You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2382/269
recto
1 /// cīvaradh[ā]raṇena aṃtogateṣu indriyeṣu a[ba]hirgatena mānasena sthitena dharmatāprāptena nāgo viya kāritakāraṇo praviśaṃto prāsādike a
2 /// + kasūparasavyaṃjanasya pūrehi pātrehi nirdhāvaṃti te dāni āyuṣmaṃto ṣaḍvargikā āhaṃsu āyuṣmaṃ bhagavatā samo āmiṣalābho prajña
3 /// + .. bhāveti samaṃ ca dāni imaṃ ca imaṃ ca sthavirā bhikṣu āhaṃsu tathā hi yūyaṃ ā ° yuṣmaṃ ṣaḍvargikā atyanukūlaṃ praviṣṭā te dāni aparaṃ
4 /// + + .. [ṃ] paśya goṇaṃ paśya meṇḍhaṃ paśya cchagalaṃ paśya ulūkaṃ paśyāhīti kālaparyaṃtaṃ ° pratipālenti tāsāṃ stṛkāṇāṃ bhavati bhavitavyaṃ adya je
5 /// + + pariviṣiya ātmano āhāraṃ kṛtva asaṃti te dāni kālaparyaṃte praviṣṭā āhaṃsu ārogyaṃ upāsike detha asmākaṃ bhaktakā ti tā dā
6 /// + + kaṃ bhaktaṃ yathāpi te āryamiśrā ṣaḍvargikā nāgacehati asmābhiḥ putrapati pariviṣṭā ātmanā āhāro kṛto ..ṃ dāni

verso
1 /// + hi dāni yaṃ tatra dāsānāṃ vā cetanaṃ vā karmarāṇaṃ vā kṛtena siddhakaṃ taṃ dinnaṃ yaṃ vā taṃ vā dātvā visarjitā te dāni śīghraśīghraṃ nirdhāva[ṃ]t. jetava
2 /// + .. na abhikkrāṃtena pratikkrāṃtena ālokitena ⟪vilokitena⟫ saṃmiṃjitena prasāritena saṃghāṭīpātracīvaradhāraṇena antogateṣu indriyeṣu abahirgatena
3 /// + [di]kā abhiprasādentā devamanuṣyāṇāṃ cittāni te dāni bāṣpāḍhyasya śālisya vicita ° kālakasya anekasūparasavyaṃjanasya pūrehi pātrehi
4 /// + dya uecahṇe praviṣṭā samaṃ ca dāni imaṃ ca imaṃ ca te dāni therā bhikṣu āhaṃsu tathā hi yūyaṃ ati uccahṇe praviśatha te dāni āhaṃsu na hi [ na]
5 /// [pr].jñapto ayaṃ āyuṣmāṃ Dravyo Mallaputro jātāmitro viya manye viṣamaṃ āmiṣalābhaṃ bhāve[t]i · etaṃ prakaraṇaṃ āyuṣmāṃ Dravyo Mallaputro
6 /// vān āha satyaṃ bhikṣavo ṣaḍ[va]rgikā evaṃ [n]āma Dravyo Mallapu[tr]o [n]avahi saṃmutīhi saṃmato saṃghasya ā[m]i[ṣ]ā