You are here: BP HOME > TLB > Maitreyavyākaraṇa > fulltext
Maitreyavyākaraṇa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionnidāna
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Optioncolophon
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam |
aguruṃ candanaṃ caiva divyamālyaṃ tathaiva ca || 81 || 
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam |
aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati || 85 || 
...
 
| lha yi bu ni mthu chen gyis |
| utpala padma ku mu ta |
| pad+ma dkar po dri źim daṅ |
| a ga ru daṅ (495a1)candana daṅ |
| de bźin lha rdzas phreṅ ba daṅ |
| lha rdzas gos kyaṅ 'thor par 'gyur |[81] 
[81](4)香花鬘供養,輔翼大悲尊。 
cailakṣepaṃ vidhāsyanti devaputrā maharddhi(5b1)kāḥ |
taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 82 || 
cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ |
taṃ lokanātham udvīkṣya praviśantaṃ purottamam || 86 || 
...
 
| 'jig rten mgon de groṅ khyer gyi |
| mchog tu gśegs pa mthoṅ nas (2)ni |
| śiṅ bal 'dab ltar 'jam pa yi |
| sa der gdiṅ brgya cher 'diṅ |[82] 
[82]大威德諸天,散以妙衣服;繽紛遍城邑,瞻仰大醫王。 
pathi tatra sthitā bhūmir mṛdus tūlapicūpamā |
vicitraṃ ca tato mālyaṃ vikariṣyanti te pathi || 83 || 
divyaś ca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati |
devatā prakariṣyanti tasmin puragate munau || 87 ||
ye tu ketumatīṃ ke cid vāsayiṣyanti mānuṣāḥ |
te pi taṃ pūjayiṣyanti praviśantaṃ purottamam || 88 ||
pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam |
vicitraṃ ca śubhaṃ mālyaṃ vikiriṣyanti te tadā || 89 ||  
...
 
| de dag lam gar phreṅ ba ni |
| sna tshogs mdzes pa rnam par 'grem |
| lha yi bu ni mthu chen daṅ |
| mi rnams yid (3)ni rab daṅ ba |[83] 
[83]以妙寶香花,散灑諸衢街;履踐於其上,喻若覩羅綿。 
chattradhvajapatākābhir gandhamālyānulepanaiḥ |
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ |
śāstuḥ pūjāṃ (6a1)kariṣyanti devaputrā maharddhikāḥ || 84 || 
chattradhvajapatākābhir arcayiṣyanti mānuṣāḥ |
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ || 90 || 
...
 
| gdugs daṅ rgyal mtshan ba dan daṅ |
| spos daṅ phreṅ ba byug pa daṅ |
| rol mo sgra snyan bsgrags pa yis |
| ston pa la ni mchod par 'gyur |[84] 
[84]音樂及幢幡,夾路而行列; 
sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ |
prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam || 85 || 
taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ |
prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam || 91 || 
...
 
| brgya byin mig stoṅ (4)lha rnams kyi |
| rgyal po bde sogs bdag po de |
| rab mgu thal mo sbyar nas ni |
| 'jig rten mgon la bstod par byed |[85] 
[85](10)人天帝釋眾,稱讚大慈尊: 
namas te puruṣasiṃha namas te puruṣottama |
anukampasva janatāṃ bhagavann agrapudgala || 86 || 
namas te puruṣājanya namas te puruṣottama |
anukampasva janatāṃ bhagavann agrapudgala || 92 || 
...
 
| skyes bu caṅ śes khyod la 'dud |
| skyes mchog khyed (5)la phyag 'tshal lo |
| gaṅ zag mchog gyur bcom ldan 'das |
| skye rgu la ni thugs brtser mdzod |[86] 
[86](11)『南謨天上尊,南謨士中勝;善哉薄伽梵,能哀愍世間。』 
maharddhiko devaputras tasya māro bhaviṣyati |
sa caiva prāñjali(ṃ) bhūtvā stoṣyate lokanāyakam || 87 || 
maharddhiko devaputras tasya māro bhaviṣyati |
sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam || 93 || 
...
 
| de yi tshe na lha yi bu |
| mthu chen bdud ces bya ba 'byuṅ |
| de yaṅ thal mo rab (6)sbyar nas |
| 'jig rten mgon la bstod par byed |[87] 
[87]有大威德天,當作魔王眾;歸心合掌禮,讚仰於導師。 
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ |
pravekṣate ketumatīṃ maitreyo lokanandanaḥ || 88 || 
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ |
pravekṣyate ca maitreyo lokanātho vināyakaḥ || 94 || 
...
 
| tshaṅs pa'i 'khor gyis yoṅs bskor ciṅ |
| tshaṅs pas kyaṅ ni mdun bdar te |
| tshaṅs pa'i dbyaṅs ni sgrog bźin du |
| dam (7)pa'i chos ni gsuṅ bar 'gyur |[88] 
[88]梵王諸天眾,眷屬而圍遶; 
brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ |
kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan || 89 || 
brāhmaṇaparivāreṇa brahmā cāpi girāsphuṭam |
kathayiṣyati saddharmaṃ brahmaṃ ghoṣam udīrayan || 95 || 
...
 
| zag zad nyes pa rnams bral źiṅ |
| srid pa'i 'chiṅ ba rab spaṅs pa'i |
| dgra bcom rnams kyis sa 'di ni |
| thams cad kun tu gaṅ bar (495b1)'gyur |[89] 
[89]各以梵音聲,闡揚微妙法。 
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati |
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 90 || 
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati |
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ || 96 || 
...
 
| lha daṅ mi daṅ dri za daṅ |
| gnod sbyin daṅ ni srin po klu |
| mthu chen rnams ni mgu gyur nas |
| ston la mchod pa byed par 'gyur |[90] 
[90]於此世界中,多是阿羅漢;(18)蠲除有漏業,永離煩惱苦。 
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ |
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 91 || 
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ |
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ || 97 || 
...
 
| gaṅ dag byams pa'i bstan pa la |
| tshaṅs (2)par spyad pa spyod gyur pa |
| de dag gdon mi za bar ni |
| nyon moṅs med ciṅ the tshom med |[91] 
[91](19)人天龍神等,乾闥阿修羅;羅剎及藥叉,皆歡喜供養。 
te vai nūnaṃ bhaviṣyanti akhilāś chinnasaṃśayāḥ |
chinnasrotā anādātā uttīrṇā bhavasāgarāt |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 92 || 
te vai nūnaṃ bhaviṣyanti cyānaghāś (?) chinnasaṃcayāḥ |
utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 98 || 
...
 
| gaṅ dag byams pa'i bstan pa la |
| tshaṅs par spyod pa spyod gyur pa |
| de dag gdon mi za bar (3)ni |
| ṅa yi med ciṅ yoṅs 'dzin med |
| gser daṅ dṅul la 'dzin med ciṅ |
| gnas med chags pa'aṅ yod pa min |
| gaṅ dag byams pa'i bstan pa la |
| tshaṅs par spyad pa spyod (4)gyur pa |[92] 
[92]彼時諸大眾,斷障除疑惑;超越生死流,善修清淨行。 
te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ |
ajātarūparajatā aniketā asaṃbhavāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 93 || 
te 'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ |
ajātarūparajatā aniketā asaṃstavāḥ |
brahmacaryaṃ cariṣyanti ye maitreyānuśasane || 99 || 
...
 
| de dag gdon mi za bar ni |
| sred pa'i dra ba bcad pa daṅ |
| bsam gtan rdzogs par byas nas ni |
| dga' daṅ bde daṅ yaṅ dag ldan |
| 'byuṅ po kun la thugs brtse ba |
| byams (5)pa rkaṅ gnyis rnams kyi mchog |[93] 
[93]彼時諸大眾,離著棄珍財;無我我所心,善修清淨行。 
te vai nūnaṃ bhaviṣyanti chinnajālam aśaktikāḥ |
dhyānāny upasaṃpādya prītisaukhyasamanvitāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 94 || 
te vai pānaṃ gamiṣyanti chitvā jālam eva bhujāt |
dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ |
brahmacaryaṃ cariṣyanti maitreyasyānuśasane || 100 || 
...
 
| lo ni drug khri dag tu yaṅ |
| dam pa'i chos ni ston par 'gyur |
| de na srog chags brgya stoṅ daṅ |
| 'bum phrag rnam par 'dren pa ste |
| dam pa'i (6)chos la btul nas ni |
| de nas mya ṅan 'da' bar 'gyur |[94] 
[94]彼時諸大眾,毀破貪愛網;圓滿靜慮心,善修清淨行。 
ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ |
deśayiṣyati saddharmaṃ sarvabhūtānukampakaḥ || 95 || 
ṣaṣṭiṃ varṣasahasrāṇi maitreyo dvipadottamaḥ |
deśayiṣyati saddharmaṃ śāstā lokānukampayā || 101 || 
...
 
| thub pa chen pos gsuṅs pa de |
| yoṅs su mya ṅan 'das nas kyaṅ |
| de tshe de yi dam chos ni |
| lo khri dag tu gnas par (7)'gyur |[95] 
[95]慈氏天人尊,哀愍有情類;(28)期於六萬歲,說法度眾生。 
śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ |
vinayitvā ca saddharme tato nirvāṇam eṣyati || 96 || 
śatāni ca sahasrāṇi prāṇinaṃ sa vināyakaḥ |
vinīya dharmakāyena tato nirvāṇam eṣyati || 102 || 
...
 
| rgyal ba śākya thub de la |
| sems ni rab tu dad par gyis |
| des na byams pa rkaṅ gnyis mchog | rdzogs pa'i saṅs rgyas mthoṅ bar 'gyur |[96] 
[96](29)化滿百千億,令度煩惱海;(428b1)有緣皆拯濟,方入涅槃城。
慈氏大悲尊,入般涅槃後;正法住於世,亦滿六萬年。 
parinirvṛtasya tasyaiva maitreyasya mahāmuneḥ |
daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā || 97 || 
tasmiṃś ca nirvṛte dhīre maitreye dvipadottame |
daśavarṣasahasrāṇi saddharmaḥ sthāsyati kṣitau || 103 || 
...
 
| de phyir saṅs rgyas chos dag (496a1)daṅ |
| dge 'dun tshogs kyi mchog la ni |
| sems ni rab tu dad gyis daṅ |
| don chen rab tu 'grub par 'gyur |[97] 
[97]若於我法中,深心能信受; 
prasādayiṣyatha cittāni tasmiṃ śākyamunau jine |
tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 98 || 
prasādayati cittāni tasmāc chākyamunau jine |
tato dṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam || 104 || 
...
 
| thugs rje che ldan de lta bu'i |
| (2)byams pa rkaṅ gnyis mchog gyur pa |
| de tshe mnyes par byas nas ni |
| de nas mya ṅan 'da' bar 'gyur |[98] 
[98]當來下生日,必奉大悲尊。 
idam āścaryakaṃ śrutvā imām ṛddhim anuttamām |
ko vidvān na prasīdeta api kṛ(6b1)ṣṇābhijātikaḥ || 99 || 
tasmād dharme ca buddhe ca saṅghe cāpi gaṇottame |
prasādayati cittāni bhaviṣyati maharddhikam || 105 ||
taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamam |
ārādhayitvā kālena tato nirvāṇam eṣyatha || 106 ||
idam āścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikām |
ko vidvān na prasīdeta api kṛṣṇāsu jātiṣu || 107 || 
...
 
| ya mtshan 'di dag thos gyur ciṅ |
| 'byor pa mi nyuṅ mthoṅ (3)mdzad de |
| nag po'i rigs kyaṅ dad 'gyur na |
| mkhas pa su źig dad mi 'gyur |[99] 
[99]若有聰慧者,聞說如是事;誰不起欣樂,願逢慈氏尊。 
tasmād ihātmakāmena mahātmyam abhikāṃkṣatā |
saddharmo gurukartavyaḥ smaratāṃ buddhaśāsanam || 100 || 
tasmād ihātmakāmena māhātmyam abhikāṅkṣatāḥ |
saddharmo gurukartavyaḥ smaratā buddhaśāsanam || 108 || 
...
 
| de phyir 'di na bdag nyid che |
| 'dod ciṅ bdag la legs 'dod pas |
| saṅs rgyas (4)bstan pa dran bźin du |
| dam pa'i chos la gus par bya |[100] 
[100]若求解脫人,希遇龍花會;(9)常供養三寶,當勤莫放逸。」 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login