You are here: BP HOME > TLB > Maitreyavyākaraṇa > fulltext
Maitreyavyākaraṇa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionnidāna
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Optioncolophon
aśītibhiś catu(r)bhiś ca sahasraiḥ sa puraskṛtaḥ |
narādhipo 'pi niṣkramya pravrajyām upayāsyati || 61 || 
aśītibhiś caturbhiś ca sahasraiḥ parivāritaḥ |
narādhipo viniṣkramya pravrajyām upayāsyati || 62 || 
...
 
| rgyal po stoṅ phrag bźi daṅ ni |
| brgyad cu dag gis mdun bdar te |
| khyim nas des par byuṅ nas ni |
| rab tu 'byuṅ bar 'gro (5)bar 'gyur |[61] 
[61](23)不戀上宮闈,至求於出離;八萬四千眾,咸隨而出家。 
tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ |
maitreyasya pitā caiva pravrajyām upayāsyati || 62 || 
anenaiva pramāṇena mānavānāṃ puraskṛtaḥ |
maitreyasya pitā tatra pravrajyām niṣkramiṣyati || 63 || 
...
 
| byams pa'i yab kyaṅ de bźin du |
| de yi tshad daṅ mnyam pa yi |
| bram ze rnams kyis mdun bdar nas |
| rab tu 'byuṅ bar 'gro bar 'gyur |[62] 
[62]復八萬四千,婆羅門童子;聞王捨塵俗,亦來求出家。 
tato gṛhapatis tatra sudhano nāma viśrutaḥ |
pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ || 63 || 
tato gṛhapatis tatra sudhano nāma viśrutaḥ |
pravrajiṣyati śuddhātmā maitreyasyānuśasane || 64 || 
...
 
| de nas de tshe khyim bdag ni |
| (6)nor bzaṅ tshogs ni rnam grags pa |
| chos kyi bdag nyid stoṅ dag gis |
| bskor nas rab tu 'byuṅ bar 'gyur |[63] 
[63]主藏臣長者,其名曰善財;并與千眷屬,亦來求出家。 
strīratnam atha śaṃkhasya viśākhā nāma viśrutā |
aśītibhiś caturbhiś ca(4b1) sahasraiḥ sā puraskṛtā |
nārīṇāṃ saha niṣkramya pravrajyām upayāsyati 1 || 64 || 
strīratnam atha śaṅkhasya viśākhā nāma viśrutā |
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtā |
nārīṇāṃ abhiniṣkramya pravrajyām rocayiṣyati || 65 || 
...
 
| duṅ gi bud med rin po che |
| sa ga źes ni rnam grags pa |
| bud med (7)stoṅ phrag bźi daṅ ni |
| brgyad cu dag gis mdun bdar te |
| de yi 'og tu mṅon byuṅ nas |
| rab tu 'byuṅ bar 'gro bar 'gyur |[64] 
[64]寶女毘舍佉,及餘諸從者;(427c1)八萬四千眾,亦來求出家。 
prāṇinān tatra samaye sahasrāṇi śatāni ca |
pravrajyām upayāsyanti maitreyasyānuśāsane || 65 || 
prāṇinaḥ tatra samaye sahasrāṇi śatāni ca |
pravrajyām upayāsyanti maitreyasyānuśāsane || 66 || 
...
 
| de yi tshe na byams pa yi |
| bstan pa la ni srog chags (494a1)dag |
| stoṅ phrag daṅ ni brgya phrag rnams |
| rab tu 'byuṅ bar 'gro bar 'gyur |[65] 
[65]復過百千數,善男善女等;(3)聞佛宣妙法,亦來求出家。 
tataḥ kāruṇika(ḥ) śāstā maitreyo dvipadottamaḥ |
samitaṃ vyavalokyātha idam arthaṃ pravakṣyate || 66 || 
supuṣpite 'smin udyāne sannipāto bhaviṣyati |
samantato yojanaśataṃ parṣat tasya bhaviṣyati || 67 ||
tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ |
samitiṃ vyavalokyātha idam arthaṃ pravakṣyati || 68 || 
...
 
| de yi 'og tu thugs rje can |
| ston pa byams pa rkaṅ gnyis mchog |
|(2)'khor lo rnam par gzigs nas ni |[66] 
[66](4)天上天人尊,大慈悲聖主;普觀眾心已,而演出要法。 
sarve te śākyamuninā muniśreṣṭhena tāyinā |
arthato lokanāthena dṛṣṭāḥ saddharmadhātunā |
āropitā mokṣamārge nikṣiptā mama śāsane || 67 || 
sarve te śākyasiṃhena guṇiśreṣṭhena trāyinā |
arthato lokanāthena dṛṣṭvā saddharmadhātunā |
ropitā mokṣamārgeṇa vikṣiptā mama śāsane || 69 || 
...
 
| śākya seṅge thub pa ste |
| gtso bo skyob par mdzad pa po |
| dam pa'i chos dbyiṅs gzigs gyur pa |
| 'jig rten mgon pos 'di dag kun |
| (3)thar pa'i lam de bskyed nas kyaṅ |
| don gyis ṅa yi bstan la btaṅ |[67] 
[67]告眾:『汝應知,慈悲釋迦主;教汝修正道,來生我法中。 
chatradhvajapatākābhi(r) gandhamālyānulepanaiḥ |
kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane || 68 || 
chattradhvajapatākābhir gandhamālyavilepanaiḥ |
kṛtvā stūpeṣu satkāram āgatā hi mamāntikam || 70 || 
...
 
| gdugs daṅ rgyal mtshan pa dan daṅ |
| dri daṅ phreṅ ba byug pa yis |
| śākya thub la mchod nas ni |
| (4)ṅa yi bstan la lhags pa yin |[68] 
[68]或以香花鬘,幢幡蓋嚴飾;供養牟尼主,來生我法中。 
kuṃkumodakasekena candanenānulepanam |
dattvā śākyamune(ḥ) stūpe hy āgatā mama śāsane || 69 || 
kuṅkumodakasekaṃ ca candanenānulepanam |
dattvā śākyamuneḥ stūpeṣv āgatā hi mamāntikam || 72 || 
...
 
| gur gum chu yis gdab pa daṅ |
| candana gyi ni byug pa yis |
| śākya thub pa'i mchod rten la |
| mchod nas ṅa yi bstan la lhags |[69] 
[69]或欝金沈水,香泥用塗拭;供養牟尼塔,來生我法中。 
buddhaṃ dharmañ ca saṃghañ ca gatvā tu śaraṇaṃ sadā |
kṛtvā tu kuśalaṃ karma hy āgatā mama śāsane || 70 || 
...
 
...
 
| de (5)tshe saṅs rgyas chos daṅ ni |
| dge 'dun la yaṅ skyabs soṅ źiṅ |
| dge ba'i las kyaṅ byas nas ni |
| ṅa yi bstan la lhags pa yin |[70] 
[70]或歸佛法僧,恭敬常親近;(13)常修諸善行,來生我法中。 
śikṣāpadān samādāya śākyasiṃhasya śāsane |
pratipādya [ya]thābhūtaṃ hy āgatā mama śāsane || 71 || 
śikṣāpadāni cādāya śākyasiṃhasya śāsane |
paripālya yathābhūtam āgatā hi mamāntikam || 73 || 
...
 
| śākya seṅge'i bstan pa la |
| bslab (6)gźi yaṅ dag blaṅs nas su |
| ji ltar gsuṅ bźin bsgrubs nas ni |
| ṅa yi bstan la lhags pa yin |[71] 
[71](14)或於佛法中,受持諸學處;善護無缺犯,來生我法中。 
dattvā saṃghe ca dānāni cīvaraṃ pānabhojanam |
vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane || 72 || 
saṅghe dattvā ca dānāni cīvaraṃ pānabhojanam |
vividhaṃ glānabhaiṣajyam āgatā hi mamāntikam || 71 || 
...
 
| dge 'dun la yaṅ chos gos daṅ |
| źal zas daṅ ni btuṅ ba daṅ |
| (7)snyun gsos sna tshogs sbyin pa rnams |
| phul nas ṅa yi bstan la lhags |[72] 
[72]或於四方僧,施衣服飲食;並奉妙醫藥,來生我法中。 
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā |
prātihārakapakṣañ ca aṣṭāṅ(5a1)gaṃ sus[am]āhitaḥ |
upavāsam upoṣyeha hy āgatā mama śāsane || 73 || 
upoṣadham upoṣyeha āryam aṣṭāṅgikaṃ śubham |
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā |
prātihārikapakṣaṃ cāpy aṣṭāṅgaṃ susamāhitam || 74 || 
...
 
| bcu bźi daṅ ni bco lṅa daṅ |
| de bźin zla gcig tshes brgyad daṅ |
| cho 'phrul wa yi zla ba la |
| (494b1)yan lag brgyad legs mnyam bźag ciṅ |
| bsnyen gnas gso sbyoṅ byas nas ni |
| ṅa yi bstan la lhags so źes |
| don 'di rab tu gsuṅ bar 'gyur |[73] 
[73]或於四齋辰,及在神通月;受持八支戒,來生我法中。』 
prātihāryatrayeṇāsau śrāvakān vinayiṣyati |
sarve te sāsravān dharmān kṣayayiṣyanti suratāḥ || 74 || 
prātihāryatrayeṇāsau śrāvakān vinayiṣyati |
sarve te asravās tatra kṣipayiṣyanti suratāḥ || 78 || 
...
 
| de yi nyan thos rnams kyaṅ ni |
| (2)cho 'phrul gsum gyis 'dul bar 'gyur |
| de tshe de dag thams cad ni |
| zag zad 'grogs na bde bar 'gyur |[74] 
[74]或以三種通,神境記教授;化道聲聞眾,咸令煩惑除。 
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhaviṣyati || 75 || 
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhavacchidām || 79 || 
...
 
| de yi 'dus pa daṅ po ni |
| nyan thos srid pa bcad gyur pa |
| duṅ phyur phrag (3)dgu bye phrag drug | tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[75] 
[75]初會為說法,廣度諸聲聞;(23)九十六億人,令出煩惱障。 
dvitīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāś caturnavati koṭyaḥ kleśamuktā kṣaṇāṭ || 76 || 
dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇāś caturnavatiḥ koṭyaḥ śāntānāṃ bhūrimedhasām || 80 || 
...
 
| de yi 'dus pa gnyis pa ni |
| nyon moṅs 'chiṅ ba las grol ba'i |
| duṅ phyur phrag dgu bye phrag bźi |
| tshaṅ ba'i nyan thos 'byuṅ (4)par 'gyur |[76] 
[76](24)第二會說法,廣度諸聲聞;九十四億人,令渡無明海。 
tṛtīya(ḥ) sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇā dvānavati koṭyo muktānāṃ śāntacetasām || 77 || 
tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati |
pūrṇā dvāviṃśatiḥ koṭyaḥ śāntānāṃ śāntacetasām || 81 || 
...
 
| de yi 'dus pa gsum pa ni |
| sems źi rnam par grol gyur pa |
| duṅ phyur phrag dgu bye phrag gnyis |
| tshaṅ ba'i nyan thos 'byuṅ bar 'gyur |[77] 
[77]第三會說法,廣度諸聲聞;九十二億人,令心善調伏。 
dharmacakraṃ pravartyātha vinīya suramānuṣān |
sārdhaṃ śrāvakasaṃghena pure piṇḍaṃ cariṣyati || 78 || 
dharmacakraṃ pravartyātha vinīya suramānuṣān |
sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati || 82 || 
...
 
| chos kyi 'khor lo rab bskor nas |
| (5)lha daṅ mi rnams rnam btul te |
| nyan thos dge 'dun thabs cig tu |
| groṅ du bsod snyoms spyod la rgyu |[78] 
[78]三轉法輪已,人天普純淨;將諸弟子眾,乞食入城中。 
tataḥ praveśatas tasya ramyāṃ ketumatīpurīm |
māndāravāṇi puṣpāni patiṣyanti purottame |
devatāḥ prakramiṣyanti tasmin pure gate munau || 79 || 
tataḥ praviśatas tasyāṃ ramyāṃ ketumatīṃ purīm |
māndārakāṇi puṣpāni patiṣyanti purottame |
devatāḥ prakariṣyanti tasmin puragate munau || 83 || 
...
 
| de nas rtog ldan dga' lta yi |
| groṅ khyer der ni gśegs pa na |
| groṅ khyer (6)mchog tu mandāra'i |
| me tog char chen 'bab par 'gyur |
| thub pa groṅ der gśegs pa la |
| lha yis me tog 'thor bar 'gyur |[79] 
[79](428a1)既入妙幢城,衢巷皆嚴飾;為供養佛故,天雨曼陀花。 
catvāraś ca mahārājānaḥ śakraś ca tridaśādhipaḥ |
brahma devagaṇaiḥ sārdhaṃ pūjāṃ tasya vidhāsyati || 80 || 
catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ |
brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati || 84 || 
...
 
| rgyal po chen po bźi dag daṅ |
| brgya byin sum cu (7)rtsa gsum dbaṅ |
| tshaṅs pa lha sogs thabs cig tu |
| de la mchod pa byed par 'gyur |[80] 
[80](3)四王及梵王,並餘諸天眾; 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login