de ni bltams ma thag tu yaṅ |
| gom pa bdun dag (492a1) 'dor bar 'gyur |
| gom pa re rer gter daṅ ni |
| padma re re 'byuṅ bar 'gyur |
| phyogs bźi dag tu gzigs nas ni |
| bdag gi skye ba tha mas (2)ni |
| 'di yin yaṅ srid yod ma yin |[35] 
[35]菩薩於此時,自然行七步;而於足履處,皆出寶蓮花。
遍觀於十方,告諸天人眾;(28)我此身最後, 
(3a1)na punar āgamiṣyāmi ni[r]vāsyāmi nirāśravaḥ |
śītoṣṇavāridhārābhiḥ snāpayiṣyanti punnagāḥ || 36 || 
diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati |
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ |
na punar abhyāgamiṣyāmi nirvāsyāmi nirāsravaḥ || 36 ||
saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāginām |
tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam || 37 || 
...
 
| yaṅ daṅ yaṅ du phyir mi 'oṅ |
| zag med mya ṅan 'das 'gro źes |
| gsuṅ yaṅ rab tu bka' stsal to |
| klu rnams kyis ni chu (3)yi rgyun |
| bsil daṅ 'jam pas sku bsil 'gyur |[36] 
[36]無生證涅槃。(29)龍降清涼水,澡沐大悲身; 
divyāsurāṇi puṣpāṇi patiṣyanti nabhastalāt |
śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani || 37 || 
śvetaṃ cāsya surāś chattraṃ dhārayiṣyanti mūrdhani |
śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ || 38 || 
...
 
| nam mkha'i ṅos nas lha rdzas kyi |
| gos daṅ me tog 'bab par 'gyur |
| de yi dbu la gdugs dkar po |
| lha (4)rnams kyis ni 'dzin par 'gyur |[37] 
[37](427a1)天散殊妙花,虛空遍飄灑。諸天持白蓋,掩庇大慈尊;
各生希有心,守護於菩薩。 
hṛṣṭaś caiva sahasrākṣo devarājaḥ śacīpatiḥ |
pragrahīṣyati kumāraṃ taṃ dvātriṃśalakṣṇānvitam |
śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati || 38 || 
pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam |
śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati || 39 || 
...
 
| mtshan mchog sum cu gnyis mṅa' ba |
| byams pa dpal gyis 'bar ba de |
| ma mas yaṅ dag blaṅs nas su |
| yum gyi (5)phyag tu 'bul bar 'gyur |[38] 
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām |
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatāḥ || 39 || 
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām |
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā || 40 || 
...
 
| rin chen sna tshogs kyis brgyan pa'i |
| khyogs ni yid du 'oṅ ba la |
| sras daṅ bcas par bźugs gsol nas |
| lha rnams kyis ni (6)khyer bar 'gyur |[39] 
[39]御者進雕輦,皆用寶莊嚴;母子昇其中,諸天共持輿。 
tatas tūryasahasreṣu vādyamāneṣu tatpuram |
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 40 || 
tatas tūryasahasreṣu vādyamāneṣu tatpuram |
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati || 41 || 
...
 
| sil snyan stoṅ phrag du ma dag |
| sgra 'byin 'khrol ba'i groṅ khyer der |
| byams pa gśegs pa tsam gyis ni |
| me tog char ba 'bab pa 'gyur |[40] 
[40]千種妙音樂,引導而還宮;(9)慈氏入都城,天花如雨落。 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login