You are here: BP HOME > TLB > Saddharmapuṇḍarīka > fulltext
Saddharmapuṇḍarīka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Nidāna
Click to Expand/Collapse Option2. Upāyakauśalya
Click to Expand/Collapse Option3. Aupamya
Click to Expand/Collapse Option4. Adhimukti
Click to Expand/Collapse Option5. Oṣadhī
Click to Expand/Collapse Option6. Vyākaraṇa
Click to Expand/Collapse Option7. Pūrvayoga
Click to Expand/Collapse Option8. Pañcabhikṣuśatavyākaraṇa
Click to Expand/Collapse Option9. Ānandādivyākaraṇa
Click to Expand/Collapse Option10. Dharmabhāṇaka
Click to Expand/Collapse Option11. Stūpasaṃdarśana
Click to Expand/Collapse Option12. Utsāha
Click to Expand/Collapse Option13. Sukhavihāra
Click to Expand/Collapse Option14. Bodhisattvapṛthivīvirasamudgama
Click to Expand/Collapse Option15. Tathāgatāyuṣpramāṇa
Click to Expand/Collapse Option16. Puṇyaparyāya
Click to Expand/Collapse Option17. Anumodanāpuṇyanirdeśa
Click to Expand/Collapse Option18. Dharmabhāṇakānuśaṃsā
Click to Expand/Collapse Option19. Sadāparibhūta
Click to Expand/Collapse Option20. Tathāgataddharyabhisaṃskāra
Click to Expand/Collapse Option21. Dhāraṇī
Click to Expand/Collapse Option22. Bhaiṣajyarājapūrvayoga
Click to Expand/Collapse Option23. Gadgadasvara
Click to Expand/Collapse Option24. Samantamukha
Click to Expand/Collapse Option25. Śubhavyūharājapūrvayoga
Click to Expand/Collapse Option26. Samantabhadrotsāhana
Click to Expand/Collapse Option27. Anuparīndanā
(137,1)9: ānandādivyākaraṇaparivartaḥ | 
授學無學人記品第九 
CHAPTER IX
ANNOUNCEMENT OF THE FUTURE DESTINY OF ÂNANDA, RAHULA, AND THE TWO THOUSAND MONKS 
atha khalv āyuṣmānānandas tasyāṃ velāyām evaṃ cintayām āsa - apyeva nāma vayamevaṃrūpaṃ vyākaraṇaṃ pratilabhemahi |  evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya, āyuṣmāṃś ca rāhulo ’pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata - asmākam api tāvad bhagavan avasaro bhavatu |  asmākam api tāvat sugata avasaro bhavatu |  asmākaṃ hi bhagavān pitā janako layanaṃ trāṇaṃ ca |  vayaṃ hi bhagavan sadevamānuṣāsure loke ’tīva citrīkṛtāḥ - bhagavataścaite putraḥ bhagavataścopasthāyakāḥ bhagavataś ca dharmakośaṃ dhārayantīti |  tannāma bhagavan kṣipram eva pratirūpaṃ bhaved yad bhagavān asmākaṃ vyākuryād anuttarāyāṃ samyaksaṃbodhau || 
爾時阿難、羅睺羅而作是念: “我等每自思惟:‘設得受記,不亦快乎。’”  卽從座起,到於佛前,頭面禮足,俱白佛言:  “世尊!我等於此亦應有分,唯有如來,我等所歸。又我等爲一切世閒天、人、阿修羅所見知識——阿難常爲侍者,護持法藏;羅睺羅是佛之子——  若佛見授阿耨多羅三藐三菩提記者,我願旣滿,衆望亦足。” 
On that occasion the venerable Ânanda made this reflection: Should we also receive a similar prediction?   Thus thinking, pondering, wishing, he rose from his seat, prostrated himself at the Lord's feet and uttered the following words. And the venerable Râhula also, in whom rose the same thought and the same wish as in Ânanda, prostrated himself at the Lord's feet, and uttered these words: 'Let it be our turn also, O Lord;   let it be our turn also, O Sugata.   The Lord is our father and procreator, our refuge and protection.   For in this world, including men, gods, and demons, O Lord, we are particularly distinguished, as people say: These are the Lord's sons, the Lord's attendants; these are the keepers of the law-treasure of the Lord.   Therefore, Lord, it would seem meet, were the Lord ere long to predict our destiny to supreme and perfect enlightenment.' 
anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇām utthāyāsanebhya ekāṃsam uttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato ’bhimukhaṃ bhagavantam ullokayamāne tasthatuḥ etām eva cintāmanuvicintayamāne yaduta idam eva buddhajñānam - apyeva nāma vayam api vyākaraṇaṃ pratilabhemahi anuttarāyāṃ samyaksaṃbodhāviti || 
爾時,學、無學聲聞弟子二千人,皆從座起,偏袒右肩,到於佛前,一心合掌,瞻仰世尊,如阿難、羅睺羅所願,住立一面。 
Two thousand other monks, and more, both such as were still under training and such as were not, likewise rose from their seats, put their upper robes upon one shoulder, stretched their joined hands towards the Lord and remained gazing up to him, all pre-occupied with the same thought, viz. of this very Buddha-knowledge: Should we also receive a prediction of our destiny to supreme and perfect enlightenment. 
atha khalu bhagavān āyuṣmantamānandam āmantrayate sma  - bhaviṣyasi tvamānanda anāgate ’dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato ’rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān |  dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā, gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā, teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā, śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyasi |  sa tvamānanda anuttarāṃ samyaksaṃbodhiṃ saṃbuddhaḥ samāno viṃśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasy anuttarāyāṃ samyaksaṃbodhau |  samṛddhaṃ ca te buddhakṣetraṃ bhaviṣyati vaiḍūryamayaṃ ca |  anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati |  manojñaśabdābhigarjitaś ca nāma sa kalpo bhaviṣyati |  aparimitāṃś ca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati, yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto ’dhigantum |  tāvad asaṃkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṃ bhaviṣyati |  yāvac ca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati, taddviguṇaṃ parinirvṛtasya saddharmaḥ sthāsyati |  yāvāṃstasya bhagavataḥ saddharmaḥ sthāsyati, taddviguṇaḥ saddharmapratirūpakaṃ sthāsyati |  tasya khalu punar ānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti || 
爾時佛告阿難:  “汝於來世當得作佛,號山海慧自在通王如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。  當供養六十二億諸佛,護持法藏,然後得阿耨多羅三藐三菩提。  教化二(009_0759_a)十千萬億恒河沙諸菩薩等,令成阿耨多羅三藐三菩提。  國名常立勝幡,其土淸淨,琉璃爲地。  劫名妙音遍滿。  其佛壽命,無量千萬億阿僧祇劫,若人於千萬億無量阿僧祇劫中筭數挍計,不能得知。    正法住世倍於壽命,像法住世復倍正法。  阿難!是山海慧自在通王佛,爲十方無量千萬億恒河沙等諸佛如來所共讚歎,稱其功德。” 
Then the Lord addressed the venerable Ânanda in these words:  Thou, Ânanda, shalt in future become a Tathâgata by the name of Sâgaravaradharabuddhivikrîditâbhigña, an Arhat, &c., endowed with science and conduct, &c.   After having honoured, respected, venerated, and worshipped sixty-two kotis of Buddhas, kept in memory the true law of those Buddhas and received this command, thou shalt arrive at supreme and perfect enlightenment,   and bring to full ripeness for supreme, perfect enlightenment twenty hundred thousand myriads of kotis of Bodhisattvas similar to the sands of twenty Ganges.   And thy Buddha-field shall consist of lapis lazuli and be superabundant.   The sphere shall be named Anavanâmita-vaig-ayanta  and the Æon Manogñasabdâbhigargita.   The lifetime of that Lord Sâgaravaradharabuddhivikriditâbhigña, the Tathâgata, &c., shall measure an immense number of Æons, Æons the term of which is not to be found by calculation.   So many hundred thousand myriads of kotis of incalculable Æons shall last the lifetime of that Lord.   Twice as long, Ânanda, after the complete extinction of that Lord,   shall his true law stand, and twice as long again shall continue its counterfeit.   And further, Ânanda, many hundred thousand myriads of kotis of Buddhas, similar to the sands of the river Ganges, shall in all directions of space speak the praise of that Tathagata Sâgaravaradharabuddhivikrîditâbhigña, the Arhat, &c. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
ārocayāmi ahu bhikṣusaṃghe ānandabhadro mama dharmadhārakaḥ |  (138,1) anāgate ’dhvāni jino bhaviṣyati pūjitva ṣaṣṭiṃ sugatāna koṭyaḥ || 9.1 || 
我今僧中說 阿難持法者  當供養諸佛 然後成正覺 
1. I announce to you, congregated monks, that Ânanda-Bhadra, the keeper of my law,   shall in future become a Gina, after having worshipped sixty kotis of Sugatas. 
nāmena so sāgarabuddhidhārī abhijñaprāpto iti tatra viśrutaḥ |
pariśuddhakṣetrasmi sudarśanīye anonatāyāṃ dhvajavaijayantyām || 9.2 || 
號曰山海慧 自在通王佛 其國土淸淨 名常立勝幡 
2. He shall be widely renowned by the name of Sâgarabuddhidhârin Abhigñaprâpta [These names may be translated by 'possessor of an intellect (unfathomable) as the ocean, having arrived at transcendant wisdom.'], in a beautiful, thoroughly clear field, (termed) Anavanatâ Vaigayantî (i. e. triumphal banner unlowered). 
tahi bodhisattvā yathā gaṅgavālikāstataś ca bhūyo paripācayiṣyati |
maharddhikaśco sa jino bhaviṣyati daśaddiśe lokavighuṣṭaśabdaḥ || 9.3 || 
教化諸菩薩 其數如恒沙 佛有大威德 名聞滿十方 
3. There shall be Bodhisattvas like the sands of the Ganges and even more, whom he shall bring to full ripeness; he shall be a Gina endowed with great (magical) power, whose word shall widely resound in all quarters of the world. 
amitaṃ ca tasyāyu tadā bhaviṣyati yaḥ sthāsyate lokahitānukampakaḥ |
parinirvṛtasyāpi jinasya tāyino dviguṇaṃ ca saddharmu sa tasya sthāsyati || 9.4 || 
壽命無有量 以愍衆生故 正法倍壽命 
4. The duration of his life shall be immense. He shall always be benign and merciful to the world. After the complete extinction of that Gina and mighty saint [Tâyin], his true law shall stand twice as long. 
pratirūpakaṃ taddviguṇena bhūyaḥ saṃsthāsyate tasya jinasya śāsane |
tadāpi sattvā yathā gaṅgavālikā hetuṃ janeṣyantiha buddhabodhau || 9.5 || 
像法復倍是 如恒河沙等 無數諸衆生 於此佛法中 種佛道因緣 
5. The counterfeit (shall continue) twice as long under the rule of that Gina. Then also shall beings like grains of sand of the Ganges produce in this world what is the cause of Buddha-enlightenment. 
atha khalu tasyāṃ parṣadi navayānasaṃprasthitānām aṣṭānāṃ bodhisattvasahasrāṇām etad abhavat  - na bodhisattvānām api tāvad asmābhir evamudāraṃ vyākaraṇaṃ śrutapūrvam, kaḥ punar vādaḥ śrāvakāṇām?  kaḥ khalv atra hetur bhaviṣyati, kaḥ pratyaya iti?  atha khalu bhagavāṃs teṣāṃ bodhisattvānāṃ cetasaiva cetaḥ parivitarkamājñāya tān bodhisattvānām antrayām āsa - samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittam utpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham |  tatraiṣa kulaputrā bāhuśrutye ca satatasamitam abhiyukto ’bhūt, ahaṃ ca vīryārambhe ’bhiyuktaḥ |  tena mayā kṣiprataram anuttarā samyaksaṃbodhir abhisaṃbuddhā |  ayaṃ punar ānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma  - yaduta bodhisattvānāṃ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti || 
爾時會中新發意菩薩八千人,咸作是念:  “我等尚不聞諸大菩薩得如是記,有何因緣而諸聲聞得如是決?”  爾時世尊知諸菩薩心之所念,而告之曰:“諸善男子!我與阿難等,於空王佛所,同時發阿耨多羅三藐三菩提心。  (009_0759_b)阿難常樂多聞,我常勤精進,  是故我已得成阿耨多羅三藐三菩提,  而阿難護持我法,亦護將來諸佛法藏,  教化成就諸菩薩衆,其本願如是,故獲斯記。” 
In that assembly were eight thousand Bodhisattvas who had newly entered the vehicle. To them this thought presented itself:   Never before did we have such a sublime prediction to Bodhisattvas, far less to disciples. What may be the cause of it? what the motive?   The Lord, who apprehended in his mind what was going on in the minds of those Bodhisattvas, addressed them in these words: Young men of good family, I and Ânanda have in the same moment, the same instant conceived the idea of supreme and perfect enlightenment in the presence of the Tathagata Dharmagahanâbhyudgataraga, the Arhat, &c.   At that period, young men of good family, he (Ânanda) constantly and assiduously applied himself to great learning, whereas I was applying myself to strenuous labour.   Hence I sooner arrived at supreme and perfect enlightenment,   whilst Ânanda-Bhadra was the keeper of the law-treasure of the Lords Buddhas;   that is to say, young men of good family, he made a vow to bring Bodhisattvas to full development. 
atha khalv āyuṣmānānando bhagavato ’ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau, ātmanaś ca buddhakṣetraguṇavyūhān śrutvā, pūrvapraṇidhānacaryāṃ ca śrutvā, tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto ’bhūt |  tasmiṃś ca samaye bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ saddharmamanusmarati sma, ātmanaś ca purvapraṇidhānam || 
阿難面於佛前,自聞授記及國土莊嚴,所願具足,心大歡喜,得未曾有。  卽時憶念過去無量千萬億諸佛法藏,通達無礙,如今所聞,亦識本願。 
When the venerable Ananda, heard from the Lord the announcement of his own destiny to supreme and perfect enlightenment, when he learned the good qualities of his Buddha-field and its divisions, when he heard of the vow he had made in the past, he felt pleased, exultant, ravished, joyous, filled with cheerfulness and delight.   And at that juncture he remembered the true law of many hundred thousand rnyriads of kotis of Buddhas and his own vow of yore. 
(139,1) atha khalv āyuṣmānānandas tasyāṃ velāyām imā gāthā abhāṣata - 
爾時阿難而說偈言: 
And on that occasion the venerable Ânanda uttered the following stanzas: 
āścaryabhūtā jina aprameyā ye smārayanti mama dharmadeśanām |
parinirvṛtānāṃ hi jināna tāyināṃ samanusmarāmī yatha adya śvo vā || 9.6 || 
世尊甚希有 令我念過去 無量諸佛法 如今日所聞 
6. Wonderful, boundless are the Ginas who remind us of the law preached by the extinct Ginas and mighty saints. Now I remember it as if it had happened to-day or yesterday. 
niṣkāṅkṣaprāpto ’smi sthito ’smi bodhaye upāyakauśalya mamedam īddaśam |
paricārako ’haṃ sugatasya bhomi saddharma dhāremi ca bodhikāraṇāt || 9.7 || 
我今無復疑 安住於佛道 方便爲侍者 護持諸佛法 
7. I am freed from all doubts; I am ready for enlightenment. Such is my skilfulness, (as) I am the servitor, and keep the true law for the sake of enlightenment. 
atha khalu bhagavān āyuṣmantaṃ rāhulabhadram āmantrayate sma  - bhaviṣyasi tvaṃ rāhulabhadra anāgate ’dhvani saptaratnapadmavikrāntagāmī nāma tathāgato ’rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃs tathāgatān arhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā |  sadā teṣāṃ buddhānāṃ bhagavatāṃ jyeṣṭhaputro bhaviṣyasi tadyathāpi nāma mamaitarhi |  tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminas tathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyati, evaṃ rūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti |  tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya tvam eva jyeṣṭhaputro bhaviṣyasi |  tataḥ paścāt pareṇānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyasīti || 
爾時佛告羅睺羅:  “汝於來世當得作佛,號蹈七寶華如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。當供養十世界微塵等數諸佛如來,  常爲諸佛而作長子,猶如今也。  是蹈七寶華佛國土莊嚴,壽命劫數,所化弟子,正法、像法,亦如山海慧自在通王如來無異,  亦爲此佛而作長子。  過是已後,當得阿耨多羅三藐三菩提。” 
Thereupon the Lord addressed the venerable Râhula-Bhadra in these words:   Thou, Râhula, shalt be in future a Tathâgata of the name of Saptaratnapadmavikrântagâmin, an Arhat, &c., endowed with science and conduct, &c. After having honoured, respected, venerated, worshipped a number of Tathâgata, &c., equal to the atoms of ten worlds,   thou shalt always be the eldest son of those Lords Buddhas, just as thou art mine at present.  And, Râhula, the measure of the lifetime of that Lord Saptaratnapadmavikrântagâmin, the Tathâgata, &c., and the abundance of all sorts of good qualities (belonging to him) shall be exactly the same as of the Lord Sâgaravaradharabuddhivikrîditâbhigña, the Tathâgata, &c.; likewise shall the divisions of the Buddha-field and its qualities be the same as those possessed by that Lord.  And, Râhula, thou shalt be the eldest son of that Tathâgata Sâgaravaradharabuddhivikrîditâbhigña, the Arhat, &c.  Afterwards thou shalt arrive at supreme and perfect enlightenment. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
ayaṃ mamā rāhula jyeṣṭhaputro yo auraso āsi kumārabhāve |
bodhiṃ pi prāptasya mamaiṣa putro dharmasya dāyādyadharo maharṣiḥ || 9.8 || 
(009_0759_c)我爲太子時 羅睺爲長子 我今成佛道 受法爲法子 
8. Râhula here, my own eldest son, who was born to me when I was a prince royal, he, my son, after my reaching enlightenment, is a great Seer, an heir to the law. 
anāgate ’dhve bahubuddhakoṭyo yān drakṣyase yeṣa pramāṇu nāsti |
sarveṣa teṣāṃ hi jināna putro bhaviṣyatī bodhi gaveṣamāṇaḥ || 9.9 || 
於未來世中 見無量億佛 皆爲其長子 一心求佛道 
9. The great number of kotis of Buddhas which he shall see in future, is immense. To all these Ginas he shall be a son, striving after enlightenment. 
(140,1) ajñātacaryā iya rāhulasya praṇidhānametasya ahaṃ prajānami |
karoti saṃvarṇana lokabandhuṣu ahaṃ kilā putra tathāgatasya || 9.10 || 
羅睺羅密行 唯我能知之 現爲我長子 以示諸衆生 
10. Unknown is this course (of duty) to Râhula, but I know his (former) vow. He glorifies the Friend of the world (by saying): I am, forsooth, the Tathâgata's son. 
guṇāna koṭīnayutāprameyāḥ pramāṇu yeṣāṃ na kadācid asti |
ye rāhulasyeha mamaurasatya tathā hi eṣo sthitu bodhikāraṇāt || 9.11 || 
無量億千萬 功德不可數 安住於佛法 以求無上道 
11. Innumerable myriads of kotis of good qualities, the measure of which is never to be found, appertain to this Râhula, my son; for it has been said: He exists by reason of enlightenment. 
adrākṣītkhalu punar bhagavāṃs te dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantam avalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte |  atha khalu bhagavāṃs tasyāṃ velāyām āyuṣmantamānandam āmantrayate sma  - paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇām?  āha - paśyāmi bhagavan, paśyāmi sugata |  bhagavān āha - sarva evaite ānanda dve bhikṣu sahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti, pañcāśallokadhātuparamāṇurajaḥsamāṃś ca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharma ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante |  ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti |  paripūrṇaṃ caiṣāṃ kalpamāyuṣpramāṇaṃ bhaviṣyati |  samāścaiṣāṃ buddhakṣetraguṇavyūhā bhaviṣyanti |  samaḥ śrāvakagaṇo bodhisattvagaṇaś ca bhaviṣyati |  samaṃ caiṣāṃ parinirvāṇaṃ bhaviṣyati |  samaścaiṣāṃ saddharmaḥ sthāsyati || 
爾時世尊見學、無學二千人,其意柔軟,寂然淸淨,一心觀佛。  佛告阿難:  “汝見是學、無學二千人不?”  “唯然,已見。”  “阿難!是諸人等,當供養五十世界微塵數諸佛如來,恭敬尊重,護持法藏。末後同時於十方國各得成佛,  皆同一號,名曰寶相如來、應供、正遍知、明行足、善逝、世閒解、無上士、調御丈夫、天人師、佛、世尊。  壽命一劫。  國土莊嚴,  聲聞、菩薩、  正法、像法皆悉同等。” 
The Lord now again regarded those two thousand disciples, both such as were still under training and such as were not, who were looking up to him with serene, mild, placid minds.   And the Lord then addressed the venerable Ânanda :  Seest thou, Ânanda, these two thousand disciples, both such as are still under training and such as are not?  I do, Lord; I do, Sugata.'   The Lord proceeded: All these two thousand monks, Ânanda, shall simultaneously accomplish the course of Bodhisattvas, and after honouring, respecting, venerating, worshipping Buddhas as numerous as the atoms of fifty worlds, and after acquiring the true law, they shall, in their last bodily existence, attain supreme and perfect enlightenment at the same time, the same moment, the same instant, the same juncture in all directions of space, in different worlds, each in his own Buddha-field.   They shall become Tathâgatas, Arhats, &c., by the name of Ratnaketurâgas.  Their lifetime shall last a complete Æon.   The division and good qualities of their Buddha-fields shall be equal;   equal also shall be the number of the congregation of their disciples and Bodhisattvas;  equal also shall be their complete extinction,  and their true law shall continue an equal time. 
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata - 
爾時世尊欲重宣此義,而說偈言: 
And on that occasion the Lord uttered the following stanzas: 
dve vai sahasre ime śrāvakāṇāṃ ānanda ye te mama agrataḥ sthitāḥ |
tān vyākaromī ahamadya paṇḍitānanāgate ’dhvāni tathāgatatve || 9.12 || 
是二千聲聞 今於我前住 悉皆與授記 未來當成佛 
12. These two thousand disciples, Ânanda, who here are standing before me, to them, the sages, I now predict that in future they shall become Tathâgatas, 
ananta aupamyanidarśanehi buddhāna agryāṃ kariyāṇa pūjām |
ārāgayiṣyanti mamāgrabodhiṃ sthihitva carimasmi samucchrayasmin || 9.13 || 
所供養諸佛 如上說塵數 護持其法藏 後當成正覺 
13. After having paid eminent worship to the Buddhas, by means of infinite comparisons and examples, they shall, when standing in their last bodily existence, reach my extreme enlightenment. 
ekena nāmena daśaddiśāsu kṣaṇasmi ekasmi tathā muhūrte |  (141,1) niṣadya ca drumapravarāṇa mūle buddhā bhaviṣyanti spṛśitva jñānam || 9.14 || 
各於十方國 悉同一名號 俱時坐道場 以證無上慧 
14. They shall all, under the same name, in every direction, at the same moment and instant, and sitting at the foot of the most exalted tree, become Buddhas, after they shall have reached the knowledge. 
ekaṃ ca teṣām iti nāma bheṣyati ratnasya ketūtiha loki viśrutāḥ |
samāni kṣetrāṇi varāṇi teṣāṃ samo gaṇaḥ śrāvakabodhisattvāḥ || 9.15 || 
皆名爲寶相 國土及弟子 
15. All shall bear the same name of Ketus of the Ratna, by which they shall be widely famed in this world. Their excellent fields shall be equal, and equal the congregation of disciples and Bodhisattvas. 
ṛddhiprabhūtā iha sarvi loke samantataste daśasu ddiśāsu |
dharmaṃ prakāśetva yadāpi nirvṛtāḥ saddharmu teṣāṃ samam eva sthāsyati || 9.16 || 
正法與像法 悉等無有異 咸以諸神通 度十方衆生 (009_0760_a)名聞普周遍 漸入於涅槃 
16. Strong in magic power, they shall all simultaneously, in every direction of space, reveal the law in this world and all at once become extinct; their true law shall last equally long. 
atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato ’ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta - 
爾時學、無學二千人,聞佛授記,歡喜踊躍、而說偈言: 
And the disciples, both such as were still under training and such as were not, on hearing from the Lord, face to face, the prediction concerning each of them, were pleased, exultant, ravished, joyous, filled with cheerfulness and delight, and addressed the Lord with the following stanzas: 
tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṃ idam |
amṛtena yathā siktāḥ sukhitāḥ sama tathāgata || 9.17 || 
世尊慧燈明 我聞授記音 心歡喜充滿 如甘露見灌 
17. We are satisfied, O Light of the world, to hear this prediction; we are pleased, O Tathâgata, as if sprinkled with nectar. 
nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ |
adyāsmābhiḥ sukhaṃ prāptaṃ śrutvā vyākaraṇaṃ idam || 9.18 || 
18. We have no doubt, no uncertainty that we shall become supreme amongst men; to-day we have obtained felicity, because we have heard that prediction. 
ity āryasaddharmapuṇḍarīke dharmaparyāye ānandarāhulābhyāmanyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ vyākaraṇaparivarto nāma navamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login