You are here: BP HOME > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
(vol. 2)
2382/270; fol. 136
recto
1 pati annāhanati bhikṣuḥ pācattikaṃ āsādayati evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ anityāṃ manovijñānaṃ anityāṃ ti samakaṃ ādiyati samakaṃ osapeti uddiśati na viramati anu
2 bhaṇati anubhāṣati na pratikṣipati annāhanati bhikṣu pācattikam āsādayati cakṣuḥsaṃsparśaṃ anityāṃ cakṣuḥsaṃsparsaṃ anityāṃ ti samakaṃ ādiyati samakaṃ osapeti uddiśati na viramati anubhaṇati anubhāṣa
3 ti · na pratikṣipati annāhanati bhikṣuḥ pācattikaṃ āsādayati evaṃ śrotrasaṃs[p]arśaṃ ghrāṇasaṃsparśaṃ jihvāsaṃsparśaṃ kāyasaṃsparśaṃ manosaṃsparsaṃ a ◯ nityaṃ manosaṃsparsaṃ anityāṃ ti samakaṃ ādiyati samakaṃ o
4 sapeti uddiśati na viramati anubhaṇati a[nu]bhāṣati na pratikṣipati annāhanati bhikṣuḥ [p]ācattikaṃ āsādayati · cakṣuḥsaṃsparśajā vedanā anityā cakṣuḥsaṃsparśajā vedanā anityā ti samakaṃ ādiyati samakaṃ osa
5 peti uddiśati na viramati anubhaṇati anubhāṣati na pratikṣipati annāhanati bhikṣuḥ pācattikam āsādayati evaṃ śrotrasaṃsparśajā vedanā anityā ghrāṇasaṃsparśajā vedanā anityā jihvāsaṃsparśa

verso
1 jā vedanā anityā kāyasaṃsparśajā vedanā anityā manosaṃsparśaja vedanā anityā manosaṃsparśajā vedanā anityā ti samakaṃ ādiyati samakaṃ osapeti uddiśati na viramati anubhaṇati anubhāṣati [na]
2 pratikṣipati annāhanati bhikṣuḥ pācattikam āsādayati · rūpa anityā rūpa anityā ti samakaṃ ādiyati samakaṃ osapeti uddiśati na viramati anubhaṇati anubhāṣati na pratikṣipati annāhanati bhi
3 kṣuḥ pācattikam āsādayati · śabdā anityā ◯ gandhā anityā rasā anityā spraṣṭavyā anityā dharmā anityā dharmā anityā ti · samakaṃ ādiyati sama ◯ kaṃ osapeti uddiśati na viramati a[n]ubhaṇati anu
4 bhāṣati na pratikṣipati annāhanati bhikṣu pācattikaṃ āsādayati · rūpasaṃjñā anityā rupasaṃjñā anityā ti samakaṃ ādiyati samakaṃ osapeti · uddiśati na viramati anubhaṇati anubhāṣati na prati
5 kṣipati annāhanati bhikṣuḥ pācattikaṃ āsādayati · sabdasaṃjñā gandhasaṃjñā rasasaṃjñā spraṣtavyasaṃjñā dharmasaṃjñā anityā dharmasaṃjñā anityā ti samakaṃ ādiyati sama 
2381/7, 2382/uf6/4f, 2382/uf6/2c, 2381/67, 2381/109; fol. 14(x)
recto
1 ti prāptaṃ sākṣīkṛtaṃ ti āha bhūte pācattikaṃ āsādayati so eṣo bhikṣuḥ ātm. [n]. s. [n]dh[ā]y. ātm[a]nam upanidhā .. + + + + + + + + + + + + ha saṃvaragāmivinayā + + + + + + + + + + + + + + + + + + + + + +
2 ti · āha deśanāgāmivinayātikkramam āsādayati · [ma]yā samādhi ca samādhiphalaṃ [c]a prāptaṃ sākṣīkṛtaṃ ti .. + + + + + + + + + + + + .. vaṃ ime dharmā samāhite + + + + + + + + + + + + + + + + + + + + +
3 imāṃ dharmām upaniśrāya viharitavyaṃ ime dharmā prāptā sā ◯ kṣīkṛtā ti āha saṃva[r]a[gām]ivinayātikkramaṃ āsāda[y]. + + + + + + + [pt]ā sākṣ[ī]kṛt[ā]-m-eti {·} āha deśanā ◯ + + + + + + + + + + + + + + + + + + + + +
4 ptā sākṣīkṛtā ti āha bhūte pācattikam āsādayati · ◯ so [e]ṣo bhikṣuḥ ātmā[n]. + .. [ā]ya ātmānam upanidhāya + + + + + + + ti āha saṃvaragāmivinayāti ◯ + + + + + + + + + + + + + + + + + + + + + +
5 deśanāgāmivinayātikkramaṃ āsādayati · mayā śamatho ca vipaśyanā ca [p]r. + + .ī .. .. .i + .. + + + + + + + + + + [āt]. ā .. ṃ .. [dh]āya [ā]t. āna[m]. [p]. .[i] + + + + + + + + + + + + + + + + + + + + + +

verso
1 .o ca manasīkāro vidyā ca vimuktiṃ ceti āha saṃvaragāmivinayātikkramam āsādaya + + + + .. + + + + + + + + + + + + + + + .. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + +
2 [d].yati · so eṣo bhikṣuḥ ātmānaṃ sandhāya ātmānam upa ◯ [n]idhāya evaṃ trayo [v]i + + [y]. vihārā tray. sam[ā]dh. + + + + + + + + gāmivina[y]ātikkramam āsādaya .. + + + + + + + + + + + + + + + + + + + + +
3 nayātikkramam āsādayati · mayā trayaḥ samādhayaḥ ◯ prā[pt]ā sākṣīkṛtā ti .. + [bhū]te pācattikaṃ āsādaya + + + + + + + ātmānaṃ sandhāya ātmānaṃm upa ◯ + + + + + + + + + + + + + + + + + + + + +
4 mivinayātikkramam āsādayati mayā catvāri smṛtyupasthā[na]nī[t]i āha deśanāgāmivinayātikkramaṃ ā[sā] .. .. + + + + + + + .. .. .. .. .ā [p]rā[pt]ā sākṣīkṛtā ti ā .. + + + + + + + + + + + + + + + + + + +
5 tmānaṃ sandhāya ātmānam upanidhāya evaṃ catvāri samya[k] .[ra]hāṇā catvāri rd[dh]ipādā catvāri samādhayo catvā .. + + + + + + + + + + + + + padā catvāri pratisaṃvidā .. + + + + + + + + + + + + + + + + + + + + +