You are here: BP HOME > TLB > Maitreyavyākaraṇa > fulltext
Maitreyavyākaraṇa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionnidāna
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Optioncolophon
tasmiṃś ca divase nāryo gurviṇyaḥ prasaviṣyanti |
sarvās tā janayiṣyanti putrān kṣemeṇa svastinā || 41 || 
...
 
...
 
(7)| de yi nyin par sbrum pa yi |
| bud med rnams kyaṅ btsa' bar 'gyur |
| de dag thams cad nyams bde źiṅ |
| bde legs su ni btsa' bar 'gyur |[41] 
[41](10)慈尊誕降日,懷妊諸婇女;普得身安隱,皆生智慧男。 
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam |
pratyavekṣya sumantreṇa tataḥ prīto bhaviṣyati || 42 || 
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam |
pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati || 42 || 
...
 
| tshaṅs rab tshan (492b1)mchog sum cu gnyis |
| ldan pa'i sras de mthoṅ nas ni |
| gsaṅ tshig dag la rab brtags nas |
| de yi 'og tu dga' bar 'gyur |[42] 
[42]善淨慈尊父,覩子奇妙容;具三十二相,心生大歡喜。 
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate |
narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 || 
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate |
narādhipaś cakravartī buddho vā dvīpadottamaḥ || 43 || 
...
 
| ji ltar gsaṅ tshig las 'byuṅ (2)bźin |
| gźon nu'i 'gro ba gnyis yin te |
| mi dbaṅ 'khor los bsgyur ba'am |
| saṅs rgyas rkaṅ gnyis mchog tu 'gyur |[43] 
[43]父依占察法,知子有二相;處俗作輪王,出家成正覺。 
sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ |
cintayiṣyati dharmātmā duḥkhitā khalv iyaṃ prajā || 44 || 
sa ca yauvanasaṃprāpto maitreyāḥ puruṣottamaḥ |
cintayiṣyati dharmātmā duḥkhitā khalv iyāṃ prajāḥ || 44 || 
...
 
| byams pa rkaṅ gnyis mchog (3)gyur pa |
| dpal de na tshod rdzogs nas ni |
| skye rgu 'di ni sdug bsṅal snyam |
| chos kyi bdag nyid dgoṅs par mdzad |[44] 
[44]菩薩既成立,慈愍諸群生;眾苦險難中,輪迴常不息。 
brahmasvaro mahāvego hemava(3b1)rṇo mahādyutiḥ |
viśālacakṣuḥ pīnāṅgaḥ padmapattranibhedekṣaṇaḥ1 || 45 || 
brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ |
viśālavakṣāḥ pīnāṅsaḥ padmapattranibhekṣaṇaḥ || 45 || 
...
 
| dbyaṅs che tshaṅs pa'i dbyaṅs daṅ ldan |
| 'od (4)che gser gyi mdog daṅ ldan |
| steṅ phel che źiṅ thal goṅ rgyas |
| padma'i 'dab ma 'dra ba'i spyan |[45] 
[45]金色光明朗,聲如大梵音;(19)目等青蓮葉,支體悉圓滿。 
ucchrayeṇa hastāśītiḥ kāyas tasya bhaviṣyati |
vistāraṃ viṃśatir hastā tato 'rdham mukhamaṇḍalam || 46 || 
hastaḥ pañcāśad ucchrāya tasya kāyo bhaviṣyati |
visṛtaś ca tato 'rddhena śubhavarṇasamucchrayaḥ || 46 || 
...
 
| de yi sku yi khrun du ni |
| khru ni brgyad cu dag tu 'gyur |
| źeṅ ni khru rnams (5)nyi śu ste |
| źal gyi dkyil 'khor de yi phyed |[46] 
[46](20)身長八十肘,二十肘肩量;面廣肩量半,滿月相端嚴。 
aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ |
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 || 
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ |
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati || 47 || 
māṇavānāṃ sa maitreyo maṃtrān adhyāpayiṣyati (|) 
| byams pa de ni bram ze'i bu |
| stoṅ phrag bźi po dag daṅ ni |
| brgyad cus mdun du bdar nas ni |
| gsaṅ tshig dag kyaṅ (6)'don du 'jug |[47] 
[47]菩薩明眾藝,善教受學者;請業童蒙等,八萬四千人。 
tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati |
ṣoḍaśavyāmavistāram ūrdhvavyāmasahasrakam || 48 || 
atha śaṅkho narapatiḥ yūpam ucchrāpayiṣyati |
tiryañ ca ṣoḍaśavyāmam ūrdhvaṃ vyāmasahasrakam || 48 || 
...
 
| de nas rgyal po chen po duṅ |
| sboms su 'dom ni drug cu bźi |
| 'phaṅ du 'dom ni stoṅ yod pa'i |
| mchod sdoṅ źig ni 'dzugs par 'gyur |[48] 
[48]時彼餉佉王,建立七寶幢;幢高七十尋,廣有尋六十。 
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam |
saptaratnasamākīrṇaṃ brāhmaṇebhyaḥ pradāsyati || 49 || 
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam |
pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaram |
saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati || 49 || 
x x x x vibhūṣitaṃ |
pradāsyati dvijātibhyo yajñāṃ kṛ(t)v(ā) pur(as)sara || 
| mi dbaṅ (7)de yis mchod sdoṅ de |
| rin chen sna tshogs kyis brgyan nas |
| mchod sbyin gyis ni spyan draṅs te |
| bram ze dag la rab tu 'bul |[49] 
[49]寶幢造成已,王發大捨心;施與婆羅門,等設無遮會。 
tac ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam |
brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt || 50 || 
taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam |
brāhmaṇānāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt || 50 || 
...
 
| mchod sdoṅ yid 'oṅ rin chen rgyu |
| de ni (493a1) phul ma thag tu yaṅ |
| bram ze stoṅ po rnams kyis ni |
| de yi mod la bged 1 par gyur |[50] 
[50]其時諸梵志,數有一千人;(29)得此妙寶幢,毀坼須臾頃。 
tasya yūpasya maitreyo dṛṣṭvā cainām anityatām |
kṛtsna(ṃ) vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 || 
yūpasya tasya maitreyo dṛṣṭvā caitām anityatām |
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati || 51 || 
(dṛ)ṣṭvevan tām anityatām |
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣya(ti |) 
| byams pas mchod sdoṅ de yi ni |
| mi rtag nyid de (2)mthoṅ nas kyaṅ |
| 'khor ba mtha' dag rnams bsam ste |
| rab tu 'byuṅ bar 'dod par 'gyur |[51] 
[51](427b1)菩薩覩斯已,念世俗皆然;生死苦羈籠,思求於出離。 
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam |
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 || 
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam |
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt || 52 || 
...
 
| 'dir bdag rab tu byuṅ nas ni |
| bdud rtsi'i go 'phaṅ reg 'gyur daṅ |
| skye (3)bo 'chi bdag nad rga ba'i |
| 'jigs las 'grol bar 'gyur snyam źes |[52] 
[52]「祈誠寂滅道,棄俗而出家;生老病死中,救之令得出。」慈尊興願曰1
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ |
niḥkramiṣyati maitreyaḥ pravrajyārtham agrapudgalaḥ || 53 || 
aśītibhiḥ sahasraiḥ sa caturbhiś ca puraskṛtaḥ |
niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ || 53 || 
(sa)hasrai<ḥ> saṃpuraskṛtaḥ | niṣkramiṣyati maitre(yaḥ) 
| skye bo rab daṅ gzigs nas ni |
| sdug bsṅal sdug bsṅal kun 'byuṅ daṅ |
| sdug bsṅal yaṅ (4)dag 'gog pa daṅ |
| bde ba mya ṅan las 'das 'gro |[57] 
[53]八萬四千人,俱生厭離心,並隨修梵行。
於初發心夜,捨俗而出家;還於此夜中,而昇等覺地。 
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati |
pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ bhaviṣyanti |
ṣaṭkrośaviṭapādyāni vidhūtā(4a1)ni samantataḥ || 54 || 
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati |
pañcāśadyojanāny asya śākhā ūrdhvaṃ samucchritāḥ || 54 || 
...
 
| 'phags lam yan lag brgyad pa yi |
| bden pa dag kyaṅ ston par 'gyur |
| de yi chos de thos nas kyaṅ |
| bstan (5)pa la ni nan tan sgrub |[56] 
[54]時有菩提樹,號名曰龍花;高四踰繕那,蓊欝而榮茂。枝條覆四面,蔭六俱盧舍; 
tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ |
anuttarāṃ ca saṃbodhiṃ prāpsyate nātra saṃśayaḥ || 55 || 
niṣadya tasya cādhastān maitreyo puruṣottamaḥ |
anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ || 55 ||
yasyām eva ca rātrau sa pravrajyāṃ niṣkramiṣyati |
tasyām eva ca rātrau hi parāṃ bodhim avāpsyati || 56 || 
(m)ai(tr)ey(a)<ḥ>p(u)ruṣo(ttamaḥ) 
| byams pa gaṅ zag mchog gyur de |
| stoṅ phrag bźi po dag daṅ ni |
| brgyad cu dag gis mdun bdar nas |
| rab tu 'byuṅ bar ṅes 'byuṅ (6)'gyur |[53] 
[55](12)慈氏大悲尊,於下成正覺。 
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ |
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 56 || 
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ |
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam || 57 || 
...
 
| de tshe de yi byaṅ chub śiṅ |
| klu śiṅ źes bya 'byuṅ 'gyur te |
| de yi yal ga gnam 'phaṅ du |
| dpag tshad tsam du yaṅ dag 'phags |
| de ni byaṅ chub śiṅ (7)de yi |
| yal ga gel pa thams cad du |
| kho ra khor yug rgyaṅ grags drug |
| khebs pa kho na dag tu 'gyur |[54] 
[56](13)於人中尊勝,具八梵音聲;說法度眾生,令離諸煩惱。 
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam |
āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam || 57 || 
...
 
...
 
| byams pa rkaṅ gnyis mchog gyur de |
| de yi druṅ du gśegs nas (493b1)su |
| bla med byaṅ chub źi ba ni |
| thob 'gyur 'di la the tshom med |[55] 
[57]苦及苦生處,一切皆除滅;能修八正道,登彼涅槃岸。 
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati |
tathāsya dharmaṃ saṃśrutvā pratipadyanti śāsane || 58 || 
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati |
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam || 58 ||
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam |
taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane || 59 || 
...
 
| gaṅ gi nub mo kho na la |
| rab tu 'byuṅ bar mṅon 'byuṅ ba |
| de yi nub mo kho na la |
| byaṅ chub dam pa 'thob par (2)'gyur |
| de yi 'og tu thub mchog go |
| dam chos sdug bsṅal kun spoṅ źiṅ |
| źi ba yan lag brgyad ldan pa'i |
| gsuṅ gis ston par mdzad par 'gyur |[58] 
[58]為諸清信者,說此四真諦;得聞此如法,至誠而奉持。 
supuṣpite ca udyāne sannipāto bhaviṣyati |
saṃpūrṇaṃ yojanaśataṃ parṣat tasya bhaviṣyati || 59 || 
udyāne puṣpasaṃcchanne sannipāto bhaviṣyati |
pūrṇaṃ ca yojanaśataṃ parṣat tasya bhaviṣyati || 60 || 
...
 
| me tog mdzes pa brgyus pa (3)yi |
| skyed mos tshal du de yi 'khor |
| dpag tshad brgya khyon gaṅ ba dag | yaṅ dag 'du ba kho nar 'gyur |[59] 
[59]於妙花園中,諸眾如雲集;滿百由旬內,眷屬皆充滿。 
tataḥ śrutvā narapatiḥ śaṃkho nāma mahāyaśāḥ |
dattvā dānam asaṃkhyeyaṃ pravrajyā(ṃ) rocayiṣyati || 60 || 
śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ |
dattvā dānam asaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati || 61 || 
...
 
| de nas mi dbaṅ rgyal po duṅ |
| grags pa chen pos thos nas ni |
| sbyin pa graṅs (4)med byas nas kyaṅ |
| rab tu 'byuṅ bar 'dod par 'gyur |[60] 
[60]彼輪王餉佉,聞深妙法已;(22)罄捨諸珍寶,祈心慕出家。 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login